असञ्ञीवादो
78. “सन्ति, भिक्खवे, एके समणब्राह्मणा उद्धमाघातनिका असञ्ञीवादा उद्धमाघातनं असञ्ञिं अत्तानं पञ्ञपेन्ति अट्ठहि वत्थूहि. ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ उद्धमाघातनिका असञ्ञीवादा उद्धमाघातनं असञ्ञिं अत्तानं पञ्ञपेन्ति अट्ठहि वत्थूहि? 79. “‘रूपी अत्ता होति अरोगो परं मरणा असञ्ञी’ति नं पञ्ञपेन्ति. ‘अरूपी अत्ता होति अरोगो परं मरणा असञ्ञी’ति नं पञ्ञपेन्ति. ‘रूपी च अरूपी च अत्ता होति…पे… नेवरूपी नारूपी अत्ता होति… अन्तवा अत्ता होति… अनन्तवा अत्ता होति… अन्तवा च अनन्तवा च अत्ता होति… नेवन्तवा नानन्तवा अत्ता होति अरोगो परं मरणा असञ्ञी’ति नं पञ्ञपेन्ति. 80. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा उद्धमाघातनिका असञ्ञीवादा उद्धमाघातनं असञ्ञिं अत्तानं पञ्ञपेन्ति अट्ठहि वत्थूहि. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा उद्धमाघातनिका असञ्ञीवादा उद्धमाघातनं असञ्ञिं अत्तानं पञ्ञपेन्ति, सब्बे ते इमेहेव अट्ठहि वत्थूहि, एतेसं वा अञ्ञतरेन, नत्थि इतो बहिद्धा…पे… येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं.