चित्तानुपस्सनावण्णना
381. एवं नवविधेन वेदनानुपस्सनासतिपट्ठानं कथेत्वा इदानि सोळसविधेन चित्तानुपस्सनं कथेतुं कथञ्च, भिक्खवेति-आदिमाह. तत्थ सरागन्ति अट्ठविधलोभसहगतं. वीतरागन्ति लोकियकुसलाब्याकतं. इदं पन यस्मा सम्मसनं न धम्मसमोधानं तस्मा इध एकपदेपि लोकुत्तरं न लब्भति. सेसानि चत्तारि अकुसलचित्तानि नेव पुरिमपदं न पच्छिमपदं भजन्ति. सदोसन्ति दुविधदोमनस्ससहगतं. वीतदोसन्ति लोकियकुसलाब्याकतं. सेसानि दस अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. समोहन्ति विचिकिच्छासहगतञ्चेव, उद्धच्चसहगतञ्चाति दुविधं. यस्मा पन मोहो सब्बाकुसलेसु उप्पज्जति, तस्मा सेसानिपि इध वट्टन्तियेव. इमस्मिञ्ञेव हि दुके द्वादसाकुसलचित्तानि परियादिन्नानीति. वीतमोहन्ति लोकियकुसलाब्याकतं. सङ्खित्तन्ति थिनमिद्धानुपतितं. एतञ्हि सङ्कुटितचित्तं नाम. विक्खित्तन्ति उद्धच्चसहगतं, एतञ्हि पसटचित्तं नाम. महग्गतन्ति रूपारूपावचरं. अमहग्गतन्ति कामावचरं. स-उत्तरन्ति कामावचरं. अनुत्तरन्ति रूपावचरं अरूपावचरञ्च. तत्रापि स-उत्तरं रूपावचरं, अनुत्तरं अरूपावचरमेव. समाहितन्ति यस्स अप्पनासमाधि उपचारसमाधि वा अत्थि. असमाहितन्ति उभयसमाधिविरहितं विमुत्तन्ति तदङ्गविक्खम्भनविमुत्तीहि विमुत्तं. अविमुत्तन्ति उभयविमुत्तिविरहितं. समुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि. इति अज्झत्तं वाति एवं सरागादिपरिग्गण्हनेन यस्मिं यस्मिं खणे यं यं चित्तं पवत्तति, तं तं सल्लक्खेन्तो अत्तनो वा चित्ते, परस्स वा चित्ते, कालेन वा अत्तनो, कालेन वा परस्स चित्ते चित्तानुपस्सी विहरति. समुदयवयधम्मानुपस्सीति एत्थ पन अविज्जासमुदया विञ्ञाणसमुदयोति एवं पञ्चहि पञ्चहि आकारेहि विञ्ञाणस्स समुदयो च वयो च नीहरितब्बो. इतो परं वुत्तनयमेव. केवलञ्हि इध चित्तपरिग्गाहिका सति दुक्खसच्चन्ति एवं पदयोजनं कत्वा चित्तपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.
चित्तानुपस्सना निट्ठिता.