वेदनानुपस्सनावण्णना
380. एवं भगवा चुद्दसविधेन कायानुपस्सनासतिपट्ठानं कथेत्वा इदानि नवविधेन वेदनानुपस्सनं कथेतुं कथञ्च, भिक्खवेति-आदिमाह. तत्थ सुखं वेदनन्ति कायिकं वा चेतसिकं वा सुखं वेदनं वेदयमानो “अहं सुखं वेदनं वेदयामी”ति पजानातीति अत्थो. तत्थ कामं उत्तानसेय्यकापि दारका थञ्ञपिवनादिकाले सुखं वेदयमाना “सुखं वेदनं वेदयामा”ति पजानन्ति, न पनेतं एवरूपं जाननं सन्धाय वुत्तं. एवरूपञ्हि जाननं सत्तूपलद्धिं न जहति, अत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं जहति, अत्तसञ्ञं उग्घाटेति, कम्मट्ठानञ्चेव सतिपट्ठानभावना च होति. इदञ्हि “को वेदयति, कस्स वेदना, किं कारणा वेदना”ति एवं सम्पजानवेदियनं सन्धाय वुत्तं. तत्थ को वेदयतीति न कोचि सत्तो वा पुग्गलो वा वेदयति. कस्स वेदनाति न कस्सचि सत्तस्स वा पुग्गलस्स वा वेदना. किं कारणा वेदनाति वत्थु-आरम्मणाव पनस्स वेदना, तस्मा एस एवं पजानाति “तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदनाव वेदयति तं पन वेदनाय पवत्तिं उपादाय’अहं वेदयामी’ति वोहारमत्तं होती”ति. एवं वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति सल्लक्खेन्तो एस “सुखं वेदनं वेदयामीति पजानाती”ति वेदितब्बो चित्तलपब्बते अञ्ञतरत्थेरो विय. थेरो किर अफासुककाले बलववेदनाय नित्थुनन्तो अपरापरं परिवत्तति, तमेको दहरो आह– “कतरं वो, भन्ते, ठानं रुज्जती”ति. आवुसो, पाटियेक्कं रुज्जनट्ठानं नाम नत्थि, वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति. एवं जाननकालतो पट्ठाय अधिवासेतुं वट्टति नो, भन्ते,ति. अधिवासेमि, आवुसोति. अधिवासना, भन्ते, सेय्योति. थेरो अधिवासेसि. वातो याव हदया फालेसि, मञ्चके अन्तानि रासिकतानि अहेसुं. थेरो दहरस्स दस्सेसि “वट्टतावुसो, एत्तका अधिवासना”ति. दहरो तुण्ही अहोसि. थेरो वीरियसमतं योजेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणित्वा समसीसी हुत्वा परिनिब्बायि. यथा च सुखं, एवं दुक्खं…पे… निरामिसं अदुक्खमसुखं वेदनं वेदयमानो “निरामिसं अदुक्खमसुखं वेदनं वेदयामी”ति पजानाति. इति भगवा रूपकम्मट्ठानं कथेत्वा अरूपकम्मट्ठानं कथेन्तो यस्मा फस्सवसेन चित्तवसेन वा कथियमानं पाकटं न होति अन्धकारं विय खायति, वेदनानं पन उप्पत्तिपाकटताय वेदनावसेन पाकटं होति, तस्मा सक्कपञ्हे विय इधापि वेदनावसेन अरूपकम्मट्ठानं कथेसि. तत्थ “दुविधञ्हि कम्मट्ठानं रूपकम्मट्ठानं अरूपकम्मट्ठानञ्चा”ति-आदि कथामग्गो सक्कपञ्हे वुत्तनयेनेव वेदितब्बो. तत्थ सुखं वेदनन्ति-आदीसु अयं अपरोपि पजाननपरियायो, सुखं वेदनं वेदयामीति पजानातीति सुखवेदनाक्खणे दुक्खवेदनाय अभावतो सुखं वेदनं वेदयमानो “सुखं वेदनंयेव वेदयामी”ति पजानाति. तेन या पुब्बे भूतपुब्बा दुक्खवेदना, तस्स इदानि अभावतो इमिस्सा च सुखाय वेदनाय इतो पठमं अभावतो वेदना नाम अनिच्चा अधुवा विपरिणामधम्मा, इतिह तत्थ सम्पजानो होति. वुत्तम्पि चेतं भगवता–
“यस्मिं, अग्गिवेस्सन, समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति, सुखंयेव तस्मिं समये वेदनं वेदेति. यस्मिं, अग्गिवेस्सन, समये दुक्खं…पे… अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति, अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति. सुखापि, खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. दुक्खापि, खो…पे… अदुक्खमसुखापि खो, अग्गिवेस्सन, वेदना अनिच्चा…पे… निरोधधम्मा. एवं पस्सं, अग्गिवेस्सन, सुतवा अरियसावको सुखायपि वेदनाय निब्बिन्दति, दुक्खायपि वेदनाय निब्बिन्दति, अदुक्खमसुखायपि वेदनाय निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं ‘विमुत्तमी’ति ञाणं होति, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती”ति (म. नि. 2.205).
सामिसं वा सुखन्ति-आदीसु सामिसा सुखा नाम पञ्चकामगुणामिससन्निस्सिता छ गेहसितसोमनस्सवेदना. निरामिसा सुखा नाम छ नेक्खम्मसितसोमनस्सवेदना. सामिसा दुक्खा नाम छ गेहसितदोमनस्सवेदना. निरामिसा दुक्खा नाम छ नेक्खम्मसितदोमनस्सवेदना. सामिसा अदुक्खमसुखा नाम छ गेहसित-उपेक्खावेदना. निरामिसा अदुक्खमसुखा नाम छ नेक्खम्मसित-उपेक्खावेदना. तासं विभागो सक्कपञ्हे वुत्तोयेव. इति अज्झत्तं वाति एवं सुखवेदनादिपरिग्गण्हनेन अत्तनो वा वेदनासु, परस्स वा वेदनासु, कालेन वा अत्तनो, कालेन वा परस्स वेदनासु वेदनानुपस्सी विहरति. समुदयवयधम्मानुपस्सी वाति एत्थ पन अविज्जासमुदया वेदनासमुदयोति-आदीहि पञ्चहि पञ्चहि आकारेहि वेदनानं समुदयञ्च वयञ्च पस्सन्तो “समुदयधम्मानुपस्सी वा वेदनासु विहरति, वयधम्मानुपस्सी वा वेदनासु विहरति, कालेन समुदयधम्मानुपस्सी वा वेदनासु, कालेन वयधम्मानुपस्सी वा वेदनासु विहरती”ति वेदितब्बो. इतो परं कायानुपस्सनायं वुत्तनयमेव. केवलञ्हि इध वेदनापरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा वेदनापरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं, सेसं तादिसमेवाति.
वेदनानुपस्सना निट्ठिता.