निस्सासरुद्धं गिरमुग्गिरन्ती,
तुसार बिन्दुनिवहेहि’सार
पङ्केरुहाकार विसालनेत्ता.
425. हा तात हा तात किमासि तेदं
नट्ठन्नु ते किं वद पत्थसी किं,
को ते दिसो केन पराजितो’सि
किमानयिस्साम हनाम कं नो.
426. किम्होतियोदानि न पस्सथेतं
सुद्धोदनीयं ततकित्तिघोसं,
मुखम्हि मय्हं मसिमक्खयन्तं
अतिच्च यन्तं विसयं पसय्ह.
427. न भारिया तात मनुस्सभूतं
कत्तुं वसं को वसमेति नाम्हं,
तं रागपासेन गजं’व मत्तं
सुबन्धकं बन्धिय आनयेम.
428. न रागपासेन हि आननीयो
मारस्स धेय्यं समतिक्कमीव,
अपेतरागो अरहा अकम्पो
सोवाम तस्मा सुभगा तनुजा.
429. Sacetano so hi manussabhuto
अचेतनञ्चे समुपागमाम,
करोम तं नो वसगं किमेत्थ
चित्तं बलं पस्सथ नो खणेन.
430. रूपेन नेत्तं सुमनोहरेन
गन्धेन घाणं सवणं सरेन,
फस्सेन गत्तं रससा रसञ्ञं
मनञ्च पासेन च कामजेन
431. सुबाहुपासेन च तस्स गीवं
बाहुद्वयं धारितमालदामा,
बन्धित्वदानेव तमान्’अयाम
बलञ्हि नो पस्सथ तात’दानि.
432. वत्वान एवं वचनं पितुस्स
पणम्म पादानि पगब्भितन्ता,
यत्थच्छि मारारि विरोचमानो
तत्था’गमुं खिप्पमुदग्गचित्ता.
433. सामोदमालाकुलकेसभार
पयोधरा कुङक्कुमहारिहारा,
बिम्बाधरा चारुसभा पभासा
उम्मादयन्ती जनमानसानि.
434. मुद्धेन मिस्सं मधुरे निमुग्गं
स्नेहेन तिन्तं रसतोन्’उविद्धं,
भासिंसु वाचं हदयङ्गमन्ता
विलोकनेनेव धितिं हरन्ती.
435. वसन्तकन्तो नवयोब्बनो’सि
सुवण्णवण्णो हदयङ्गमो’सि
एको निसिन्नो’सि वटस्स मूले
सिमन्तिनी सामि कुहिन्नु तुय्हं.
436. तरङ्गहीनो’पि तरङ्गमाली
ससङ्कहीना रजनी च सामी,
हंसा’लिहीना सरसी सुफुल्ला
नाभाति कन्ता विरतो धवो’पि.
437. वसन्तकालो च वनं सुफुल्लं
निसाकराभा भमरालिगीतं,
सुगन्धमन्दोपगता समीरा
virocasi tvampi ca yobbanena.
438. मयम्पि चेत्थेव समागतम्ह
मनोन्’उकूला च मनुञ्ञरूपा,
करोति किंत्व’ज्ज सकामदाहो
कामाकरो’दानि समागतो नो.
439. मा तेदिसं योब्बनरूपसारं
सुविग्गहं छादय चीवरेन,
तेनेव नो नेत्तमनम्हि सामि
मा देहि दाहं तव दासिभुते.
440. नखंसु सुत्ते’रुणपानिपादे
नेत्तिन्दनीलानि’व आवुणन्तो,
त्वमच्छि नो सामि मुखम्बुजेसु
na enti kinte nayan±lim±l±.
441. सुधासिलागीञ्जक लोहदारु
जातेहि त्वं धीर न निम्मितो’सि,
रूपी’सि सोम्मो’सि तथापि सामि
किं कामरागं मनसा नुदेसि.
442. अयञ्च बाला चतुरा रतीसु
बालेति कङ्खं जह मानसम्हि,
किं मञ्जरी भिज्जति सम्पफुल्ला
मत्तालिराजे परिचुम्बमाने.
443. अयञ्च रामा रमणीयरूपा
पीणोरुगण्डा कुवमण्डला च,
तं कामिनिं कामय फुल्लकञ्जे
हंसो यथा केसर सम्पगिद्धो.
444. चिन्तामणिं भद्दघटञ्च कप्प
तरुं समापज्ज दळिद्दभावा,
नापेन्ति सत्ता खलु दुब्भगत्ता
तथेव नो’सी तव पादसेवा.
