अम्बपालीगणिकावत्थुवण्णना

161. वेसालियं विहरतीति एत्थ तेन खो पन समयेन वेसाली इद्धा चेव होति फीताचाति-आदिना खन्धके वुत्तनयेन वेसालिया सम्पन्नभावो वेदितब्बो. अम्बपालिवनेति अम्बपालिया गणिकाय उय्यानभूते अम्बवने. सतो भिक्खवेति भगवा अम्बपालिदस्सने सतिपच्चुपट्ठानत्थं विसेसतो इध सतिपट्ठानदेसनं आरभि. तत्थ सरतीति सतो. सम्पजानातीति सम्पजानो. सतिया च सम्पजञ्ञेन च समन्नागतो हुत्वा विहरेय्याति अत्थो. काये कायानुपस्सीति-आदीसु यं वत्तब्बं, तं महासतिपट्ठाने वक्खाम.
नीलाति इदं सब्बसङ्गाहकं. नीलवण्णाति-आदि तस्सेव विभागदस्सनं. तत्थ न तेसं पकतिवण्णो नीलो, नीलविलेपनविलित्तत्ता पनेतं वुत्तं. नीलवत्थाति पटदुकूलकोसेय्यादीनिपि तेसं नीलानेव होन्ति. नीलालङ्काराति नीलमणीहि नीलपुप्फेहि अलङ्कता, रथापि तेसं नीलमणिखचिता नीलवत्थपरिक्खित्ता नीलद्धजा नीलवम्मिकेहि नीलाभरणेहि नील-अस्सेहि युत्ता, पतोदलट्ठियोपि नीला येवाति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. परिवट्टेसीति पहरि. किं जे अम्बपालीति जेति आलपनवचनं, भोति अम्बपालि, किं कारणाति वुत्तं होति. “किञ्चा”तिपि पाठो, अयमेवेत्थ अत्थो. साहारन्ति सजनपदं. अङ्गुलिं फोटेसुन्ति अङ्गुलिं चालेसुं. अम्बकायाति इत्थिकाय.
येसन्ति करणत्थे सामिवचनं, येहि अदिट्ठाति वुत्तं होति. ओलोकेथाति पस्सथ. अवलोकेथाति पुनप्पुनं पस्सथ. उपसंहरथाति उपनेथ. इमं लिच्छविपरिसं तुम्हाकं चित्तेन तावतिंससदिसं उपसंहरथ उपनेथ अल्लीयापेथ. यथेव तावतिंसा अभिरूपा पासादिका नीलादिनानावण्णा, एवमिमे लिच्छविराजानोपीति तावतिंसेहि समके कत्वा पस्सथाति अत्थो.
कस्मा पन भगवा अनेकसतेहि सुत्तेहि चक्खादीनं रूपादीसु निमित्तग्गाहं पटिसेधेत्वा इध महन्तेन उस्साहेन निमित्तग्गाहे उय्योजेतीति? हितकामताय. तत्र किर एकच्चे भिक्खू ओसन्नवीरिया, तेसं सम्पत्तिया पलोभेन्तो– “अप्पमादेन समणधम्मं करोन्तानं एवरूपा इस्सरियसम्पत्ति सुलभा”ति समणधम्मे उस्साहजननत्थं आह. अनिच्चलक्खणविभावनत्थञ्चापि एवमाह. नचिरस्सेव हि सब्बेपिमे अजातसत्तुस्स वसेन विनासं पापुणिस्सन्ति. अथ नेसं रज्जसिरिसम्पत्तिं दिस्वा ठितभिक्खू– “तथारूपायपि नाम सिरिसम्पत्तिया विनासो पञ्ञायिस्सती”ति अनिच्चलक्खणं भावेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणिस्सन्तीति अनिच्चलक्खणविभावनत्थं आह.
अधिवासेतूति अम्बपालिया निमन्तितभावं ञत्वापि कस्मा निमन्तेन्तीति? असद्दहनताय चेव वत्तसीसेन च. सा हि धुत्ता इत्थी अनिमन्तेत्वापि निमन्तेमीति वदेय्याति तेसं चित्तं अहोसि, धम्मं सुत्वा गमनकाले च निमन्तेत्वा गमनं नाम मनुस्सानं वत्तमेव.