राज-अपरिहानियधम्मवण्णना
134. भगवन्तं बीजयमानोति थेरो वत्तसीसे ठत्वा भगवन्तं बीजति, भगवतो पन सीतं वा उण्हं वा नत्थि. भगवा ब्राह्मणस्स वचनं सुत्वा तेन सद्धिं अमन्तेत्वा थेरेन सद्धिं मन्तेतुकामो किन्ति ते, आनन्द, सुतन्ति-आदिमाह. अभिण्हं सन्निपाताति दिवसस्स तिक्खत्तुं सन्निपतन्तापि अन्तरन्तरा सन्निपतन्तापि अभिण्हं सन्निपाताव. सन्निपातबहुलाति हिय्योपि सन्निपतिम्हा, पुरिमदिवसम्पि सन्निपतिम्हा, पुन अज्ज किमत्थं सन्निपतिता होमाति वोसानं अनापज्जन्ता सन्निपातबहुला नाम होन्ति. यावकीवञ्चाति यत्तकं कालं. वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानीति– अभिण्हं असन्निपतन्ता हि दिसाविदिसासु आगतं सासनं न सुणन्ति, ततो– “असुकगामसीमा वा निगमसीमा वा आकुला, असुकट्ठाने चोरा वा परियुट्ठिता”ति न जानन्ति, चोरापि “पमत्ता राजानो”ति ञत्वा गामनिगमादीनि पहरन्ता जनपदं नासेन्ति. एवं राजूनं परिहानि होति. अभिण्हं सन्निपतन्ता पन तं तं पवत्तिं सुणन्ति, ततो बलं पेसेत्वा अमित्तमद्दनं करोन्ति, चोरापि– “अप्पमत्ता राजानो, न सक्का अम्हेहि वग्गबन्धेहि विचरितुन्”ति भिज्जित्वा पलायन्ति. एवं राजूनं वुद्धि होति. तेन वुत्तं– “वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा नो परिहानी”ति. तत्थ पाटिकङ्खाति इच्छितब्बा, अवस्सं भविस्सतीति एवं दट्ठब्बाति अत्थो. समग्गाति-आदीसु सन्निपातभेरिया निग्गताय– “अज्ज मे किच्चं अत्थि, मङ्गलं अत्थी”ति विक्खेपं करोन्ता न समग्गा सन्निपतन्ति नाम. भेरिसद्दं पन सुत्वाव भुञ्जन्तापि अलङ्करियमानापि वत्थानि निवासेन्तापि अड्ढभुत्ता वा अड्ढालङ्कता वा वत्थं निवासयमाना वा सन्निपतन्ता समग्गा सन्निपतन्ति नाम. सन्निपतिता पन चिन्तेत्वा मन्तेत्वा कत्तब्बं कत्वा एकतोव अवुट्ठहन्ता न समग्गा वुट्ठहन्ति नाम. एवं वुट्ठितेसु हि ये पठमं गच्छन्ति, तेसं एवं होति– “अम्हेहि बाहिरकथाव सुता, इदानि विनिच्छयकथा भविस्सती”ति. एकतो वुट्ठहन्ता पन समग्गा वुट्ठहन्ति नाम. अपिच– “असुकट्ठानेसु गामसीमा वा निगमसीमा वा आकुला, चोरा परियुट्ठिता”ति सुत्वा– “को गन्त्वा इमं अमित्तमद्दनं करिस्सती”ति वुत्ते– “अहं पठमं, अहं पठमन्”ति वत्वा गच्छन्तापि समग्गा वुट्ठहन्ति नाम. एकस्स पन कम्मन्ते ओसीदमाने सेसा राजानो पुत्तभातरो पेसेत्वा तस्स कम्मन्तं उपत्थम्भयमानापि, आगन्तुकराजानं– “असुकस्स गेहं गच्छतु, असुकस्स गेहं गच्छतू”ति अवत्वा सब्बे एकतो सङ्गण्हन्तापि, एकस्स मङ्गले वा रोगे वा अञ्ञस्मिं वा पन तादिसे सुखदुक्खे उप्पन्ने सब्बे तत्थ सहायभावं गच्छन्तापि समग्गा वज्जिकरणीयानि करोन्ति नाम. अपञ्ञत्तन्ति-आदीसु पुब्बे अकतं सुङ्कं वा बलिं वा दण्डं वा आहरापेन्ता अपञ्ञत्तं पञ्ञपेन्ति नाम. पोराणपवेणिया