पाटलिपुत्तनगरमापनवण्णना

152. सुनिधवस्सकाराति सुनिधो च वस्सकारो च द्वे ब्राह्मणा. मगधमहामत्ताति मगधरञ्ञो महामत्ता महा-अमच्चा, मगधरट्ठे वा महामत्ता महतिया इस्सरियमत्ताय समन्नागताति मगधमहामत्ता. पाटलिगामे नगरन्ति पाटलिगामं नगरं कत्वा मापेन्ति. वज्जीनं पटिबाहायाति वज्जिराजकुलानं आयमुखपच्छिन्दनत्थं. सहस्सेवाति एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा. वत्थूनीति घरवत्थूनि. चित्तानि नमन्ति निवेसनानि मापेतुन्ति रञ्ञञ्च राजमहामत्तानञ्च निवेसनानि मापेतुं वत्थुविज्जापाठकानं चित्तानि नमन्ति. ते किर अत्तनो सिप्पानुभावेन हेट्ठा पथवियं तिंसहत्थमत्ते ठाने– “इध नागग्गाहो, इध यक्खग्गाहो, इध भूतग्गाहो, पासाणो वा खाणुको वा अत्थी”ति पस्सन्ति. ते तदा सिप्पं जप्पित्वा देवताहि सद्धिं मन्तयमाना विय मापेन्ति. अथवा नेसं सरीरे देवता अधिमुच्चित्वा तत्थ तत्थ निवेसनानि मापेतुं चित्तं नामेन्ति. ता चतूसु कोणेसु खाणुके कोट्टेत्वा वत्थुम्हि गहितमत्ते पटिविगच्छन्ति. सद्धानं कुलानं सद्धा देवता तथा करोन्ति, अस्सद्धानं कुलानं अस्सद्धा देवताव. किं कारणा? सद्धानञ्हि एवं होति– “इध मनुस्सा निवेसनं मापेत्वा पठमं भिक्खुसङ्घं निसीदापेत्वा मङ्गलं वड्ढापेस्सन्ति. अथ मयं सीलवन्तानं दस्सनं, धम्मकथं, पञ्हाविस्सज्जनं अनुमोदनञ्च सोतुं लभिस्साम, मनुस्सा दानं दत्वा अम्हाकं पत्तिं दस्सन्ती”ति.
तावतिंसेहीति यथा हि एकस्मिं कुले एकं पण्डितमनुस्सं, एकस्मिं वा विहारे एकं बहुस्सुतभिक्खुं उपादाय– “असुककुले मनुस्सा पण्डिता, असुकविहारे भिक्खू बहुस्सुता”ति सद्दो अब्भुग्गच्छति, एवमेव सक्कं देवराजानं विस्सकम्मञ्च देवपुत्तं उपादाय– “तावतिंसा पण्डिता”ति सद्दो अब्भुग्गतो. तेनाह– “तावतिंसेही”ति. तावतिंसेहि सद्धिं मन्तेत्वापि विय मापेन्तीति अत्थो.
यावता अरियं आयतनन्ति यत्तकं अरियकमनुस्सानं ओसरणट्ठानं नाम अत्थि. यावता वणिप्पथोति यत्तकं वाणिजानं आभतभण्डस्स रासिवसेनेव कयविक्कयट्ठानं नाम, वाणिजानं वसनट्ठानं वा अत्थि. इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं अग्गनगरं जेट्ठकं पामोक्खं भविस्सतीति. पुटभेदनन्ति भण्डपुटभेदनट्ठानं, भण्डभण्डिकानं मोचनट्ठानन्ति वुत्तं होति. सकलजम्बुदीपे अलद्धभण्डम्पि हि इधेव लभिस्सन्ति, अञ्ञत्थ विक्कयेन अगच्छन्तम्पि च इधेव गमिस्सति. तस्मा इधेव पुटं भिन्दिस्सन्तीति अत्थो. चतूसु हि द्वारेसु चत्तारि सभायं एकन्ति एवं दिवसे दिवसे पञ्चसतसहस्सानि उट्ठहिस्सन्तीति दस्सेति.
