भिक्खु-अपरिहानियधम्मवण्णना
136. अथ खो भगवा अचिरपक्कन्तेति-आदिम्हि सन्निपातेत्वाति दूरविहारेसु इद्धिमन्ते पेसेत्वा सन्तिकविहारेसु सयं गन्त्वा– “सन्निपतथ, आयस्मन्तो; भगवा वो सन्निपातं इच्छती”ति सन्निपातेत्वा. अपरिहानियेति अपरिहानिकरे, वुद्धिहेतुभूतेति अत्थो. धम्मे देसेस्सामीति चन्दसहस्सं सूरियसहस्सं उट्ठपेन्तो विय चतुकुट्टके गेहे अन्तो तेलदीपसहस्सं उज्जालेन्तो विय पाकटे कत्वा कथयिस्सामीति. तत्थ अभिण्हं सन्निपाताति इदं वज्जिसत्तके वुत्तसदिसमेव. इधापि च अभिण्हं असन्निपतिता दिसासु आगतसासनं न सुणन्ति. ततो– “असुकविहारसीमा आकुला, उपोसथपवारणा ठिता, असुकस्मिं ठाने भिक्खू वेज्जकम्मदूतकम्मादीनि करोन्ति, विञ्ञत्तिबहुला पुप्फदानादीहि जीविकं कप्पेन्ती”ति-आदीनि न जानन्ति, पापभिक्खूपि “पमत्तो भिक्खुसङ्घो”ति ञत्वा रासिभूता सासनं ओसक्कापेन्ति. अभिण्हं सन्निपतिता पन तं तं पवत्तिं सुणन्ति, ततो भिक्खुसङ्घं पेसेत्वा सीमं उजुं करोन्ति, उपोसथपवारणादयो पवत्तापेन्ति, मिच्छाजीवानं उस्सन्नट्ठाने अरियवंसके पेसेत्वा अरियवंसं कथापेन्ति, पापभिक्खूनं विनयधरेहि निग्गहं कारापेन्ति, पापभिक्खूपि “अप्पमत्तो भिक्खुसङ्घो, न सक्का अम्हेहि वग्गबन्धेन विचरितुन्”ति भिज्जित्वा पलायन्ति. एवमेत्थ हानिवुद्धियो वेदितब्बा. समग्गाति-आदीसु चेतियपटिजग्गनत्थं वा बोधिगेह-उपोसथागारच्छादनत्थं वा कतिकवत्तं वा ठपेतुकामताय ओवादं वा दातुकामताय– “सङ्घो सन्निपततू”ति भेरिया वा घण्टिया वा आकोटिताय– “मय्हं चीवरकम्मं अत्थि, मय्हं पत्तो पचितब्बो, मय्हं नवकम्मं अत्थी”ति विक्खेपं करोन्ता न समग्गा सन्निपतन्ति नाम. सब्बं पन तं कम्मं ठपेत्वा– “अहं पुरिमतरं, अहं पुरिमतरन्”ति एकप्पहारेनेव सन्निपतन्ता समग्गा सन्निपतन्ति नाम. सन्निपतिता पन चिन्तेत्वा मन्तेत्वा कत्तब्बं कत्वा एकतो अवुट्ठहन्ता समग्गा न वुट्ठहन्ति नाम. एवं वुट्ठितेसु हि ये पठमं गच्छन्ति, तेसं एवं होति– “अम्हेहि बाहिरकथाव सुता, इदानि विनिच्छयकथा भविस्सती”ति. एकप्पहारेनेव वुट्ठहन्ता पन समग्गा वुट्ठहन्ति नाम. अपिच “असुकट्ठाने विहारसीमा आकुला, उपोसथपवारणा ठिता, असुकट्ठाने वेज्जकम्मादिकारका पापभिक्खू उस्सन्ना”ति सुत्वा– “को गन्त्वा तेसं निग्गहं करिस्सती”ति वुत्ते– “अहं पठमं, अहं पठमन्”ति वत्वा गच्छन्तापि समग्गा वुट्ठहन्ति नाम. आगन्तुकं पन दिस्वा– “इमं परिवेणं याहि, एतं परिवेणं याहि, अयं को”ति अवत्वा सब्बे वत्तं करोन्तापि, जिण्णपत्तचीवरकं दिस्वा तस्स भिक्खाचारवत्तेन पत्तचीवरं परियेसमानापि, गिलानस्स