अनावत्तिधम्मसम्बोधिपरायणवण्णना
156. नातिकाति एकं तळाकं निस्साय द्विन्नं चूळपितुमहापितुपुत्तानं द्वे गामा. नातिकेति एकस्मिं ञातिगामके. गिञ्जकावसथेति इट्ठकामये आवसथे. 157. ओरम्भागियानन्ति हेट्ठाभागियानं, कामभवेयेव पटिसन्धिग्गाहापकानन्ति अत्थो. ओरन्ति लद्धनामेहि वा तीहि मग्गेहि पहातब्बानीतिपि ओरम्भागियानि. तत्थ कामच्छन्दो, ब्यापादोति इमानि द्वे समापत्तिया वा अविक्खम्भितानि, मग्गेन वा असमुच्छिन्नानि निब्बत्तवसेन उद्धं भागं रूपभवञ्च अरूपभवञ्च गन्तुं न देन्ति. सक्कायदिट्ठि-आदीनि तीणि तत्थ निब्बत्तम्पि आनेत्वा पुन इधेव निब्बत्तापेन्तीति सब्बानिपि ओरम्भागियानेव. अनावत्तिधम्माति पटिसन्धिवसेन अनागमनसभावा. रागदोसमोहानं तनुत्ताति एत्थ कदाचि करहचि उप्पत्तिया च, परियुट्ठानमन्दताय चाति द्वेधापि तनुभावो वेदितब्बो. सकदागामिस्स हि पुथुज्जनानं विय अभिण्हं रागादयो नुप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति. उप्पज्जमाना च पुथुज्जनानं विय बहलबहला नुप्पज्जन्ति, मक्खिकापत्तं विय तनुकतनुका उप्पज्जन्ति. दीघभाणकतिपिटकमहासीवत्थेरो पनाह यस्मा सकदागामिस्स पुत्तधीतरो होन्ति, ओरोधा च होन्ति, तस्मा बहला किलेसा. इदं पन भवतनुकवसेन कथितन्ति. तं अट्ठकथायं सोतापन्नस्स सत्तभवे ठपेत्वा अट्ठमे भवे भवतनुकं नत्थि. सकदागामिस्स द्वे भवे ठपेत्वा पञ्चसु भवेसु भवतनुकं नत्थि. अनागामिस्स रूपारूपभवे ठपेत्वा कामभवे भवतनुकं नत्थि. खीणासवस्स किस्मिञ्चि भवे भवतनुकं नत्थीति वुत्तत्ता पटिक्खित्तं होति. इमं लोकन्ति इमं कामावचरलोकं सन्धाय वुत्तं. अयञ्चेत्थ अधिप्पायो, सचे हि मनुस्सेसु सकदागामिफलं पत्तो देवेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं मनुस्सलोकं आगन्त्वा सच्छिकरोति. देवेसु सकदागामिफलं पत्तोपि सचे मनुस्सेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं देवलोकं गन्त्वा सच्छिकरोतीति. अविनिपातधम्मोति एत्थ विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो. चतूसु अपायेसु अविनिपातधम्मो चतूसु अपायेसु अविनिपातसभावोति अत्थो. नियतोति धम्मनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बाति सम्बोधिपरायणो.