महागोविन्दपब्बज्जा

326. “अथ खो, भो, महागोविन्दो ब्राह्मणो तस्स सत्ताहस्स अच्चयेन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि. पब्बजितं पन महागोविन्दं ब्राह्मणं सत्त च राजानो खत्तिया मुद्धावसित्ता सत्त च ब्राह्मणमहासाला सत्त च न्हातकसतानि चत्तारीसा च भरिया सादिसियो अनेकानि च खत्तियसहस्सानि अनेकानि च ब्राह्मणसहस्सानि अनेकानि च गहपतिसहस्सानि अनेकेहि च इत्थागारेहि इत्थियो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा महागोविन्दं ब्राह्मणं अगारस्मा अनगारियं पब्बजितं अनुपब्बजिंसु. ताय सुदं, भो, परिसाय परिवुतो महागोविन्दो ब्राह्मणो गामनिगमराजधानीसु चारिकं चरति. यं खो पन, भो, तेन समयेन महागोविन्दो ब्राह्मणो गामं वा निगमं वा उपसङ्कमति, तत्थ राजाव होति रञ्ञं, ब्रह्माव ब्राह्मणानं, देवताव गहपतिकानं. तेन खो पन समयेन मनुस्सा खिपन्ति वा उपक्खलन्ति वा ते एवमाहंसु– “नमत्थु महागोविन्दस्स ब्राह्मणस्स, नमत्थु सत्त पुरोहितस्सा”’ति.
327. “महागोविन्दो, भो, ब्राह्मणो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहासि. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा…पे… अब्यापज्जेन फरित्वा विहासि सावकानञ्च ब्रह्मलोकसहब्यताय मग्गं देसेसि.
328. “ये खो पन, भो, तेन समयेन महागोविन्दस्स ब्राह्मणस्स सावका सब्बेन सब्बं सासनं आजानिंसु. ते कायस्स भेदा परं मरणा सुगतिं ब्रह्मलोकं उपपज्जिंसु. ये न सब्बेन सब्बं सासनं आजानिंसु, ते कायस्स भेदा परं मरणा अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जिंसु; अप्पेकच्चे निम्मानरतीनं देवानं सहब्यतं उपपज्जिंसु; अप्पेकच्चे तुसितानं देवानं सहब्यतं उपपज्जिंसु; अप्पेकच्चे यामानं देवानं सहब्यतं उपपज्जिंसु; अप्पेकच्चे तावतिंसानं देवानं सहब्यतं उपपज्जिंसु; अप्पेकच्चे चातुमहाराजिकानं देवानं सहब्यतं उपपज्जिंसु; ये सब्बनिहीनं कायं परिपूरेसुं ते गन्धब्बकायं परिपूरेसुं. इति खो, भो [पन (स्या. क.)], सब्बेसंयेव तेसं कुलपुत्तानं अमोघा पब्बज्जा अहोसि अवञ्झा सफला स-उद्रया”’ति.
329. “सरति तं भगवा”ति? “सरामहं, पञ्चसिख. अहं तेन समयेन महागोविन्दो ब्राह्मणो अहोसिं. अहं तेसं सावकानं ब्रह्मलोकसहब्यताय मग्गं देसेसिं. तं खो पन मे, पञ्चसिख, ब्रह्मचरियं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव ब्रह्मलोकूपपत्तिया.
इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमञ्च तं, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं– सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो सम्मावायामो सम्मासति सम्मासमाधि. इदं खो तं, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.
330. “ये खो पन मे, पञ्चसिख, सावका सब्बेन सब्बं सासनं आजानन्ति, ते आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति; ये न सब्बेन सब्बं सासनं आजानन्ति, ते पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका होन्ति तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका. ये न सब्बेन सब्बं सासनं आजानन्ति, अप्पेकच्चे तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो होन्ति सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति [करोन्ति (सी. पी.)]. ये न सब्बेन सब्बं सासनं आजानन्ति, अप्पेकच्चे तिण्णं संयोजनानं परिक्खया सोतापन्ना होन्ति अविनिपातधम्मा नियता सम्बोधिपरायणा. इति खो, पञ्चसिख, सब्बेसंयेव इमेसं कुलपुत्तानं अमोघा पब्बज्जा [पब्बजा अहोसि (क.)] अवञ्झा सफला स-उद्रया”ति.
इदमवोच भगवा. अत्तमनो पञ्चसिखो गन्धब्बपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति.

महागोविन्दसुत्तं निट्ठितं छट्ठं.