न पापिच्छाति एत्थ असन्तसम्भावनाय इच्छाय समन्नागता दुस्सीला पापिच्छा नाम. न पापमित्तादीसु पापा मित्ता एतेसन्ति पापमित्ता. चतूसु इरियापथेसु सह अयनतो पापा सहाया एतेसन्ति पापसहाया. तन्निन्नतप्पोणतप्पब्भारताय पापेसु सम्पवङ्काति पापसम्पवङ्का. ओरमत्तकेनाति अवरमत्तकेन अप्पमत्तकेन. अन्तराति अरहत्तं अपत्वाव एत्थन्तरे. वोसानन्ति परिनिट्ठितभावं– “अलमेत्तावता”ति ओसक्कनं ठितकिच्चतं. इदं वुत्तं होति– “याव सीलपारिसुद्धिमत्तेन वा विपस्सनामत्तेन वा झानमत्तेन वा सोतापन्नभावमत्तेन वा सकदागामिभावमत्तेन वा अनागामिभावमत्तेन वा वोसानं न आपज्जिस्सन्ति, ताव वुद्धियेव भिक्खूनं पाटिकङ्खा, नो परिहानी”ति. 138. ततियसत्तके सद्धाति सद्धासम्पन्ना. तत्थ आगमनीयसद्धा, अधिगमसद्धा, पसादसद्धा, ओकप्पनसद्धाति चतुब्बिधा सद्धा. तत्थ आगमनीयसद्धा सब्बञ्ञुबोधिसत्तानं होति. अधिगमसद्धा अरियपुग्गलानं. बुद्धो धम्मो सङ्घोति वुत्ते पन पसादो पसादसद्धा. ओकप्पेत्वा पकप्पेत्वा पन सद्दहनं ओकप्पनसद्धा. सा दुविधापि इधाधिप्पेता. ताय हि सद्धाय समन्नागतो सद्धाविमुत्तो, वक्कलित्थेरसदिसो होति. तस्स हि चेतियङ्गणवत्तं वा, बोधियङ्गणवत्तं वा कतमेव होति. उपज्झायवत्त-आचरियवत्तादीनि सब्बवत्तानि पूरेति. हिरिमनाति पापजिगुच्छनलक्खणाय हिरिया युत्तचित्ता. ओत्तप्पीति पापतो भायनलक्खणेन ओत्तप्पेन समन्नागता. बहुस्सुताति एत्थ पन परियत्तिबहुस्सुतो, पटिवेधबहुस्सुतोति द्वे बहुस्सुता. परियत्तीति तीणि पिटकानि. पटिवेधोति सच्चप्पटिवेधो. इमस्मिं पन ठाने परियत्ति अधिप्पेता. सा येन बहु सुता, सो बहुस्सुतो. सो पनेस निस्सयमुच्चनको, परिसुपट्ठाको, भिक्खुनोवादको, सब्बत्थकबहुस्सुतोति चतुब्बिधो होति. तत्थ तयो बहुस्सुता समन्तपासादिकाय विनयट्ठकथाय ओवादवग्गे वुत्तनयेन गहेतब्बा. सब्बत्थकबहुस्सुता पन आनन्दत्थेरसदिसा होन्ति. ते इध अधिप्पेता. आरद्धवीरियाति येसं कायिकञ्च चेतसिकञ्च वीरियं आरद्धं होति. तत्थ ये कायसङ्गणिकं विनोदेत्वा चतूसु इरियापथेसु अट्ठ-आरब्भवत्थुवसेन एकका होन्ति, तेसं कायिकवीरियं आरद्धं नाम होति. ये चित्तसङ्गाणिकं विनोदेत्वा अट्ठसमापत्तिवसेन एकका होन्ति, गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देन्ति, ठाने उप्पन्नकिलेसस्स निसज्जं, निसज्जाय उप्पन्नकिलेसस्स सयनं पापुणितुं न देन्ति, उप्पन्नुप्पन्नट्ठानेयेव किलेसे निग्गण्हन्ति, तेसं चेतसिकवीरियं आरद्धं नाम होति. उपट्ठितस्सतीति चिरकतादीनं सरिता अनुस्सरिता महागतिम्बय-अभयत्थेरदीघभाण-अभयत्थेरतिपिटकचूळाभयत्थेरा विय. महागतिम्बय-अभयत्थेरो किर जातपञ्चमदिवसे मङ्गलपायासे तुण्डं पसारेन्तं वायसं दिस्वा हुं हुन्ति सद्दमकासि. अथ सो थेरकाले– “कदा पट्ठाय, भन्ते, सरथा”ति भिक्खूहि पुच्छितो “जातपञ्चमदिवसे कतसद्दतो पट्ठाय आवुसो”ति आह. दीघभाणक-अभयत्थेरस्स जातनवमदिवसे माता चुम्बिस्सामीति ओनता तस्सा मोळि मुच्चित्थ ततो तुम्बमत्तानि सुमनपुप्फानि दारकस्स उरे पतित्वा दुक्खं जनयिंसु. सो थेरकाले– “कदा पट्ठाय, भन्ते, सरथा”ति पुच्छितो– “जातनवमदिवसतो पट्ठाया”ति आह. तिपिटकचूळाभयत्थेरो– “अनुराधपुरे तीणि द्वारानि पिदहापेत्वा मनुस्सानं एकेन द्वारेन निक्खमनं कत्वा– ‘त्वं किन्नामो, त्वं किन्नामो’ति पुच्छित्वा सायं पुन अपुच्छित्वाव तेसं नामानि सम्पटिच्छापेतुं– “सक्का आवुसो”ति आह. एवरूपे भिक्खू सन्धाय– “उपट्ठितस्सती”ति वुत्तं. पञ्ञवन्तोति पञ्चन्नं खन्धानं उदयब्बयपरिग्गाहिकाय पञ्ञाय समन्नागता. अपि च द्वीहिपि एतेहि पदेहि विपस्सकानं भिक्खूनं विपस्सनासम्भारभूता सम्मासति चेव विपस्सनापञ्ञा च कथिता. 