आगतमेव पन अनाहरापेन्ता पञ्ञत्तं समुच्छिन्दन्ति नाम. चोरोति गहेत्वा दस्सिते अविचिनित्वाव छेज्जभेज्जं अनुसासेन्ता पोराणं वज्जिधम्मं समादाय न वत्तन्ति नाम. तेसं अपञ्ञत्तं पञ्ञपेन्तानं अभिनवसुङ्कादीहि पीळिता मनुस्सा– “अति-उपद्दुतम्ह, को इमेसं विजिते वसिस्सती”ति पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं पहरन्ति. पञ्ञत्तं समुच्छिन्दन्तानं पवेणी-आगतानि सुङ्कादीनि अगण्हन्तानं कोसो परिहायति. ततो हत्थि-अस्सबलकाय-ओरोधादयो यथानिबद्धं वट्टं अलभमाना थामेन बलेन परिहायन्ति. ते नेव युद्धक्खमा होन्ति, न पारिचरियक्खमा. पोराणं वज्जिधम्मं समादाय अवत्तन्तानं विजिते मनुस्सा– “अम्हाकं पुत्तं पितरं भातरं अचोरंयेव चोरोति कत्वा छिन्दिंसु भिन्दिंसू”ति कुज्झित्वा पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं पहरन्ति, एवं राजूनं परिहानि होति, पञ्ञत्तं पञ्ञपेन्तानं पन “पवेणी-आगतमेव राजानो करोन्ती”ति मनुस्सा हट्ठतुट्ठा कसिवाणिज्जादिके कम्मन्ते सम्पादेन्ति. पञ्ञत्तं असमुच्छिन्दन्तानं पवेणी-आगतानि सुङ्कादीनि गण्हन्तानं कोसो वड्ढति, ततो हत्थि-अस्सबलकाय-ओरोधादयो यथानिबद्धं वट्टं लभमाना थामबलसम्पन्ना युद्धक्खमा चेव पारिचरियक्खमा च होन्ति. पोराणं वज्जिधम्मन्ति एत्थ पुब्बे किर वज्जिराजानो “अयं चोरो”ति आनेत्वा दस्सिते “गण्हथ नं चोरन्”ति अवत्वा विनिच्छयमहामत्तानं देन्ति. ते विनिच्छिनित्वा सचे अचोरो होति, विस्सज्जेन्ति. सचे चोरो, अत्तना किञ्चि अवत्वा वोहारिकानं देन्ति. तेपि अचोरो चे, विस्सज्जेन्ति. चोरो चे, सुत्तधरानं देन्ति. तेपि विनिच्छिनित्वा अचोरो चे, विस्सज्जेन्ति. चोरो चे, अट्ठकुलिकानं देन्ति. तेपि तथेव कत्वा सेनापतिस्स, सेनापति उपराजस्स, उपराजा रञ्ञो, राजा विनिच्छिनित्वा अचोरो चे, विस्सज्जेति. सचे पन चोरो होति, पवेणीपोत्थकं वाचापेति. तत्थ– “येन इदं नाम कतं, तस्स अयं नाम दण्डो”ति लिखितं. राजा तस्स किरियं तेन समानेत्वा तदनुच्छविकं दण्डं करोति. इति एतं पोराणं वज्जिधम्मं समादाय वत्तन्तानं मनुस्सा न उज्झायन्ति, “राजानो पोराणपवेणिया कम्मं करोन्ति, एतेसं दोसो नत्थि, अम्हाकंयेव दोसो”ति अप्पमत्ता कम्मन्ते करोन्ति. एवं राजूनं वुद्धि होति. तेन वुत्तं– “वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानी”ति. सक्करोन्तीति यंकिञ्चि तेसं सक्कारं करोन्ता सुन्दरमेव करोन्ति. गरुं करोन्तीति गरुभावं पच्चुपट्ठपेत्वाव करोन्ति. मानेन्तीति मनेन पियायन्ति. पूजेन्तीति निपच्चकारं दस्सेन्ति. सोतब्बं मञ्ञन्तीति दिवसस्स द्वे तयो वारे उपट्ठानं गन्त्वा तेसं कथं सोतब्बं सद्धातब्बं मञ्ञन्ति. तत्थ ये एवं महल्लकानं राजूनं सक्कारादीनि न करोन्ति, ओवादत्थाय च नेसं उपट्ठानं