धम्मादासधम्मपरियायवण्णना

158. विहेसाति तेसं तेसं ञाणगतिं ञाणूपपत्तिं ञाणाभिसम्परायं ओलोकेन्तस्स कायकिलमथोव एस, आनन्द, तथागतस्साति दीपेति, चित्तविहेसा पन बुद्धानं नत्थि. धम्मादासन्ति धम्ममयं आदासं. येनाति येन धम्मादासेन समन्नागतो. खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेन वुत्तं. निरयादयो हि वड्ढिसङ्खाततो अयतो अपेतत्ता अपाया. दुक्खस्स गति पटिसरणन्ति दुग्गति. ये दुक्कटकारिनो, ते एत्थ विवसा निपतन्तीति विनिपाता.
अवेच्चप्पसादेनाति बुद्धगुणानं यथाभूततो ञातत्ता अचलेन अच्चुतेन पसादेन. उपरि पदद्वयेपि एसेव नयो. इतिपि सो भगवाति-आदीनं पन वित्थारो विसुद्धिमग्गे वुत्तो.
अरियकन्तेहीति अरियानं कन्तेहि पियेहि मनापेहि. पञ्च सीलानि हि अरियसावकानं कन्तानि होन्ति, भवन्तरेपि अविजहितब्बतो. तानि सन्धायेतं वुत्तं. सब्बोपि पनेत्थ संवरो लब्भतियेव.
सोतापन्नोहमस्मीति इदं देसनासीसमेव. सकदागामि-आदयोपि पन सकदागामीहमस्मीति-आदिना नयेन ब्याकरोन्ति येवाति. सब्बेसम्पि हि सिक्खापदाविरोधेन युत्तट्ठाने ब्याकरणं अनुञ्ञातमेव होति.