नवसिवथिकपब्बवण्णना
379. एवं धातुमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि नवहि सिवथिकपब्बेहि विभजितुं पुन चपरन्ति-आदिमाह. तत्थ सेय्यथापि पस्सेय्याति यथा पस्सेय्य. सरीरन्ति मतसरीरं. सिवथिकाय छड्डितन्ति सुसाने अपविद्धं. एकाहं मतस्स अस्साति एकाहमतं. द्वीहं मतस्स अस्साति द्वीहमतं. तीहं मतस्स अस्साति तीहमतं. कम्मारभस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातं, उद्धुमातमेव उद्धुमातकं. पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं. विनीलं वुच्चति विपरिभिन्नवण्णं, विनीलमेव विनीलकं. पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं. मंसुस्सदट्ठानेसु रत्तवण्णस्स पुब्बसन्निचयट्ठानेसु सेतवण्णस्स येभुय्येन च नीलवण्णस्स नीलट्ठानेसु नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेहि नवहि वा वणमुखेहि विस्सन्दमानपुब्बं विपुब्बं, विपुब्बमेव विपुब्बकं. पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं. विपुब्बकं जातं तथाभावं गतन्ति विपुब्बकजातं. सो इममेव कायन्ति सो भिक्खु इमं अत्तनो कायं तेन कायेन सद्धिं ञाणेन उपसंहरति उपनेति. कथं? अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति. इदं वुत्तं होति– आयु, उस्मा, विञ्ञाणन्ति इमेसं तिण्णं धम्मानं अत्थिताय अयं कायो ठानगमनादिखमो होति, इमेसं पन विगमा अयम्पि खो कायो एवंधम्मो एवं पूतिकसभावोयेव, एवंभावी एवं उद्धुमातादिभेदो भविस्सति, एवंअनतीतो एवं उद्धुमातादिभावं अनतिक्कन्तोति. इति अज्झत्तं वाति एवं उद्धुमातादिपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. खज्जमानन्ति उदरादीसु निसीदित्वा उदरमंस-ओट्ठमंस-अक्खिकूटादीनि लुञ्चित्वा लुञ्चित्वा खादियमानं. समंसलोहितन्ति सावसेसमंसलोहितयुत्तं. निमंसलोहितमक्खितन्ति मंसे खीणेपि लोहितं न सुस्सति, तं सन्धाय वुत्तं “निमंसलोहितमक्खितन्”ति. अञ्ञेनाति अञ्ञेन दिसाभागेन. हत्थट्ठिकन्ति चतुसट्ठिभेदम्पि हत्थट्ठिकं पाटियेक्कं पाटियेक्कं विप्पकिण्णं. पादट्ठिकादीसुपि एसेव नयो. तेरोवस्सिकानीति अतिक्कन्तसंवच्छरानि. पूतीनीति अब्भोकासे ठितानि वातातपवुट्ठिसम्फस्सेन तेरोवस्सिकानेव पूतीनि होन्ति, अन्तोभूमिगतानि पन चिरतरं तिट्ठन्ति. चुण्णकजातानीति चुण्णं चुण्णं हुत्वा विप्पकिण्णानि. सब्बत्थ सो इममेवाति वुत्तनयेन खज्जमानादीनं वसेन योजना कातब्बा. इति अज्झत्तं वाति एवं खज्जमानादिपरिग्गण्हनेन याव चुण्णकभावा अत्तनो वा काये, परस्स वा काये कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इध पन ठत्वा नवसिवथिका समोधानेतब्बा. एकाहमतं वाति हि आदिना नयेन वुत्ता सब्बापि एका, काकेहि वा खज्जमानन्ति-आदिका एका, अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धन्ति एका, निमंसलोहितमक्खितं न्हारुसम्बन्धन्ति एका, अपगतमंसलोहितं न्हारुसम्बन्धन्ति एका, अट्ठिकानि अपगतसम्बन्धानीति-आदिका एका अट्ठिकानि सेतानि सङ्खवण्णपटिभागानीति एका, पुञ्जकितानि तेरोवस्सिकानीति एका, पूतीनि चुण्णकजातानीति एकाति. एवं खो, भिक्खवेति इदं नवसिवथिका दस्सेत्वा कायानुपस्सनं निट्ठपेन्तो आह. तत्थ नवसिवथिकपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदं नवसिवथिकपरिग्गाहकानं भिक्खूनं याव अरहत्ता निय्यानमुखन्ति.
नवसिवथिकपब्बं निट्ठितं.
एत्तावता च आनापानपब्बं, इरियापथपब्बं, चतुसम्पजञ्ञपब्बं, पटिकूलमनसिकारपब्बं, धातुमनसिकारपब्बं, नवसिवथिकपब्बानीति चुद्दसपब्बा कायानुपस्सना निट्ठिता होति. तत्थ आनापानपब्बं, पटिकूलमनसिकारपब्बन्ति इमानेव द्वे अप्पनाकम्मट्ठानानि, सिवथिकानं पन आदीनवानुपस्सनावसेन वुत्तत्ता सेसानि द्वादसापि उपचारकम्मट्ठानानेवाति.
कायानुपस्सना निट्ठिता.