गिलानभेसज्जं परियेसमानापि, गिलानमेव अनाथं– “असुकपरिवेणं याहि, असुकपरिवेणं याही”ति अवत्वा अत्तनो अत्तनो परिवेणे पटिजग्गन्तापि, एको ओलियमानको गन्थो होति, पञ्ञवन्तं भिक्खुं सङ्गण्हित्वा तेन तं गन्थं उक्खिपापेन्तापि समग्गा सङ्घं करणीयानि करोन्ति नाम. अपञ्ञत्तन्ति-आदीसु नवं अधम्मिकं कतिकवत्तं वा सिक्खापदं वा बन्धन्ता अपञ्ञत्तं पञ्ञपेन्ति नाम, पुराणसन्थतवत्थुस्मिं सावत्थियं भिक्खू विय. उद्धम्मं उब्बिनयं सासनं दीपेन्ता पञ्ञत्तं समुच्छिन्दन्ति नाम, वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका विय. खुद्दानुखुद्दका पन आपत्तियो सञ्चिच्च वीतिक्कमन्ता यथापञ्ञत्तेसु सिक्खापदेसु समादाय न वत्तन्ति नाम, अस्सजिपुनब्बसुका विय. नवं पन कतिकवत्तं वा सिक्खापदं वा अबन्धन्ता, धम्मविनयतो सासनं दीपेन्ता, खुद्दानुखुद्दकानि सिक्खापदानि असमूहनन्ता अपञ्ञत्तं न पञ्ञपेन्ति, पञ्ञत्तं न समुच्छिन्दन्ति, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तन्ति नाम, आयस्मा उपसेनो विय, आयस्मा यसो काकण्डकपुत्तो विय च.
“सुणातु, मे आवुसो सङ्घो, सन्तम्हाकं सिक्खापदानि गिहिगतानि, गिहिनोपि जानन्ति, ‘इदं वो समणानं सक्यपुत्तियानं कप्पति, इदं वो न कप्पती’ति. सचे हि मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति वत्तारो– ‘धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञ्ञत्तं, याविमेसं सत्था अट्ठासि, ताविमे सिक्खापदेसु सिक्खिंसु. यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु सिक्खन्ती’ति. यदि सङ्घस्स पत्तकल्लं, सङ्घो अपञ्ञत्तं न पञ्ञपेय्य, पञ्ञत्तं न समुच्छिन्देय्य, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तेय्या”ति (चुळव. 442)–
इमं तन्तिं ठपयन्तो आयस्मा महाकस्सपो विय च. वुद्धियेवाति सीलादीहि गुणेहि वुड्ढियेव, नो परिहानि. थेराति थिरभावप्पत्ता थेरकारकेहि गुणेहि समन्नागता. बहू रत्तियो जानन्तीति रत्तञ्ञू. चिरं पब्बजितानं एतेसन्ति चिरपब्बजिता. सङ्घस्स पितुट्ठाने ठिताति सङ्घपितरो. पितुट्ठाने ठितत्ता सङ्घं परिनेन्ति पुब्बङ्गमा हुत्वा तीसु सिक्खासु पवत्तेन्तीति सङ्घपरिणायका. ये तेसं सक्कारादीनि न करोन्ति, ओवादत्थाय द्वे तयो वारे उपट्ठानं न गच्छन्ति, तेपि तेसं ओवादं न देन्ति, पवेणीकथं न कथेन्ति, सारभूतं धम्मपरियायं न सिक्खापेन्ति. ते तेहि विस्सट्ठा सीलादीहि धम्मक्खन्धेहि सत्तहि च अरियधनेहीति एवमादीहि गुणेहि परिहायन्ति. ये पन तेसं सक्कारादीनि करोन्ति, उपट्ठानं गच्छन्ति, तेपि तेसं ओवादं