139. चतुत्थसत्तके सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गोति. एस नयो सब्बत्थ. तत्थ उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्गहलक्खणो वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो, पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो. भावेस्सन्तीति सतिसम्बोज्झङ्गं चतूहि कारणेहि समुट्ठापेन्ता, छहि कारणेहि धम्मविचयसम्बोज्झङ्गं समुट्ठापेन्ता, नवहि कारणेहि वीरियसम्बोज्झङ्गं समुट्ठापेन्ता, दसहि कारणेहि पीतिसम्बोज्झङ्गं समुट्ठापेन्ता, सत्तहि कारणेहि पस्सद्धिसम्बोज्झङ्गं समुट्ठापेन्ता, दसहि कारणेहि समाधिसम्बोज्झङ्गं समुट्ठापेन्ता, पञ्चहि कारणेहि उपेक्खासम्बोज्झङ्गं समुट्ठापेन्ता वड्ढेस्सन्तीति अत्थो. इमिना विपस्सनामग्गफलसम्पयुत्ते लोकियलोकुत्तरमिस्सके सम्बोज्झङ्गे कथेसि. 140. पञ्चमसत्तके अनिच्चसञ्ञाति अनिच्चानुपस्सनाय सद्धिं उप्पन्नसञ्ञा. अनत्तसञ्ञादीसुपि एसेव नयो. इमा सत्त लोकियविपस्सनापि होन्ति. “एतं सन्तं, एतं पणीतं, यदिदं सब्बसङ्खारसमथो विरागो निरोधो”ति (a. नि. 9.36) आगतवसेनेत्थ द्वे लोकुत्तरापि होन्तीति वेदितब्बा. 141. छक्के मेत्तं कायकम्मन्ति मेत्तचित्तेन कत्तब्बं कायकम्मं. वचीकम्ममनोकम्मेसुपि एसेव नयो. इमानि पन भिक्खूनं वसेन आगतानि गिहीसुपि लब्भन्ति भिक्खूनञ्हि मेत्तचित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम. गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं, गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पच्चुग्गमनं, पत्तप्पटिग्गहणं, आसनपञ्ञापनं, अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम. भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापदपञ्ञापनं, कम्मट्ठानकथनं, धम्मदेसना, तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनं चेतियवन्दनत्थाय गच्छाम बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, दीपमालपुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सवासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञापेथ, पानीयं उपट्ठपेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेथ, छन्दजाता उस्साहजाता वेय्यावच्चं करोथाति-आदिकथनकाले मेत्तं वचीकम्मं नाम. भिक्खूनं पातोव उट्ठाय सरीरप्पटिजग्गनं, चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा इमस्मिं विहारे भिक्खू सुखी होन्तु अवेरा अब्यापज्जाति चिन्तनं मेत्तं मनोकम्मं नाम. गिहीनं ‘अय्या सुखी होन्तु, अवेरा अब्यापज्जा’ति चिन्तनं मेत्तं मनोकम्मं नाम. आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावगमनं सम्मुखा मेत्तं कायकम्मं नाम. थेरानं पन पादधोवनवन्दनबीजनदानादिभेदं सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. देवत्थेरो तिस्सत्थेरोति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्तं पन पटिपुच्छन्तस्स कुहिं अम्हाकं देवत्थेरो, कुहिं अम्हाकं तिस्सत्थेरो, कदा नु खो आगमिस्सतीति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. देवत्थेरो तिस्सत्थेरो अरोगो होतु, अप्पाबाधोति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम. लाभाति चीवरादयो