पञ्चसिखगीतगाथा
348. एकमन्तं ठितो खो पञ्चसिखो गन्धब्बदेवपुत्तो बेलुवपण्डुवीणं [वेळुवपण्डुवीणं आदाय (स्या.)] अस्सावेसि, इमा च गाथा अभासि बुद्धूपसञ्हिता धम्मूपसञ्हिता सङ्घूपसञ्हिता अरहन्तूपसञ्हिता कामूपसञ्हिता–
“वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे;
येन जातासि कल्याणी, आनन्दजननी मम.
“वातोव सेदतं कन्तो, पानीयंव पिपासतो;
अङ्गीरसि पियामेसि, धम्मो अरहतामिव.
“आतुरस्सेव भेसज्जं, भोजनंव जिघच्छतो;
परिनिब्बापय मं भद्दे, जलन्तमिव वारिना.
“सीतोदकं पोक्खरणिं, युत्तं किञ्जक्खरेणुना;
नागो घम्माभितत्तोव, ओगाहे ते थनूदरं.
“अच्चङ्कुसोव नागोव, जितं मे तुत्ततोमरं;
कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया.
“तयि गेधितचित्तोस्मि, चित्तं विपरिणामितं;
पटिगन्तुं न सक्कोमि, वङ्कघस्तोव अम्बुजो.
“वामूरु सज मं भद्दे, सज मं मन्दलोचने;
पलिस्सज मं कल्याणि, एतं मे अभिपत्थितं.
“अप्पको वत मे सन्तो, कामो वेल्लितकेसिया;
अनेकभावो समुप्पादि, अरहन्तेव दक्खिणा.
“यं मे अत्थि कतं पुञ्ञं, अरहन्तेसु तादिसु;
तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्चतं.
“यं मे अत्थि कतं पुञ्ञं, अस्मिं पथविमण्डले;
तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्चतं.
“सक्यपुत्तोव झानेन, एकोदि निपको सतो;
अमतं मुनि जिगीसानो [जिगिंसानो (सी. स्या. पी.)], तमहं सूरियवच्छसे.
“यथापि मुनि नन्देय्य, पत्वा सम्बोधिमुत्तमं;
एवं नन्देय्यं कल्याणि, मिस्सीभावं गतो तया.
“सक्को चे मे वरं दज्जा, तावतिंसानमिस्सरो;
ताहं भद्दे वरेय्याहे, एवं कामो दळ्हो मम.
“सालंव न चिरं फुल्लं, पितरं ते सुमेधसे;
वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा”ति.
349. एवं वुत्ते भगवा पञ्चसिखं गन्धब्बदेवपुत्तं एतदवोच– “संसन्दति खो ते, पञ्चसिख, तन्तिस्सरो गीतस्सरेन, गीतस्सरो च तन्तिस्सरेन; न च पन [नेव पन (स्या.)] ते पञ्चसिख, तन्तिस्सरो गीतस्सरं अतिवत्तति, गीतस्सरो च तन्तिस्सरं. कदा संयूळ्हा पन ते, पञ्चसिख, इमा गाथा बुद्धूपसञ्हिता धम्मूपसञ्हिता सङ्घूपसञ्हिता अरहन्तूपसञ्हिता कामूपसञ्हिता”ति? “एकमिदं, भन्ते, समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो तेन खो पनाहं, भन्ते, समयेन भद्दा नाम सूरियवच्छसा तिम्बरुनो गन्धब्बरञ्ञो धीता, तमभिकङ्खामि. सा खो पन, भन्ते, भगिनी परकामिनी होति; सिखण्डी नाम मातलिस्स सङ्गाहकस्स पुत्तो, तमभिकङ्खति. यतो खो अहं, भन्ते, तं भगिनिं नालत्थं केनचि परियायेन. अथाहं बेलुवपण्डुवीणं आदाय येन तिम्बरुनो गन्धब्बरञ्ञो निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा बेलुवपण्डुवीणं अस्सावेसिं, इमा च गाथा अभासिं बुद्धूपसञ्हिता धम्मूपसञ्हिता सङ्घूपसञ्हिता अरहन्तूपसञ्हिता कामूपसञ्हिता–
“वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे;
येन जातासि कल्याणी, आनन्दजननी मम.…पे…
सालंव न चिरं फुल्लं, पितरं ते सुमेधसे;
वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा”ति.
“एवं वुत्ते, भन्ते, भद्दा सूरियवच्छसा मं एतदवोच– ‘न खो मे, मारिस, सो भगवा सम्मुखा दिट्ठो अपि च सुतोयेव मे सो भगवा देवानं तावतिंसानं सुधम्मायं सभायं उपनच्चन्तिया. यतो खो त्वं, मारिस, तं भगवन्तं कित्तेसि, होतु नो अज्ज समागमो’ति. सोयेव नो, भन्ते, तस्सा भगिनिया सद्धिं समागमो अहोसि. न च दानि ततो पच्छा”ति.