देवतासन्निपाता
333. अथ खो भगवा भिक्खू आमन्तेसि– “येभुय्येन, भिक्खवे, दससु लोकधातूसु देवता सन्निपतिता होन्ति [( ) सी. इपोत्थकेसु नत्थि], तथागतं दस्सनाय भिक्खुसङ्घञ्च येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव [एतपरमायेव (सी. स्या. पी.)] देवता सन्निपतिता अहेसुं सेय्यथापि मय्हं एतरहि. येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव देवता सन्निपतिता भविस्सन्ति सेय्यथापि मय्हं एतरहि. आचिक्खिस्सामि, भिक्खवे, देवकायानं नामानि; कित्तयिस्सामि, भिक्खवे, देवकायानं नामानि; देसेस्सामि, भिक्खवे, देवकायानं नामानि. तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी”ति. “एवं, भन्ते”ति खो ते भिक्खू भगवतो पच्चस्सोसुं. 334. भगवा एतदवोच–
“सिलोकमनुकस्सामि, यत्थ भुम्मा तदस्सिता;
ये सिता गिरिगब्भरं, पहितत्ता समाहिता.
“पुथूसीहाव सल्लीना, लोमहंसाभिसम्भुनो;
ओदातमनसा सुद्धा, विप्पसन्नमनाविला” [विप्पसन्नामनाविला (पी. क.)].
भिय्यो पञ्चसते ञत्वा, वने कापिलवत्थवे;
ततो आमन्तयी सत्था, सावके सासने रते.
“देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो”;
ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं.
तेसं पातुरहु ञाणं, अमनुस्सानदस्सनं;
अप्पेके सतमद्दक्खुं, सहस्सं अथ सत्तरिं.
सतं एके सहस्सानं, अमनुस्सानमद्दसुं;
अप्पेकेनन्तमद्दक्खुं दिसा सब्बा फुटा अहुं.
तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान [ववक्खित्वान (सी. स्या. पी.), अवेक्खित्वान (टीका)] चक्खुमा;
ततो आमन्तयी सत्था, सावके सासने रते.
“देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो;
ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो.
335.“सत्तसहस्सा ते यक्खा, भुम्मा कापिलवत्थवा.
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो.
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“छसहस्सा हेमवता, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतीमन्तो [जुतीमन्तो (सी. पी.)], वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“सातागिरा तिसहस्सा, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“इच्चेते सोळससहस्सा, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“वेस्सामित्ता पञ्चसता, यक्खा नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“कुम्भीरो राजगहिको, वेपुल्लस्स निवेसनं;
भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासति;
कुम्भीरो राजगहिको, सोपागा समितिं वनं.
336.“पुरिमञ्च दिसं राजा, धतरट्ठो पसासति.
गन्धब्बानं अधिपति, महाराजा यसस्सिसो.
“पुत्तापि तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“दक्खिणञ्च दिसं राजा, विरूळ्हो तं पसासति [तप्पसासति (स्या.)];
कुम्भण्डानं अधिपति, महाराजा यसस्सिसो.
“पुत्तापि तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“पच्छिमञ्च दिसं राजा, विरूपक्खो पसासति;
नागानञ्च अधिपति, महाराजा यसस्सिसो.
“पुत्तापि तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“उत्तरञ्च दिसं राजा, कुवेरो तं पसासति;
यक्खानञ्च अधिपति, महाराजा यसस्सिसो.
“पुत्तापि तस्स बहवो, इन्दनामा महब्बला;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“पुरिमं दिसं धतरट्ठो, दक्खिणेन विरूळ्हको;
पच्छिमेन विरूपक्खो, कुवेरो उत्तरं दिसं.
“चत्तारो ते महाराजा, समन्ता चतुरो दिसा;
दद्दल्लमाना [दद्दळ्हमाना (क.)] अट्ठंसु, वने कापिलवत्थवे.
337.“तेसं मायाविनो दासा, आगुं [आगू (स्या.), आगु (सी. पी.) एवमुपरिपि] वञ्चनिका सठा.
माया कुटेण्डु विटेण्डु [वेटेण्डु (सी. स्या. पी.)], विटुच्च [विटू च (स्या.)] विटुटो सह.
“चन्दनो कामसेट्ठो च, किन्निघण्डु [किन्नुघण्डु (सी. स्या. पी.)] निघण्डु च;
पनादो ओपमञ्ञो च, देवसूतो च मातलि.
“चित्तसेनो च गन्धब्बो, नळोराजा जनेसभो [जनोसभो (स्या.)];
आगा पञ्चसिखो चेव, तिम्बरू सूरियवच्चसा [सुरियवच्चसा (सी. पी.)].
“एते चञ्ञे च राजानो, गन्धब्बा सह राजुभि;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
338.“अथागुं नागसा नागा, वेसाला सहतच्छका.
कम्बलस्सतरा आगुं, पायागा सह ञातिभि.
“यामुना धतरट्ठा च, आगू नागा यसस्सिनो;
एरावणो महानागो, सोपागा समितिं वनं.
“ये नागराजे सहसा हरन्ति, दिब्बा दिजा पक्खि विसुद्धचक्खू;
वेहायसा [वेहासया (सी. पी.)] ते वनमज्झपत्ता, चित्रा सुपण्णा इति तेस नामं.
“अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धो;
सण्हाहि वाचाहि उपव्हयन्ता, नागा सुपण्णा सरणमकंसु बुद्धं.
339.“जिता वजिरहत्थेन, समुद्दं असुरासिता.
भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो.
“कालकञ्चा महाभिस्मा [कालकञ्जा महाभिंसा (सी. पी.)], असुरा दानवेघसा;
वेपचित्ति सुचित्ति च, पहारादो नमुची सह.
“सतञ्च बलिपुत्तानं, सब्बे वेरोचनामका;
सन्नय्हित्वा बलिसेनं [बलीसेनं (स्या.)], राहुभद्दमुपागमुं;
समयोदानि भद्दन्ते, भिक्खूनं समितिं वनं.
340.“आपो च देवा पथवी, तेजो वायो तदागमुं.
वरुणा वारणा [वारुणा (स्या.)] देवा, सोमो च यससा सह.
“मेत्ता करुणा कायिका, आगुं देवा यसस्सिनो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
“इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“वेण्डुदेवा सहलि च [वेण्हूच देवा सहलीच (सी. पी.)], असमा च दुवे यमा;
चन्दस्सूपनिसा देवा, चन्दमागुं पुरक्खत्वा.
“सूरियस्सूपनिसा [सुरियस्सूपनिसा (सी. स्या. पी.)] देवा, सूरियमागुं पुरक्खत्वा;
नक्खत्तानि पुरक्खत्वा, आगुं मन्दवलाहका.
“वसूनं वासवो सेट्ठो, सक्कोपागा पुरिन्ददो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
“इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“अथागुं सहभू देवा, जलमग्गिसिखारिव;
अरिट्ठका च रोजा च, उमापुप्फनिभासिनो.
“वरुणा सहधम्मा च, अच्चुता च अनेजका;
सूलेय्यरुचिरा आगुं, आगुं वासवनेसिनो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
“इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“समाना महासमना, मानुसा मानुसुत्तमा;
खिड्डापदोसिका आगुं, आगुं मनोपदोसिका.
“अथागुं हरयो देवा, ये च लोहितवासिनो;
पारगा महापारगा, आगुं देवा यसस्सिनो;
दसेते दसधा काया, सब्बे नानत्तवण्णिनो.
“इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“सुक्का करम्भा [करुम्हा (सी. स्या. पी.)] अरुणा, आगुं वेघनसा सह;
ओदातगय्हा पामोक्खा, आगुं देवा विचक्खणा.
“सदामत्ता हारगजा, मिस्सका च यसस्सिनो;
थनयं आग पज्जुन्नो, यो दिसा अभिवस्सति.
“दसेते दसधा काया, सब्बे नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“खेमिया तुसिता यामा, कट्ठका च यसस्सिनो;
लम्बीतका लामसेट्ठा, जोतिनामा च आसवा;
निम्मानरतिनो आगुं, अथागुं परनिम्मिता.
“दसेते दसधा काया, सब्बे नानत्तवण्णिनो;
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो;
मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं.
“सट्ठेते देवनिकाया, सब्बे नानत्तवण्णिनो;
नामन्वयेन आगच्छुं [आगञ्छुं (सी. स्या. पी.)], ये चञ्ञे सदिसा सह.
“‘पवुट्ठजातिमखिलं [पवुत्थजातिं अखिलं (सी. पी.)], ओघतिण्णमनासवं;
दक्खेमोघतरं नागं, चन्दंव असितातिगं’.
341.“सुब्रह्मा परमत्तो च [परमत्थो च (क.)], पुत्ता इद्धिमतो सह.
सनङ्कुमारो तिस्सो च, सोपाग समितिं वनं.
“सहस्सं ब्रह्मलोकानं, महाब्रह्माभितिट्ठति;
उपपन्नो जुतिमन्तो, भिस्माकायो यसस्सिसो.
“दसेत्थ इस्सरा आगुं, पच्चेकवसवत्तिनो;
तेसञ्च मज्झतो आग, हारितो परिवारितो.
342.“Te ca sabbe abhikkante, sa-inde [sinde (sy±.)] deve sabrahmake.
मारसेना अभिक्कामि, पस्स कण्हस्स मन्दियं.
“‘एथ गण्हथ बन्धथ, रागेन बद्धमत्थु वो;
समन्ता परिवारेथ, मा वो मुञ्चित्थ कोचि नं’.
“इति तत्थ महासेनो, कण्हो सेनं अपेसयि;
पाणिना तलमाहच्च, सरं कत्वान भेरवं.
“यथा पावुस्सको मेघो, थनयन्तो सविज्जुको;+
तदा सो पच्चुदावत्ति, सङ्कुद्धो असयंवसे [असयंवसी (सी. पी.)].
343. तञ्च सब्बं अभिञ्ञाय, ववत्थित्वान चक्खुमा.
ततो आमन्तयी सत्था, सावके सासने रते.
“मारसेना अभिक्कन्ता, ते विजानाथ भिक्खवो;
ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं;
वीतरागेहि पक्कामुं, नेसं लोमापि इञ्जयुं.
“‘सब्बे विजितसङ्गामा, भयातीता यसस्सिनो;
मोदन्ति सह भूतेहि, सावका ते जनेसुता”ति.
महासमयसुत्तं निट्ठितं सत्तमं.