लद्धपच्चया. धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचारवत्तेन उप्पन्ना. अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्नं पत्तस्स अन्तोगतं द्वितिकटच्छुभिक्खामत्तम्पि अप्पटिविभत्तभोगीति एत्थ द्वे पटिविभत्ता नाम– आमिसप्पटिविभत्तञ्च, पुग्गलप्पटिविभत्तञ्च. तत्थ– “एत्तकं दस्सामि, एत्तकं न दस्सामी”ति एवं चित्तेन विभजनं आमिसप्पटिविभत्तं नाम. “असुकस्स दस्सामि, असुकस्स न दस्सामी”ति एवं चित्तेन विभजनं पन पुग्गलप्पटिविभत्तं नाम. तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम. सीलवन्तेहि सब्रह्मचारीहि साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं, यं यं पणीतं लब्भति, तं तं नेव लाभेन लाभं निजिगीसनतामुखेन गिहीनं देति, न अत्तना भुञ्जति, पटिग्गण्हन्तो च– “सङ्घेन साधारणं होतू”ति गहेत्वा घण्टिं पहरित्वा परिभुञ्जितब्बं सङ्घसन्तकं विय पस्सति. इमं पन सारणीयधम्मं को पूरेति, को न पूरेतीति? दुस्सीलो ताव न पूरेति. न हि तस्स सन्तकं सीलवन्ता गण्हन्ति. परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति. तत्रिदं वत्तं– यो हि ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देति, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति. सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति. तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाक-आगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं. एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं. अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं दत्वा सेसं परिभुञ्जितब्बं. “सीलवन्तेही”ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति. अयं पन सारणीयधम्मो सुसिक्खिताय परिसाय सुपूरो होति, नो असिक्खिताय परिसाय. सुसिक्खिताय हि परिसाय यो अञ्ञतो लभति, सो न गण्हाति. अञ्ञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, नातिरेकं. अयं पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सापि द्वादसहि वस्सेहि पूरति, न ततो ओरं. सचे हि द्वादसमे वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा नहायितुं गच्छति सङ्घत्थेरो च कस्सेसो पत्तोति, “सारणीयधम्मपूरकस्सा”ति वुत्ते “आहरथ नन्”ति सब्बं पिण्डपातं विचारेत्वा भुञ्जित्वा च रित्तं पत्तं ठपेति, अथ सो भिक्खु रित्तं पत्तं दिस्वा “मय्हं अनवसेसेत्वाव परिभुञ्जिंसू”ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्जति, पुन द्वादसवस्सानि पूरेतब्बो होति. तित्थियपरिवाससदिसो हेस, सकिं खण्डे जाते पुन पूरेतब्बोव. यो पन– “लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारी परिभुञ्जन्ती”ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति. एवं पूरितसारणीयधम्मस्स पन नेव इस्सा, न मच्छरियं होति. सो मनुस्सानं पियो होति, सुलभपच्चयो च, पत्तगतमस्स दिय्यमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा सम्पत्ते देवता उस्सुक्कं आपज्जन्ति. तत्रिमानि वत्थूनि– सेनगिरिवासी तिस्सत्थेरो किर महागिरिगामं उपनिस्साय विहरति. पञ्ञास महाथेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता गिरिगामे पिण्डाय चरित्वा किञ्चि अलद्धा निक्खमिंसु. थेरो पन पविसन्तो ते दिस्वा पुच्छि– “लद्धं, भन्ते”ति? विचरिम्ह आवुसोति. सो तेसं अलद्धभावं ञत्वा आह– “भन्ते यावाहं आगच्छामि, ताव इधेव