अग्गितो वाति-आदीसु चकारत्थो वा-सद्दो. अग्गिना च उदकेन च मिथुभेदेन च नस्सिस्सतीति अत्थो. एककोट्ठासो अग्गिना नस्सिस्सति, निब्बापेतुं न सक्खिस्सन्ति. एकं गङ्गा गहेत्वा गमिस्सति. एको– “इमिना अकथितं अमुस्स, अमुना अकथितं इमस्सा”ति वदन्तानं पिसुणवाचानं वसेन भिन्नानं मनुस्सानं अञ्ञमञ्ञभेदेनेव नस्सिस्सतीति अत्थो. इति वत्वा भगवा पच्चूसकाले गङ्गाय तीरं गन्त्वा कतमुखधोवनो भिक्खाचारवेलं आगमयमानो निसीदि.
153. सुनिधवस्सकारापि– “अम्हाकं राजा समणस्स गोतमस्स उपट्ठाको, सो अम्हे पुच्छिस्सति, ‘सत्था किर पाटलिगामं अगमासि, तस्स सन्तिकं उपसङ्कमित्थ, न उपसङ्कमित्था’ति. उपसङ्कमिम्हाति च वुत्ते– ‘निमन्तयित्थ, न निमन्तयित्था’ति च पुच्छिस्सति. न निमन्तयिम्हाति च वुत्ते अम्हाकं दोसं आरोपेत्वा निग्गण्हिस्सति. इदं चापि मयं आगतट्ठाने नगरं मापेम, समणस्स खो पन गोतमस्स गतगतट्ठाने काळकण्णिसत्ता पटिक्कमन्ति, तं मयं नगरमङ्गलं वदापेस्सामा”ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा निमन्तयिंसु. तस्मा– “अथ खो सुनिधवस्सकारा”ति-आदि वुत्तं.
पुब्बण्हसमयन्ति पुब्बण्हकाले. निवासेत्वाति गामप्पवेसननीहारेन निवासनं निवासेत्वा कायबन्धनं बन्धित्वा. पत्तचीवरमादायाति पत्तञ्च चीवरञ्च आदियित्वा कायप्पटिबद्धं कत्वा.
सीलवन्तेत्थाति सीलवन्ते एत्थ. सञ्ञतेति कायवाचामनेहि सञ्ञते.
तासं दक्खिणमादियेति सङ्घस्स दिन्ने चत्तारो पच्चये तासं घरदेवतानं आदिसेय्य, पत्तिं ददेय्य. पूजिता पूजयन्तीति– “इमे मनुस्सा अम्हाकं ञातकापि न होन्ति, एवम्पि नो पत्तिं देन्ती”ति आरक्खं सुसंविहितं करोथाति सुट्ठु आरक्खं करोन्ति. मानिता मानयन्तीति कालानुकालं बलिकम्मकरणेन मानिता “एते मनुस्सा अम्हाकं ञातकापि न होन्ति, चतुमासछमासन्तरे नो बलिकम्मं करोन्ती”ति मानेन्ति, मानेन्तियो उप्पन्नं परिस्सयं हरन्ति.
ततो नन्ति ततो नं पण्डितजातिकं मनुस्सं. ओरसन्ति उरे ठपेत्वा संवड्ढितं, यथा माता ओरसं पुत्तं अनुकम्पति, उप्पन्नपरिस्सयहरणत्थमेव तस्स वायमति, एवं अनुकम्पन्तीति अत्थो. भद्रानि पस्सतीति सुन्दरानि पस्सति.
154. उळुम्पन्ति पारगमनत्थाय आणियो कोट्टेत्वा कतं. कुल्लन्ति वल्लि-आदीहि बन्धित्वा कतं.
“ये तरन्ति अण्णवन्”ति गाथाय अण्णवन्ति सब्बन्तिमेन परिच्छेदेन योजनमत्तं गम्भीरस्स च पुथुलस्स च उदकट्ठानस्सेतं अधिवचनं. सरन्ति इध नदी अधिप्पेता. इदं वुत्तं होति, ये गम्भीरवित्थतं तण्हासरं तरन्ति, ते अरियमग्गसङ्खातं सेतुं कत्वान. विसज्ज पल्ललानि अनामसित्वा उदकभरितानि निन्नट्ठानानि. अयं पन इदं अप्पमत्तकं तरितुकामोपि कुल्लञ्हि जनो पबन्धति. बुद्धा च बुद्धसावका च विनायेव कुल्लेन तिण्णा मेधाविनो जनाति.

पठमभाणवारवण्णना निट्ठिता.