486. सम्पन्न विज्जाचरणो सतीमा
जुतिन्धरो अन्तिमदेहधारी,
पटिग्गहेत्वास्स निमन्तणं सो
जनेसि सत्ते करुणा मनस्मिं.
487. अपारुता तेसं अमतस्स द्वारा
ये सोतवन्तो पमुञ्चन्तु सद्धं,
विहिंससञ्ञी पगुणं न भासिं
धम्मं पणीतं मनुजेसु ब्रह्मे.
488. पटिग्गहेसीति उदग्गचित्तो
अज्झेसनं मे चतुराणनो सो,
नत्वान नाथं सहपारिसज्जो
पक्कामि तम्हा भवनं खणेन.
489. ततो जिनो तेन गहितनुञ्ञो
देसेमि कस्सेति उदिक्खमानो,
आळार-उद्दे समुदिक्ख धीरो,
मन्त्वान तेसं अचिरच्चुतित्तं.
490. कहन्नुखो’हं वरधम्मचक्कं
अञ्ञेन केनापि अवत्तनीयं,
लोकस्स चिन्तामणिसन्तिभग्गं
पवत्तयिस्सन्ती विचिन्तयन्तो.
491. दिस्वान भिक्खू मुनि पञ्चवग्गे
आदाय पत्तञ्च तिचीवरञ्च,
बाराणसीयं मिगदायमेन्तो
अद्धानमग्गं पटिपज्जि सत्था.
492. तत्थामरब्रह्मगणेहि पूत
पथे फणी पक्खि चतुप्पदा च,
आरञ्ञदेवा तरुपब्बता च
महिंसु नेकेहि सुविम्हयेहि.
493. ततोपगा सो मिगदायमग्गे
दिस्वा यतीसं यतयो’पगन्त्वा,
अकंसु वत्तं पटिपत्तिसारा
पवत्तयी तत्थ स धम्मचक्कं.
494. अञ्ञादिकोण्डञ्ञवसिप्पधाना
कोटीनमट्ठारस कञ्जयोनी,
असीतिकोटी’पि सुधासि सङ्घा
अञ्ञासुमग्गं कमतो तदा ते.
495. अतिच्चयातम्हि निदाघकाले
वस्सानकाले समुपागतस्मिं,
तत्थेव वस्सं उपगम्म धीरो
तेमासमत्तं अवसी वसीसो.
496. ततो यसं तस्स सहायकेपि
पतिट्ठपेत्वा अरहत्तमग्गे,
भुतिं जनानं अनुब्रूहयन्तो
वस्सस्स अन्तं अकरी तहिं सो.
497. वस्सच्चये लोकविदू मुनिन्दो
आमन्तयी ते यतयो सपुत्ते,
ते’थागमुं निब्बणथा कतञ्जली
’दमब्रुवि तेसमन्’अन्त पञ्ञो.
498. उग्घोसयन्ता मम धम्मघोसं
समाहनन्ता मम धम्मभेरिं,
साधुं धमेन्ता मम धम्मसङ्खं
चराथ तुम्हे सनरामरानं.
499. जयद्धजं मे भुवनुक्खिपन्ता
उस्सापयन्ता मम धम्मकेतुं,
अथुक्खिपन्ता मम धम्मकुन्तं
चराथ लोकेसु सदेवकेसु.
500. सुसज्जितत्तं अमतस्स मग्गं
सकण्टकत्तं नरकायनस्स,
माराननस्मिं मसिमक्खितत्तं
कथेथ लोकस्स सदेवकस्स.
501. बुद्धन्तरं सुप्पिहितं अचारं
पुरस्स मोक्खस्स विसालद्वारं,
अवापुरी नो भगवा’धुना भो
यथज्ज सब्बेती निवेदयव्हो.
502. उप्पन्नभावं भुवने ममज्ज
तथेव धम्मस्स च पातुभावं,
उप्पन्नभावञ्च ममोरसानं
पकासयन्ता जगतिं चराथ.
503. वनम्हि पन्ते गिरिगब्भरायं
रुक्खस्स मूले’पि च सुञ्ञा’गारे,
वसं यतत्ता मम धम्ममग्गं
देसेथ लोके सनरामरानं.
504. वत्वान एवं यतयो दिसासु
पेसेत्व नाथो उरुवेलगामी,
पटिपज्जि मग्गं अथ अन्तराले
कप्पासिकव्हं विपिनं पविस्स.
505. तस्मिं रमन्ते समतिंसमत्ते
राजोरसे सो पवरो विनेत्वा,
दत्वा’मतं धम्ममथुद्दिसित्वा
अगोरुवेलं गजराजगामी.
506. तत्थोरुवेलाधिककस्सपोति
पसिद्धनामस्स ससिस्सकस्स,
अग्गं फलं सो परिपावयन्तो
वसी वसन्ते वसीनं वरिट्ठो.