होथा”ति. मयं, आवुसो, पञ्ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति. भन्ते, नेवासिका नाम पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभागं जानन्तीति. थेरा आगमेसुं. थेरो गामं पाविसि. धुरगेहेयेव महा-उपासिका खीरभत्तं सज्जेत्वा थेरं ओलोकयमाना ठिता. अथ थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि, सो तं आदाय थेरानं सन्तिकं गन्त्वा गण्हथ, भन्तेति, सङ्घत्थेरं आह. थेरो– “अम्हेहि एत्तकेहि किञ्चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो”ति सेसानं मुखं ओलोकेसि. थेरो ओलोकनाकारेनेव ञत्वा “भन्ते, धम्मेन समेन लद्धपिण्डपातो, निक्कुक्कुच्चा गण्हथा”ति-आदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्जि. अथ नं भत्तकिच्चावसाने थेरा पुच्छिंसु– “कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी”ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति. झानलाभीसि, आवुसोति? एतम्पि मे, भन्ते, नत्थीति. ननु, आवुसो, पाटिहारियन्ति? सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे धम्मस्स पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति. ते सुत्वा “साधु साधु सप्पुरिस, अनुच्छविकमिदं तुय्हन्”ति आहंसु. इदं ताव– “पत्तगतं न खीयती”ति एत्थ वत्थु. अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा इमस्मिं ठाने किं वरभण्डन्ति पुच्छि. द्वे साटका, भन्तेति. एते मय्हं पापुणिस्सन्तीति. तं सुत्वा अमच्चो रञ्ञो आरोचेसि– “एको दहरो एवं वदती”ति. दहरस्स एवं चित्तं, महाथेरानं पन सुखुमसाटका वट्टन्तीति वत्वा महाथेरानं दस्सामीति ठपेति. तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति. अञ्ञे आरोहन्ति. दहरस्स दानकाले पन हत्थं आरुळ्हा. सो तस्स हत्थे पातेत्वा अमच्चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्जेत्वा दहरस्स सन्तिके निसीदित्वा– “भन्ते, इमं धम्मं कदा पटिविज्झित्था”ति आह. सो परियायेनापि असन्तं अवदन्तो– “नत्थि मय्हं महाराज लोकुत्तरधम्मो”ति आह. ननु, भन्ते, पुब्बे अवचुत्थाति. आम, महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति. “साधु साधु, भन्ते, अनुच्छविकमिदं तुय्हन्”ति वन्दित्वा पक्कामि. इदं– “भाजनीयभण्डट्ठाने अग्गभण्डं पापुणाती”ति एत्थ वत्थु. ब्राह्मणतिस्सभये पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु. थेरी पच्चूससमये– “अतिविय अप्पनिग्घोसो गामो, उपधारेथ तावा”ति दहरभिक्खुनियो आह. ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुं. सा सुत्वा “मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा”ति वत्वा भिक्खाचारवेलायं पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधमूले अट्ठासि. रुक्खे अधिवत्थादेवता द्वादसन्नम्पि भिक्खुनीनं पिण्डपातं दत्वा “अय्ये, मा अञ्ञत्थ गच्छथ, निच्चं इधेव एथा”ति आह. थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि, सो– “महन्तं भयं, न सक्का इध यापेतुं, परतीरं गमिस्सामी”ति अत्तद्वादसमोव अत्तनो वसनट्ठाना निक्खन्तो थेरिं दिस्वा गमिस्सामीति भातरगामं आगतो. थेरी– “थेरा आगता”ति सुत्वा तेसं सन्तिकं गन्त्वा किं अय्याति पुच्छि. सो तं पवत्तिं आचिक्खि. सा– “अज्ज एकदिवसं विहारेयेव वसित्वा स्वे गमिस्सथा”ति आह. थेरा विहारं अगमंसु. थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा “इमं पिण्डपातं परिभुञ्जथा”ति आह. थेरो– “वट्टिस्सति