8. सक्कपञ्हसुत्तं
344. एवं मे सुतं– एकं समयं भगवा मगधेसु विहरति, पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं. तेन खो पन समयेन सक्कस्स देवानमिन्दस्स उस्सुक्कं उदपादि भगवन्तं दस्सनाय. अथ खो सक्कस्स देवानमिन्दस्स एतदहोसि– “कहं नु खो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो”ति? अद्दसा खो सक्को देवानमिन्दो भगवन्तं मगधेसु विहरन्तं पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं. दिस्वान देवे तावतिंसे आमन्तेसि– “अयं, मारिसा, भगवा मगधेसु विहरति, पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं. यदि पन, मारिसा, मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्धन्”ति? “एवं भद्दन्तवा”ति खो देवा तावतिंसा सक्कस्स देवानमिन्दस्स पच्चस्सोसुं. 345. अथ खो सक्को देवानमिन्दो पञ्चसिखं गन्धब्बदेवपुत्तं [गन्धब्बपुत्तं (स्या.)] आमन्तेसि– “अयं, तात पञ्चसिख, भगवा मगधेसु विहरति पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते इन्दसालगुहायं. यदि पन तात पञ्चसिख, मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्धन्”ति? “एवं भद्दन्तवा”ति खो पञ्चसिखो गन्धब्बदेवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा बेलुवपण्डुवीणं आदाय सक्कस्स देवानमिन्दस्स अनुचरियं उपागमि. 346. अथ खो सक्को देवानमिन्दो देवेहि तावतिंसेहि परिवुतो पञ्चसिखेन गन्धब्बदेवपुत्तेन पुरक्खतो सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य; एवमेव देवेसु तावतिंसेसु अन्तरहितो मगधेसु पाचीनतो राजगहस्स अम्बसण्डा नाम ब्राह्मणगामो, तस्सुत्तरतो वेदियके पब्बते पच्चुट्ठासि. तेन खो पन समयेन वेदियको पब्बतो अतिरिव ओभासजातो होति अम्बसण्डा च ब्राह्मणगामो यथा तं देवानं देवानुभावेन. अपिस्सुदं परितो गामेसु मनुस्सा एवमाहंसु– “आदित्तस्सु नामज्ज वेदियको पब्बतो झायतिसु [झायतस्सु (स्या.), पज्झायितस्सु (सी. पी.)] नामज्ज वेदियको पब्बतो जलतिसु [जलतस्सु (स्या.), जलितस्सु (सी. पी.)] नामज्ज वेदियको पब्बतो किंसु नामज्ज वेदियको पब्बतो अतिरिव ओभासजातो अम्बसण्डा च ब्राह्मणगामो”ति संविग्गा लोमहट्ठजाता अहेसुं. 347. अथ खो सक्को देवानमिन्दो पञ्चसिखं गन्धब्बदेवपुत्तं आमन्तेसि– “दुरुपसङ्कमा खो, तात पञ्चसिख, तथागता मादिसेन, झायी झानरता, तदन्तरं [तदनन्तरं (सी. स्या. पी. क.)] पटिसल्लीना. यदि पन त्वं, तात पञ्चसिख, भगवन्तं पठमं पसादेय्यासि, तया, तात, पठमं पसादितं पच्छा मयं तं भगवन्तं दस्सनाय उपसङ्कमेय्याम अरहन्तं सम्मासम्बुद्धन्”ति. “एवं भद्दन्तवा”ति खो पञ्चसिखो गन्धब्बदेवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा बेलुवपण्डुवीणं आदाय येन इन्दसालगुहा तेनुपसङ्कमि; उपसङ्कमित्वा “एत्तावता मे भगवा नेव अतिदूरे भविस्सति नाच्चासन्ने, सद्दञ्च मे सोस्सती”ति एकमन्तं अट्ठासि.