507. तदाहरुं नेगम नागरा च
यञ्ञं महाकस्सप तापसस्स,
जिनो विदित्वास्स मनं मनेन
वसी विसुं तस्स पसाद हेतु.
कथं?
508. गन्त्वान उत्तरकुरुं भगवा तदानि
पिण्डञ्चरित्व रमणीय हिमालयद्दिं,
आगम्म सादुरस नीर भराभिरामे
n’ओतत्तके मुनिवरो परिभुञ्जियान.
509. चिन्तेसि एवमहमप्पतरंव कालं
ठस्सामि सासन ममञ्हि अनागतेसु,
लङ्कातले भवति तत्थ इदानि यक्ख
सम्बाधमत्थि मम तत्थ गतेसु’दानि.
510. सब्बा’मनुस्सज भयं पविनस्सती’ति
मन्त्वा ततो यतिवरो करुणाय सत्ते,
सञ्झाघनेहि परिनद्ध रवीव रत्त
निग्रोधपक्क सदिसं चरपंसुकूलं.
511. धारेत्व सेलमय सुन्दर पत्तहत्थो
छब्बण्णरंसि निवहं दिसि पूरयन्तो,
सम्बोधितो नवम फुस्सज पुण्णमायं
लङ्कातलं विजयितुं नभसा’गमासि.
512. ब्रह्मासुरामर फणि गरुळा च सिद्ध
विज्जाधरादि जनता सहपारिसज्जा,
केता’तपत्त घट दीपुरु तोरणेहि
पूजं अकंसु महतिं गगनायनम्हि.
513. लङ्कङ्गना उरसि भासुर तार हार
सङ्कास सीतल मनोहर नीर पूरा,
तस्मिं महादिपद वालुक नाम गङ्गा
भुमज्झगासि जन नेत्त हराभिरामा.
514. तस्साविदूर सुचि रम्मतरे पदेसे
आयामतो मिततियोजन वित्थतेन,
चत्तारि गावुतमितं नयनाभिरामं
आसार सीतजल निज्झर भुरिघोसं.
515. मत्तालिपालि खग गीतिज मिस्सरागं
सम्मत्त चित्त मिगसङ्घ निसेवितं तं,
नच्चन्त नेकसिखि सङ्गत पादपिण्डं
उय्यानमासि उरुनागवनाभिधानं.
516. रम्मे तदा रतनदीपवरम्हि लङ्का
लोकाभिधान हरिकण्डक यक्खदासे,
ओदुम्बरे सुमनकूटक तण्डुलेय्ये
सेलेसु मारगिरि मिस्सकरिट्ठनामे.
517. ये’ञ्ञेपि सन्ति गिरयो वनरामणेय्या
गङ्गा नदी गिरिगुहा सिकतातला च,
तत्थावसन्ति रहसा फरुसानिरुद्दा
पाणातिपात निरता सठकूट यक्खा.
518. सङ्गम्म ते महति नागवनम्हि तम्हि
सम्मन्तयिंसु सभटा सह पारिसज्जा,
त्वं को’सि रे! इति परो अपरं खरेन
तिक्खेन वादकणयेन अरुन्तुदन्ता.
519. कुज्झिंसु ते अथितरीतर कारणेन
वाक्येन युद्ध परिरद्ध पगब्भितत्ता,
सङ्खाभितापग पतीवन्’अवट्ठचित्ता
सारम्भगब्बितमना परिरावयन्ति.
520. तस्मिं खणे’भिमतदो सुगतो नभम्हि
आगम्म तेस’मनुकम्पित मानसेन,
गोपानसी सम मनोहर रंसिमालि
तत्थच्छि खे गुणमणी मणिकण्णिकाव.
521. तेसं जिनो कलहवूपसमाय हेतु
मापेसि वुट्ठि तिमिरान्’इलसीतभीतिं,
तत्थासि गज्जितघनो सुरचापखित्त
धारासरेहि वितुदं निसिवार सङ्घं.
522. अन्धाव ते घनतरे तिमिरे निमुग्गा
मुळ्हा दिसञ्च विदिसं न विदिंसु भीता,
चण्डानिलुद्धट महा गिरिकूटरुक्ख
सम्पात भीत रुदिता गतिमेसयन्ति.
523. सीतेन ते अथ दिजे परिकोटयन्ता
अञ्ञोञ्ञगत्तमवलम्ब परोदयिंसु,
रूपानि नेकभयदानि च घोसणानि
वत्तिंसु तेन विविधं भयमासि तेसं.
524. बुद्धापि दुक्खितमना परदुक्खकेन
कस्मा करोन्ति अनयं’ति न चिन्तनीयं,
लोको हनाति विटपि फलदान हेतु
सत्थेन सोम रिपुगाहक वासरम्हि.