थेरी”ति वत्वा तुण्ही अट्ठासि. धम्मिको तात पिण्डपातो कुक्कुच्चं अकत्वा परिभुञ्जथाति. “वट्टिस्सति थेरी”ति. सा पत्तं गहेत्वा आकासे खिपि. पत्तो आकासे अट्ठासि. थेरो– “सत्ततालमत्ते ठितम्पि भिक्खुनिभत्तमेव थेरी”ति वत्वा– “भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो, ‘भो पिण्डपातिक, भिक्खुनिभत्तं भुञ्जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भेतुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो”ति मग्गं आरुहि. रुक्खदेवतापि– “सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्जिस्सति, न नं निवत्तेस्सामि. सचे न परिभुञ्जिस्सति, निवत्तेस्सामी”ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह पत्तं, भन्ते, देथाति पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्ञपेत्वा पिण्डपातं दत्वा कतभत्तकिच्चं पटिञ्ञं कारेत्वा द्वादस भिक्खुनियो द्वादस भिक्खू च सत्तवस्सानि उपट्ठहि. इदं– “देवता उस्सुक्कं आपज्जन्ती”ति एत्थ वत्थु. तत्र हि थेरी सारणीयधम्मपूरिका अहोसि. अखण्डानीति-आदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति. यस्स पन पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरवण्णा गावी विय सबलं नाम होति. यस्स पन अन्तरन्तरा विसभागबिन्दुचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेनसब्बं अभिन्नानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो भुजिस्सानि. बुद्धादीहि विञ्ञूहि पसत्थत्ता विञ्ञुपसत्थानि, तण्हादिट्ठीहि अपरामट्ठत्ता– “इदं नाम त्वं आपन्नपुब्बो”ति केनचि परामट्ठुं असक्कुणेय्यत्ता च अपरामट्ठानि, उपचारसमाधिं वा अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति. सीलसामञ्ञगता विहरिस्सन्तीति तेसु तेसु दिसाभागेसु विहरन्तेहि भिक्खूहि सद्धिं समानभावूपगतसीला विहरिस्सन्ति. सोतापन्नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्ञेसं सोतापन्नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तं. तं सन्धायेतं वुत्तं. यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति. सब्बदुक्खक्खयायाति सब्बदुक्खक्खयत्थं. दिट्ठिसामञ्ञगताति समानदिट्ठिभावं उपगता हुत्वा विहरिस्सन्ति. वुद्धियेवाति एवं विहरन्तानं वुद्धियेव भिक्खूनं पाटिकङ्खा, नो परिहानीति. 142. एतदेव बहुलन्ति आसन्नपरिनिब्बानत्ता भिक्खु ओवदन्तो पुनप्पुनं एतंयेव धम्मिं कथं करोति. इति सीलन्ति एवं सीलं, एत्तकं सीलं. एत्थ चतुपारिसुद्धिसीलं सीलं चित्तेकग्गता समाधि, विपस्सनापञ्ञा पञ्ञाति वेदितब्बा. सीलपरिभावितोति आदीसु यस्मिं सीले ठत्वाव मग्गसमाधिं फलसमाधिं निब्बत्तेन्ति. एसो तेन सीलेन परिभावितो महप्फलो होति, महानिसंसो. यम्हि समाधिम्हि ठत्वा मग्गपञ्ञं फलपञ्ञं निब्बत्तेन्ति, सा तेन समाधिना परिभाविता महप्फला होति, महानिसंसा. याय पञ्ञाय ठत्वा मग्गचित्तं फलचित्तं निब्बत्तेन्ति, तं ताय परिभावितं सम्मदेव आसवेहि विमुच्चति. यथाभिरन्तन्ति बुद्धानं अनभिरतिपरितस्सितं नाम नत्थि, यथारुचि यथा-अज्झासयन्ति पन वुत्तं होति. आयामाति एहि याम. “अयामा”तिपि पाठो, गच्छामाति अत्थो. आनन्दाति भगवा सन्तिकावचरत्ता थेरं आलपति. थेरो पन– “गण्हथावुसो पत्तचीवरानि, भगवा असुकट्ठानं गन्तुकामो”ति भिक्खूनं आरोचेति. 144. अम्बलट्ठिकागमनं उत्तानमेव. अथ खो आयस्मा सारिपुत्तोति-आदि (दी. नि. 3.141) सम्पसादनीये वित्थारितं.