दुस्सील-आदीनववण्णना
148. पाटलिगमने आवसथागारन्ति आगन्तुकानं आवसथगेहं. पाटलिगामे किर निच्चकालं द्विन्नं राजूनं सहायका आगन्त्वा कुलानि गेहतो नीहरित्वा मासम्पि अड्ढमासम्पि वसन्ति. ते मनुस्सा निच्चुपद्दुता– “एतेसं आगतकाले वसनट्ठानं भविस्सती”ति नगरमज्झे महतिं सालं करित्वा तस्सा एकस्मिं पदेसे भण्डपटिसामनट्ठानं, एकस्मिं पदेसे निवासट्ठानं अकंसु. ते– “भगवा आगतो”ति सुत्वाव– “अम्हेहि गन्त्वापि भगवा आनेतब्बो सिया, सो सयमेव अम्हाकं वसनट्ठानं सम्पत्तो, अज्ज भगवन्तं आवसथे मङ्गलं वदापेस्सामा”ति एतदत्थमेव उपसङ्कमन्ता. तस्मा एवमाहंसु. येन आवसथागारन्ति ते किर “बुद्धा नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसितुं इच्छेय्युं वा नो वा”ति भगवतो मनं अजानन्ता आवसथागारं अप्पटिजग्गित्वाव आगमंसु. इदानि भगवतो मनं ञत्वा पुरेतरं गन्त्वा पटिजग्गिस्सामाति येनावसथागारं, तेनुपसङ्कमिंसु. सब्बसन्थरिन्ति यथा सब्बं सन्थतं होति, एवं सन्थरिं. 149. दुस्सीलोति असीलो निस्सीलो. सीलविपन्नोति विपन्नसीलो भिन्नसंवरो. पमादाधिकरणन्ति पमादकारणा. इदञ्च सुत्तं गहट्ठानं वसेन आगतं पब्बजितानम्पि पन लब्भतेव. गहट्ठो हि येन येन सिप्पट्ठानेन जीवितं कप्पेति– यदि कसिया, यदि वणिज्जाय, पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्कोति, अथस्स मूलम्पि विनस्सति. माघातकाले पाणातिपातं पन अदिन्नादानादीनि च करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति. पब्बजितो दुस्सीलो च पमादकारणा सीलतो बुद्धवचनतो झानतो सत्त-अरियधनतो च जानिं निगच्छति. गहट्ठस्स– “असुको नाम असुककुले जातो दुस्सीलो पापधम्मो परिच्चत्त-इधलोकपरलोको सलाकभत्तमत्तम्पि न देती”ति चतुपरिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति. पब्बजितस्स वा– “असुको नाम नासक्खि सीलं रक्खितुं, न बुद्धवचनं उग्गहेतुं, वेज्जकम्मादीहि जीवति, छहि अगारवेहि समन्नागतो”ति एवं अब्भुग्गच्छति. अविसारदोति गहट्ठो ताव– “अवस्सं बहूनं सन्निपातट्ठाने केचि मम कम्मं जानिस्सन्ति, अथ मं निग्गण्हिस्सन्ती”ति वा, “राजकुलस्स वा दस्सन्ती”ति सभयो उपसङ्कमति, मङ्कुभूतो पत्तक्खन्धो अधोमुखो अङ्गुलिकेन भूमिं कसन्तो निसीदति, विसारदो हुत्वा कथेतुं न सक्कोति. पब्बजितोपि– “बहू भिक्खू सन्निपतिता, अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्ञतो चावेत्वा निक्कड्ढिस्सन्ती”ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं न सक्कोति. एकच्चो पन दुस्सीलोपि दप्पितो विय विचरति, सोपि अज्झासयेन मङ्कु होतियेव. सम्मूळ्हो कालङ्करोतीति तस्स हि मरणमञ्चे निपन्नस्स दुस्सीलकम्मे समादाय पवत्तितट्ठानं आपाथमागच्छति, सो उम्मीलेत्वा इधलोकं पस्सति, निमीलेत्वा परलोकं पस्सति तस्स चत्तारो अपाया उपट्ठहन्ति, सत्तिसतेन सीसे पहरियमानो विय होति. सो– “वारेथ, वारेथा”ति विरवन्तो मरति. तेन वुत्तं– “सम्मूळ्हो कालं करोती”ति. पञ्चमपदं उत्तानमेव. 150. आनिसंसकथा वुत्तविपरियायेन वेदितब्बा. 151. बहुदेव रत्तिं धम्मिया कथायाति अञ्ञाय पाळिमुत्तकाय धम्मिकथाय चेव आवसथानुमोदनाय च आकासगङ्गं ओतारेन्तो विय योजनप्पमाणं महामधुं पीळेत्वा मधुपानं पायेन्तो विय बहुदेव रत्तिं सन्दस्सेत्वा सम्पहंसेत्वा उय्योजेसि. अभिक्कन्ताति अतिक्कन्ता खीणा खयवयं उपेता. सुञ्ञागारन्ति पाटियेक्कं सुञ्ञागारं नाम नत्थि, तत्थेव पन एकपस्से साणिपाकारेन परिक्खिपित्वा– “इध सत्था विस्समिस्सती”ति मञ्चकं पञ्ञपेसुं. भगवा– “चतूहिपि इरियापथेहि परिभुत्तं एतेसं महप्फलं भविस्सती”ति तत्थ सीहसेय्यं कप्पेसि. तं सन्धाय वुत्तं– “सुञ्ञागारं पाविसी”ति.