न गच्छन्ति, ते तेहि विस्सट्ठा अनोवदियमाना कीळापसुता रज्जतो परिहायन्ति. ये पन तथा पटिपज्जन्ति, तेसं महल्लकराजानो– “इदं कातब्बं, इदं न कातब्बन्”ति पोराणं पवेणिं आचिक्खन्ति. सङ्गामं पत्वापि– “एवं पविसितब्बं, एवं निक्खमितब्बन्”ति उपायं दस्सेन्ति. ते तेहि ओवदियमाना यथा-ओवादं पटिपज्जन्ता सक्कोन्ति राजप्पवेणिं सन्धारेतुं. तेन वुत्तं– “वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानी”ति. कुलित्थियोति कुलघरणियो. कुलकुमारियोति अनिविद्धा तासं धीतरो. ओक्कस्स पसय्हाति एत्थ “ओक्कस्सा”ति वा “पसय्हा”ति वा पसय्हाकारस्सेवेतं नामं. “उक्कस्सा”तिपि पठन्ति. तत्थ ओक्कस्साति अवकस्सित्वा आकड्ढित्वा. पसय्हाति अभिभवित्वा अज्झोत्थरित्वाति अयं वचनत्थो. एवञ्हि करोन्तानं विजिते मनुस्सा– “अम्हाकं गेहे पुत्तमातरोपि, खेळसिङ्घाणिकादीनि मुखेन अपनेत्वा संवड्ढितधीतरोपि इमे राजानो बलक्कारेन गहेत्वा अत्तनो घरे वासेन्ती”ति कुपिता पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं पहरन्ति. एवं अकरोन्तानं पन विजिते मनुस्सा अप्पोस्सुक्का सकानि कम्मानि करोन्ता राजकोसं वड्ढेन्ति. एवमेत्थ वुद्धिहानियो वेदितब्बा. वज्जीनं वज्जिचेतियानीति वज्जिराजूनं वज्जिरट्ठे चित्तीकतट्ठेन चेतियानीति लद्धनामानि यक्खट्ठानानि. अब्भन्तरानीति अन्तोनगरे ठितानि. बाहिरानीति बहिनगरे ठितानि दिन्नपुब्बन्ति पुब्बे दिन्नं. कतपुब्बन्ति पुब्बे कतं. नो परिहापेस्सन्तीति अपरिहापेत्वा यथापवत्तमेव करिस्सन्ति धम्मिकं बलिं परिहापेन्तानञ्हि देवता आरक्खं सुसंविहितं न करोन्ति, अनुप्पन्नं दुक्खं जनेतुं असक्कोन्तापि उप्पन्नं काससीसरोगादिं वड्ढेन्ति, सङ्गामे पत्ते सहाया न होन्ति. अपरिहापेन्तानं पन आरक्खं सुसंविहितं करोन्ति, अनुप्पन्नं सुखं उप्पादेतुं असक्कोन्तापि उप्पन्नं काससीसरोगादिं हनन्ति, सङ्गामसीसे सहाया होन्तीति एवमेत्थ वुद्धिहानियो वेदितब्बा. धम्मिका रक्खावरणगुत्तीति एत्थ रक्खा एव यथा अनिच्छितं न गच्छति, एवं आवरणतो आवरणं. यथा इच्छितं न विनस्सति, एवं गोपायनतो गुत्ति. तत्थ बलकायेन परिवारेत्वा रक्खणं पब्बजितानं धम्मिका रक्खावरणगुत्ति नाम न होति. यथा पन विहारस्स उपवने रुक्खे न छिन्दन्ति, वाजिका वज्झं न करोन्ति, पोक्खरणीसु मच्छे न गण्हन्ति, एवं करणं धम्मिका रक्खावरणगुत्ति नाम. किन्ति अनागता चाति इमिना पन नेसं एवं पच्चुपट्ठितचित्तसन्तानोति चित्तप्पवत्तिं पुच्छति. तत्थ ये अनागतानं अरहन्तानं आगमनं न इच्छन्ति, ते अस्सद्धा होन्ति अप्पसन्ना. पब्बजिते च सम्पत्ते पच्चुग्गमनं न करोन्ति, गन्त्वा न पस्सन्ति, पटिसन्थारं न करोन्ति, पञ्हं न पुच्छन्ति, धम्मं न सुणन्ति, दानं न देन्ति, अनुमोदनं न सुणन्ति, निवासनट्ठानं न संविदहन्ति. अथ नेसं अवण्णो अब्भुग्गच्छति– “असुको नाम राजा अस्सद्धो अप्पसन्नो, पब्बजिते सम्पत्ते पच्चुग्गमनं न करोति…पे… निवासनट्ठानं न संविदहती”ति. तं सुत्वा पब्बजिता तस्स नगरद्वारेन न गच्छन्ति, गच्छन्तापि नगरं न पविसन्ति. एवं अनागतानं अरहन्तानं अनागमनमेव होति. आगतानम्पि फासुविहारे असति येपि अजानित्वा आगता, ते– “वसिस्सामाति ताव चिन्तेत्वा आगतम्हा, इमेसं पन राजूनं इमिना नीहारेन को वसिस्सती”ति निक्खमित्वा गच्छन्ति. एवं अनागतेसु अनागच्छन्तेसु, आगतेसु दुक्खं विहरन्तेसु सो देसो पब्बजितानं अनावासो होति. ततो देवतारक्खा न होति, देवतारक्खाय असति अमनुस्सा ओकासं लभन्ति. अमनुस्सा उस्सन्ना अनुप्पन्नं ब्याधिं उप्पादेन्ति, सीलवन्तानं दस्सनपञ्हापुच्छनादिवत्थुकस्स पुञ्ञस्स अनागमो होति. विपरियायेन पन यथावुत्तकण्हपक्खविपरीतस्स सुक्कपक्खस्स सम्भवो होतीति एवमेत्थ वुद्धिहानियो वेदितब्बा. 135. एकमिदाहन्ति इदं भगवा पुब्बे वज्जीनं इमस्स वज्जिसत्तकस्स देसितभावप्पकासनत्थमाह तत्थ सारन्ददे चेतियेति एवंनामके विहारे. अनुप्पन्ने किर बुद्धे तत्थ सारन्ददस्स यक्खस्स निवासनट्ठानं चेतियं अहोसि. अथेत्थ भगवतो विहारं कारापेसुं, सो सारन्ददे चेतिये कतत्ता सारन्ददचेतियन्त्वेव सङ्ख्यं गतो. अकरणीयाति अकातब्बा, अग्गहेतब्बाति अत्थो. यदिदन्ति निपातमत्तं. युद्धस्साति करणत्थे सामिवचनं, अभिमुखयुद्धेन गहेतुं न सक्काति अत्थो. अञ्ञत्र उपलापनायाति ठपेत्वा उपलापनं. उपलापना नाम– “अलं विवादेन, इदानि समग्गा होमा”ति हत्थि-अस्सरथहिरञ्ञसुवण्णादीनि पेसेत्वा सङ्गहकरणं. एवञ्हि सङ्गहं कत्वा केवलं विस्सासेन सक्का गण्हितुन्ति अत्थो. अञ्ञत्र मिथुभेदायाति ठपेत्वा मिथुभेदं. इमिना अञ्ञमञ्ञभेदं कत्वापि सक्का एते गहेतुन्ति दस्सेति. इदं ब्राह्मणो भगवतो कथाय नयं लभित्वा आह. किं पन भगवा ब्राह्मणस्स इमाय कथाय नयलाभं न जानातीति? आम, जानाति. जानन्तो कस्मा कथेसीति? अनुकम्पाय. एवं किरस्स अहोसि– “मया अकथितेपि कतिपाहेन गन्त्वा सब्बे गण्हिस्सति, कथिते पन समग्गे भिन्दन्तो तीहि संवच्छरेहि गण्हिस्सति, एत्तकम्पि जीवितमेव वरं, एत्तकञ्हि जीवन्ता अत्तनो पतिट्ठानभूतं पुञ्ञं करिस्सन्ती”ति. अभिनन्दित्वाति चित्तेन अभिनन्दित्वा. अनुमोदित्वाति “याव सुभासितञ्चिदं भोता गोतमेना”ति वाचाय अनुमोदित्वा. पक्कामीति रञ्ञो सन्तिकं गतो. ततो नं राजा– “किं आचरिय, भगवा अवचा”ति पुच्छि. सो– “यथा भो समणस्स गोतमस्स वचनं न सक्का वज्जी केनचि गहेतुं, अपि च उपलापनाय वा मिथुभेदेन वा सक्का”ति आह. ततो नं राजा– “उपलापनाय अम्हाकं हत्थि-अस्सादयो नस्सिस्सन्ति, भेदेनेव ते गहेस्सामि, किं करोमा”ति पुच्छि. तेन हि, महाराज, तुम्हे वज्जिं आरब्भ परिसति कथं समुट्ठापेथ. ततो अहं– “किं ते महाराज तेहि, अत्तनो सन्तकेहि कसिवाणिज्जादीनि कत्वा जीवन्तु एते राजानो”ति वत्वा पक्कमिस्सामि. ततो तुम्हे– “किन्नु खो भो एस ब्राह्मणो वज्जिं आरब्भ पवत्तं कथं पटिबाहती”ति वदेय्याथ, दिवसभागे चाहं तेसं पण्णाकारं पेसेस्सामि, तम्पि गाहापेत्वा तुम्हेपि मम दोसं आरोपेत्वा बन्धनतालनादीनि अकत्वाव केवलं खुरमुण्डं मं कत्वा नगरा नीहरापेथ. अथाहं– “मया ते नगरे पाकारो परिखा च कारिता, अहं किर दुब्बलट्ठानञ्च उत्तानगम्भीरट्ठानञ्च जानामि, न चिरस्सेव दानि उजुं करिस्सामी”ति वक्खामि. तं सुत्वा तुम्हे– “गच्छतू”ति वदेय्याथाति. राजा सब्बं अकासि. लिच्छवी तस्स निक्खमनं सुत्वा– “सठो ब्राह्मणो, मा तस्स गङ्गं उत्तरितुं अदत्था”ति आहंसु. तत्र एकच्चेहि– “अम्हे आरब्भ कथितत्ता किर सो एवं कतो”ति वुत्ते “तेन हि, भणे, एतू”ति भणिंसु. सो गन्त्वा लिच्छवी दिस्वा “किं आगतत्था”ति पुच्छितो तं पवत्तिं आरोचेसि, लिच्छविनो– “अप्पमत्तकेन नाम एवं गरुं दण्डं कातुं न युत्तन्”ति वत्वा– “किं ते तत्र ठानन्तरन्”ति पुच्छिंसु. “विनिच्छयामच्चोहमस्मी”ति. तदेव ते ठानन्तरं होतूति. सो सुट्ठुतरं विनिच्छयं करोति, राजकुमारा तस्स सन्तिके सिप्पं उग्गण्हन्ति. सो पतिट्ठितगुणो हुत्वा एकदिवसं एकं लिच्छविं गहेत्वा एकमन्तं गन्त्वा– दारका कसन्तीति पुच्छि. आम, कसन्ति. द्वे गोणे योजेत्वाति? आम, द्वे गोणे योजेत्वाति. एत्तकं वत्वा निवत्तो. ततो तं अञ्ञो– “किं आचरियो आहा”ति पुच्छित्वा तेन वुत्तं असद्दहन्तो “न मे एस यथाभूतं कथेती”ति तेन सद्धिं भिज्जि. ब्राह्मणो अञ्ञस्मिं दिवसे एकं लिच्छविं एकमन्तं नेत्वा– “केन ब्यञ्जनेन भुत्तोसी”ति पुच्छित्वा निवत्तो. तम्पि अञ्ञो पुच्छित्वा असद्दहन्तो तथेव भिज्जि. ब्राह्मणो अपरम्पि दिवसं एकं लिच्छविं एकमन्तं नेत्वा– “अतिदुग्गतोसि किरा”ति पुच्छि. को एवमाहाति पुच्छितो असुको नाम लिच्छवीति. अपरम्पि एकमन्तं नेत्वा– “त्वं किर भीरुकजातिको”ति पुच्छि. को एवमाहाति? असुको नाम लिच्छवीति. एवं अञ्ञेन अकथितमेव अञ्ञस्स कथेन्तो तीहि संवच्छरेहि ते राजानो अञ्ञमञ्ञं भिन्दित्वा यथा द्वे एकमग्गेन न गच्छन्ति, तथा कत्वा सन्निपातभेरिं चरापेसि. लिच्छविनो– “इस्सरा सन्निपतन्तु, सूरा सन्निपतन्तू”ति वत्वा न सन्निपतिंसु. ब्राह्मणो– “अयं दानि कालो, सीघं आगच्छतू”ति रञ्ञो सासनं पेसेसि. राजा सुत्वाव बलभेरिं चरापेत्वा निक्खमि. वेसालिका सुत्वा– “रञ्ञो गङ्गं उत्तरितुं न दस्सामा”ति भेरिं चरापेसुं. तम्पि सुत्वा– “गच्छन्तु सूरराजानो”ति-आदीनि वत्वा न सन्निपतिंसु. “नगरप्पवेसनं न दस्साम, द्वारानि पिदहित्वा ठस्सामा”ति भेरिं चरापेसुं. एकोपि न सन्निपति. यथाविवटेहेव द्वारेहि पविसित्वा सब्बे अनयब्यसनं पापेत्वा गतो.