देन्ति. “एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकितब्बं, एवं ते विलोकितब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्बन्”ति पवेणीकथं कथेन्ति, सारभूतं धम्मपरियायं सिक्खापेन्ति, तेरसहि धुतङ्गेहि दसहि कथावत्थूहि अनुसासन्ति. ते तेसं ओवादे ठत्वा सीलादीहि गुणेहि वड्ढमाना सामञ्ञत्थं अनुपापुणन्ति. एवमेत्थ हानिवुद्धियो वेदितब्बा. पुनब्भवदानं पुनब्भवो, पुनब्भवो सीलमस्साति पोनोब्भविका, पुनब्भवदायिकाति अत्थो, तस्मा पोनोब्भविकाय. न वसं गच्छन्तीति एत्थ ये चतुन्नं पच्चयानं कारणा उपट्ठाकानं पदानुपदिका हुत्वा गामतो गामं विचरन्ति, ते तस्सा तण्हाय वसं गच्छन्ति नाम, इतरे न गच्छन्ति नाम. तत्थ हानिवुद्धियो पाकटायेव. आरञ्ञकेसूति पञ्चधनुसतिकपच्छिमेसु. सापेक्खाति सतण्हा सालया. गामन्तसेनासनेसु हि झानं अप्पेत्वापि ततो वुट्ठितमत्तोव इत्थिपुरिसदारिकादिसद्दं सुणाति, येनस्स अधिगतविसेसोपि हायतियेव. अरञ्ञे पन निद्दायित्वा पटिबुद्धमत्तो सीहब्यग्घमोरादीनं सद्दं सुणाति, येन आरञ्ञकं पीतिं लभित्वा तमेव सम्मसन्तो अग्गफले पतिट्ठाति. इति भगवा गामन्तसेनासने झानं अप्पेत्वा निसिन्नभिक्खुनो अरञ्ञे निद्दायन्तमेव पसंसति. तस्मा तमेव अत्थवसं पटिच्च– “आरञ्ञकेसु सेनासनेसु सापेक्खा भविस्सन्ती”ति आह. पच्चत्तञ्ञेव सतिं उपट्ठपेस्सन्तीति अत्तनाव अत्तनो अब्भन्तरे सतिं उपट्ठपेस्सन्ति. पेसलाति पियसीला. इधापि सब्रह्मचारीनं आगमनं अनिच्छन्ता नेवासिका अस्सद्धा होन्ति अप्पसन्ना सम्पत्तभिक्खूनं पच्चुग्गमनपत्तचीवरप्पटिग्गहण-आसनपञ्ञापनतालवण्टग्गहणादीनि न करोन्ति, अथ नेसं अवण्णो उग्गच्छति– “असुकविहारवासिनो भिक्खू अस्सद्धा अप्पसन्ना विहारं पविट्ठानं वत्तपटिवत्तं न करोन्ती”ति. तं सुत्वा पब्बजिता विहारद्वारेन गच्छन्तापि विहारं न पविसन्ति. एवं अनागतानं अनागमनमेव होति. आगतानं पन फासुविहारे असति येपि अजानित्वा आगता, ते– “वसिस्सामाति ताव चिन्तेत्वा आगताम्ह, इमेसं पन नेवासिकानं इमिना नीहारेन को वसिस्सती”ति निक्खमित्वा गच्छन्ति. एवं सो विहारो अञ्ञेसं भिक्खूनं अनावासोव होति. ततो नेवासिका सीलवन्तानं दस्सनं अलभन्ता कङ्खाविनोदनं वा आचारसिक्खापकं वा मधुरधम्मस्सवनं वा न लभन्ति, तेसं नेव अग्गहितधम्मग्गहणं, न गहितसज्झायकरणं होति. इति नेसं हानियेव होति, न वुद्धि. ये पन सब्रह्मचारीनं आगमनं इच्छन्ति, ते सद्धा होन्ति पसन्ना, आगतानं सब्रह्मचारीनं पच्चुग्गमनादीनि कत्वा सेनासनं पञ्ञपेत्वा देन्ति, ते गहेत्वा भिक्खाचारं पविसन्ति, कङ्खं विनोदेन्ति, मधुरधम्मस्सवनं लभन्ति. अथ नेसं कित्तिसद्दो उग्गच्छति– “असुकविहारभिक्खू एवं सद्धा पसन्ना वत्तसम्पन्ना सङ्गाहका”ति. तं सुत्वा भिक्खू दूरतोपि एन्ति, तेसं नेवासिका वत्तं करोन्ति समीपं आगन्त्वा वुड्ढतरं आगन्तुकं वन्दित्वा निसीदन्ति, नवकतरस्स सन्तिके आसनं गहेत्वा निसीदन्ति. निसीदित्वा– “इमस्मिं विहारे वसिस्सथ गमिस्सथा”ति पुच्छन्ति. ‘गमिस्सामी’ति वुत्ते– “सप्पायं सेनासनं, सुलभा भिक्खा”ति-आदीनि वत्वा गन्तुं न देन्ति. विनयधरो चे होति, तस्स सन्तिके विनयं सज्झायन्ति. सुत्तन्तादिधरो चे, तस्स सन्तिके तं तं धम्मं सज्झायन्ति. आगन्तुकानं थेरानं ओवादे ठत्वा सह पटिसम्भिदाहि अरहत्तं पापुणन्ति. आगन्तुका “एकं द्वे दिवसानि वसिस्सामाति आगताम्ह, इमेसं पन सुखसंवासताय दसद्वादसवस्सानि वसिस्सामा”ति वत्तारो होन्ति. एवमेत्थ हानिवुद्धियो वेदितब्बा. 137. दुतियसत्तके कम्मं आरामो एतेसन्ति कम्मारामाति. कम्मे रताति कम्मरता. कम्मारामतमनुयुत्ताति युत्ता पयुत्ता अनुयुत्ता. तत्थ कम्मन्ति इतिकातब्बकम्मं वुच्चति. सेय्यथिदं– चीवरविचारणं, चीवरकरणं, उपत्थम्भनं, सूचिघरं, पत्तत्थविकं, असंबद्धकं, कायबन्धनं, धमकरणं, आधारकं, पादकथलिकं, सम्मज्जनी-आदीनं करणन्ति. एकच्चो हि एतानि करोन्तो सकलदिवसं एतानेव करोति. तं सन्धायेस पटिक्खेपो. यो पन एतेसं करणवेलायमेव एतानि करोति, उद्देसवेलायं उद्देसं गण्हाति, सज्झायवेलायं सज्झायति, चेतियङ्गणवत्तवेलायं चेतियङ्गणवत्तं करोति, मनसिकारवेलायं मनसिकारं करोति, न सो कम्मारामो नाम. न भस्सारामाति एत्थ यो इत्थिवण्णपुरिसवण्णादिवसेन आलापसल्लापं करोन्तोयेव दिवसञ्च रत्तिञ्च वीतिनामेति, एवरूपे भस्से परियन्तकारी न होति, अयं भस्सारामो नाम. यो पन रत्तिन्दिवं धम्मं कथेति, पञ्हं विस्सज्जेति, अयं अप्पभस्सोव भस्से परियन्तकारीयेव. कस्मा? “सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं– धम्मी वा कथा, अरियो वा तुण्हीभावो”ति (म. नि. 1.273) वुत्तत्ता. न निद्दारामाति एत्थ यो गच्छन्तोपि निसिन्नोपि निपन्नोपि थिनमिद्धाभिभूतो निद्दायतियेव, अयं निद्दारामो नाम. यस्स पन करजकायगेलञ्ञेन चित्तं भवङ्गे ओतरति नायं निद्दारामो. तेनेवाह– “अभिजानामहं अग्गिवेस्सन, गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता”ति (म. नि. 1.387). न सङ्गणिकारामाति एत्थ यो एकस्स दुतियो द्विन्नं ततियो तिण्णं चतुत्थोति एवं संसट्ठोव विहरति, एकको अस्सादं न लभति, अयं सङ्गणिकारामो. यो पन चतूसु इरियापथेसु एकको अस्सादं लभति, नायं सङ्गणिकारामोति वेदितब्बो.