Aparantakappiką
74. Santi, bhikkhave, eke samašabrąhmašą aparantakappiką aparantąnudiĩĩhino, aparanta― ąrabbha anekavihitąni adhimuttipadąni abhivadanti catucattąrēsąya [catucattąlēsąya (syą. ka―.)] vatthģhi. Te ca bhonto samašabrąhmašą kimągamma kimąrabbha aparantakappiką aparantąnudiĩĩhino aparanta― ąrabbha anekavihitąni adhimuttipadąni abhivadanti catucattąrēsąya vatthģhi?
Saņņēvądo
75. Santi, bhikkhave, eke samašabrąhmašą uddhamąghątaniką saņņēvądą uddhamąghątana― saņņi― attąna― paņņapenti sožasahi vatthģhi. Te ca bhonto samašabrąhmašą kimągamma kimąrabbha uddhamąghątaniką saņņēvądą uddhamąghątana― saņņi― attąna― paņņapenti sožasahi vatthģhi? 76. Rģpē attą hoti arogo para― marašą saņņēti na― paņņapenti. Arģpē attą hoti arogo para― marašą saņņēti na― paņņapenti. Rģpē ca arģpē ca attą hoti
pe
nevarģpē nąrģpē attą hoti
antavą attą hoti
anantavą attą hoti
antavą ca anantavą ca attą hoti
nevantavą nąnantavą attą hoti
ekattasaņņē attą hoti
nąnattasaņņē attą hoti
parittasaņņē attą hoti
appamąšasaņņē attą hoti
ekantasukhē attą hoti
ekantadukkhē attą hoti. Sukhadukkhē attą hoti. Adukkhamasukhē attą hoti arogo para― marašą saņņēti na― paņņapenti. 77. Imehi kho te, bhikkhave, samašabrąhmašą uddhamąghątaniką saņņēvądą uddhamąghątana― saņņi― attąna― paņņapenti sožasahi vatthģhi. Ye hi keci, bhikkhave, samašą vą brąhmašą vą uddhamąghątaniką saņņēvądą uddhamąghątana― saņņi― attąna― paņņapenti, sabbe te imeheva sožasahi vatthģhi, etesa― vą aņņatarena, natthi ito bahiddhą
pe
yehi tathągatassa yathąbhucca― vašša― sammą vadamąną vadeyyu―.