7. महासमयसुत्तं

331. एवं मे सुतं– एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं [देवानं (सी. स्या. पी.)] एतदहोसि– “अयं खो भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च. यंनून मयम्पि येन भगवा तेनुपसङ्कमेय्याम; उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं [पच्चेकगाथं (सी. स्या. पी.), पच्चेकगाथा (क. सी.)] भासेय्यामा”ति.
332. अथ खो ता देवता सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य एवमेव सुद्धावासेसु देवेसु अन्तरहिता भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि–
“महासमयो पवनस्मिं, देवकाया समागता;
आगतम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घन्”ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि–
“तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकंसु [उजुकमकंसु (सी. स्या. पी.)];
सारथीव नेत्तानि गहेत्वा, इन्द्रियानि रक्खन्ति पण्डिता”ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि–
“छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्च [उहच्च (क.)] मनेजा;
ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा”ति.
अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि–
“येकेचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती”ति.