525. सत्था ततो तमनुदो सभये ससोके
दिस्वान गुय्हक जने करुणायितत्तो,
वुट्ठिं तमञ्च पवनं पणुदित्व सब्बं
दस्सेसि अत्तमखिलं दुमणीव खम्हि.
526. दिस्वान ते मुनिवर’ञ्जलि पङ्कजेहि
सज्जेत्व सीस सरसी इदम’ब्रुविंसु,
याचाम नो’भयपदं भवतो सकासा
दासेसु धीर करुणं करणीयमेव.
527. एवं तदा’वच जिनो मधुरस्सरेन
आमन्त ते निसिचरे’वनते समेक्ख,
तुम्हे ददाथ यदि ठानममेकदेसं
सब्बे अपेन्ती घनवातज सीतदुक्खा.
528. यज्जेवमीतिम’पयाति करोम भो तं
गण्हाहि धीर यदि इच्छसि सब्बदीपं,
वत्वान तेहि परिदिन्न छमाय मग्गो
ओगम्म तत्थ पुथु पत्थरि चम्म कण्डं.
529. तस्मिं निसज्ज कसिणं समापज्ज तेजो
जालाकुलं जलित मग्गीममापयी सो,
सो धूमकेतु गगनुग्गत तुङ्गसिङ्गो
सन्दड्ढयं गिरिवनानु’रुघोसयन्तो.
530. रुक्खेहि रुक्खवन पब्बत लङ्घनेन
साखामिगे च विहगे अनुबन्धयं’व,
वेस्सानरो वनमरू मिगसूकरे’पि
सन्धावि गुय्हक जने इति चिन्तयन्तो.
531. दिस्वान तत्थ पचुरातन विप्फुलिङ्ग
सम्मिस्स जाल दहनं गुहका समेच्च,
धावुं विकिण्णकच बप्पजल’द्दनेत्ता
दारत्तजेहि सहिता गतिमेसमाना.
532. सम्बुद्धतेज परिदड्ढ सरीरचित्ता
आहच्च सागरतटं परिधावमाना,
तस्मिम्पि ते पविसितुं सरणं न लद्धा
छम्हि ततो सपदि सन्निपतिंसु सब्बे.
533. दिस्वान ते मुनिवरो सहये ससोके
रम्मं तदा जलधिमज्झगतं महन्तं,
इद्धीहि सेहि गिरिदीपमि’धानयित्वा
आरोपयित्व निखिले पुन तत्थ’कासि.
534. कत्वेवमे’समसमो’पसमन्त’मीतिं
तत्थेव भासुरतरो भगवा निसीदि,
ब्रह्मामरा’सुरफणी गरुळादि सिद्धा
सङ्गम्म’कंसु महतिं महम’ग्गरूपं.
535. देसेसि संसदि जिनो सुतिसाधु धम्मं
तस्मिं सदासवनुदं सिवदं जनानं,
सुत्वान नेकसतकोटि पमाण पाणा
लद्धा तदा समभवुं चरधम्मचक्खुं;
536. तस्मिं दिने सुमनकूट वराधिवासो
तेजिद्धिबुद्धिविभवो सुमनाभिधानो,
देवो पसन्नहदयो रतनत्तयम्हि
सम्पापुणित्थ पठमं फलमुत्तमं सो.
537. उट्ठाय तुट्ठवदनो कतपञ्जलीको
मुग्गो जिनग्ग नखरंसि पयोदधिम्हि
वन्दित्व एवमवचा’तुल वीर धीर
लोकग्ग पुग्गल वरं दद सामि धीस.
538. दासोस्मि ते चरण पङ्कज पूजकोहं
सद्धादयादि विभवो तनयो’हमस्मि,
तुम्हे विना खणलवं वसितुं न इच्छे
तस्मा ददातु भगवा मम पूजनीयं.
539. सुत्वान तं धितिमती परिमज्ज सीसं
संसत्त छप्पद सरोरुह सन्निभेन,
हत्थेन नील सक कुन्तल धातुमुट्ठिं
दज्जाथ सो मणिमयेन करण्डकेन.
540. पग्गय्ह बाहुयुगलेन ठीतो नमित्वा
मुद्धा दधासि मकुटं विय पीणितत्तो,
कत्वा’थ सो वर महं तिदिवेहि सद्धि
’मप्पेत्व धीर फरिभुत्त वसुन्धरायं.
541. सो’कासि नीलरतनेहि महारहेहि
उब्बेधतो रतन सत्त पमाण थूपं,
नाथे धरन्तसमयेव पतिट्ठही सो
थूपो तिलोकसुखदो मणि कामदो’व.
542. पच्छा तिलोकसरणे परिनिब्बुतम्हि
खीणा सवो समहिमो सरभु यतिन्दो,
आदाय तं चितकतो जिनगीवधातुं
तस्मिं निधाय’करि बारस हत्थथूपं.
543. चूळाभयह्ववनिपो समये’परस्मिं