445. एवञ्हि ता रञ्जनमञ्जुभासा
सहस्समेकञ्च सतानि अट्ठ,
वेसानि सम्मा अभिनिम्मिणित्वा
पलोभयुन्तं बहूधा मुनिन्दं.
ततो तण्हा:.
446. यक्खोसि मत्तोसि सिलामयोसि
अचेतनोसा’थ अयोमयोसि,
अवीतरागञ्हि सचेतनञ्चे
अनेनुपायेनु’पसङ्कमाम.
447. फलेय्य खीप्पं हदयञ्हि तस्स
उण्हंव रत्तं मुखतु’ग्गमेय्य,
सियाव खिप्पं अपि चित्तखेपं
उम्मादभावंच स पापुणेय्य.
448. यथा पलुत्तो हरितोपलम्हि
खित्तो नळो सुस्सति आतपेन,
एवं विसुस्सेति विसादमेति
so mucchati muyhati dukkhameti.
449. सोकावकिण्णे नु वनम्हि झायसि
वित्तन्नु जितो उद पत्थयानो,
आगुन्नू गामस्मिं अकासि किञ्चि
जनेन कस्मा न करोसि सक्खिं.
सत्था:.
450. अत्थस्स पत्तिं हदयस्स सन्तिं
छेत्वान सेनं पियसातरूपं
एको’हं झायं सुखमनुबोधिं
जनेन तस्मा न करोम सक्खिं.
इमा द्वे p±liyä½.
451. पलुट्ठगत्तं दहनेन मक्कटिं
सुसानपेतिञ्च जिगुच्छनीयं,
जेगुच्छियं जङ्गम मीळ्हरासिं
दिस्वान को तं वरये सपञ्ञो.
अथ अरति:.
452. कथं विहारी बहुलो च भिक्खु
पञ्चोघतिण्णे अतरीध छट्ठं,
कथं झायिं बहुलं कामसञ्ञा
परिबाहिरा होन्ति अलद्ध यो तं.
सत्था:.
453. पस्सद्धकायो सुविमुत्तचित्तो
असङ्खरानो सतिमा अनोको,
अञ्ञाय धम्मं अवितक्क झायी
न कुप्पती नस्सरती न थीनो.
454. एवं विहारी बहुलो च भिक्खु
पञ्चोघतिण्णे अतरीध छट्ठं,
एवं झायिं बहुलं कामसञ्ञा
परिबाहिरा होन्ति अलद्ध यो तं.
अथ रगा:.
455. अच्छेच्छि तण्हं गणसङ्घचारी
अद्धा तरिस्सन्ती बहू च सद्धा,
बहुं वतायं जनत’मनोको
अच्छिज्ज नेस्सति मच्चुराजस्स पारं.
सत्था:
456. नयन्ति वे महावीरा सद्धम्मेन तथागता,
धम्मेन नयमानानं का उसूया विजानतं.
इमा पञ्च p±liyä½.
457. सुत्वान तं धम्मवरं जिनस्स
पमत्तबन्धुस्स रगादिरामा,
पलोभितुं ने’व समत्थका तं
अगंसु खिप्पं पितुनो सकासं.
458. मारो तदारा’व समेक्खमानो
दिस्वागता केवलमेव तायो,
मा कत्थ कामं मम भासितानि
कामत्थ पातुं मिगतण्हिकापं.
459. बाला कुमुदनाळेहि पब्बतं अभिमन्थथ,
गिरिं नखेन खणथ अयो दन्तेहि खादथ.
460. सेलंव सिरसि ऊहच्च पाताले गाधमेसथ,
खानुंव उरसा’सज्ज निब्बिज्जापेथ गोतमा.
इमा द्वे p±liyä½.
461. वत्वान एवं विमनो स मारो
सटीतुको सम्भवनं पयासि,
सत्थाथ रागा परिमुत्तचित्तो
जहासि तस्मिं दिवसानि सत्त.
462. अज्जापि तं साखिवरम्पितेन
n’उभुतमत्तेन महेन्ति सब्बे,
तेनेव ते सग्गगता विमाने
मोदन्ति कामेहि अनूपमेहि.
इति पञ्चम सत्ताहं.
463. ततो मुनिन्दो मुचलिन्दमूले
निसीदि गन्त्वा पवरासनम्हि,
युगन्धरे बालरवी’व रंसि
जालाहि लोकं परिपूरयन्तो.
464. अथान मेघो जलदा सतेहि
पपूरयं खं थनयं सविज्जु,
ससीतवातो किरमम्बुधारं
विरोचमानो विसकण्ठिकाहि.
465. अमन्दनण्दो मुचलिन्दभोगी
दिस्वा मुनिन्दं मुचलिन्दमूले,
परिक्खिपित्वान विसालभोगा
छादेत्व सम्मा सफणो फणेन.
466. अज्झेसि सो तस्स अनुग्गहाय
निसीदि गन्त्वा भुजगा’सनम्हि,
सत्था तदा रूपियमन्दिरेव
सत्तामहत्तं सुविमुत्तचित्तो.
467. अज्जापि तं साखिवरम्पि तेन
n’उभुतमत्तेन महेन्ति सब्बे,
तेनेव ते सग्गगता विमाने
मोदन्ति कामेहि अनूपमेहि.
इति छट्ठम सत्ताहं.
468. ततो’पगन्त्वा यतिराज राजा
निसीदि राजायतनस्स मूले,
विमुत्तिजं पीतिसुखंन्’उभोन्तो
सत्ताहमत्तं करुणागुणग्गो.
469. अज्जापि तं साखिवरम्पि तेन
n’उभुतमत्तेन महेन्ती सब्बे,
तेनेव ते सग्गगता विमाने
मोदन्ति कामेहि अनूपमेहि.
इति सत्तम सत्ताहं.
470. आहार किच्चादि विवज्जितस्स
सुखानुभोन्तस्स विमुत्तिजानि,
सम्पीणितङ्गस्स जिनस्स तस्स
इच्चच्चगुं सत्तदिनानि सत्त.
471. देवानमिन्देन ततो’पनीत
मुखोदकादिम्परिभुञ्जियान,
निसिन्नमत्ते यतिराज राजे
तत्था’गमुं द्वे वाणिजा खणेन.
472. उस्साहिता देववरेन सम्मा
सालोहिता तस्स तपुस्स-भल्लिका,
मन्थञ्च सादुं मधुपिण्डिकञ्च
आदाय नाथं इदमब्रुवुन्ते.
473. इदञ्हि नो धीर अनुग्गहाय
पटिग्गहेत्व परिभुञ्ज दानं,
हिताय तं होति सुखाय चेव
अनप्पकप्पेसु अनागतेसु.
474. पटिग्गहेत्वा मुनि देवदिन्न
पत्तेन पच्चग्घसिलामयेन,
भुत्वान तेसं अनुमोदनत्थं
देसेसि धम्मं वरदं पसत्थं.
475. द्वे भातिका वाणीजका जिनस्स
धम्मं सुणित्वान पसन्नचित्ता,
द्वे वाचिकोपासकतं गतासुं
याचिंसु ते तं पुन पूजनीयं.
476. परामसित्वान सिरं ततो सो
अदा जिनो कुन्तल धातुमुट्ठिं,
ते तेन तुट्ठा सुमना पतीता
महिंसु नेत्वा विभवानुरूपं.
477. सत्था’थ गन्त्वा अजपालमूले
सहस्स रंसीव युगन्धरम्हि,
निसज्ज लोकं अनुलोकयन्तो
वितक्कि एवं मनसा वितक्कं.
478. मयज्झपन्नो वरधम्मसारो
ससस्स सिन्धू’व अगाधपारो,
अबुद्धसत्तेहि तमज्ज कस्स
पकासयिस्सञ्हि जळो हि लोको.
479. देसेमि चे धम्मवरं पणीतं
किलन्तभावोव ममस्स अस्मा,
किमत्तदुक्खे निति चिन्तयन्तो
नुय्याममाका मुनि देसनम्हि.
480. सहम्पती नाम ततो विधाता
सचेतसा तस्स मनं विदित्वा,
विनस्सतीदं खलु सब्बलोकं
अदेसिते तेनि’ति कम्पमानो.
481. सकासमागम्म जिनस्स तस्स
सगारवो ब्रह्मगणेन तत्थ,
निहच्च जानुं पथवीतलम्हि
नमस्समानो इदमब्रूवी सो.
482. त्वं देवदेवो स सुमेधकाले
पलोकितं लोकमुदिक्खमानो,
विहाय दीपङ्करपादमूले
लद्धा’मतं तं करुणागुणेन.
483. पविस्स संसारवनं विदुग्गं
मंसक्खिसीसादिम’दासि दानं,
वेदेसि दुक्खं अमितं असय्हं
तं ते परत्थं’व न अत्तहेतुं.
484. सन्तीध सत्ता खलु मन्दरागा
ञातुं समत्था सुगतस्स धम्मं,
आराधितो मे करुणागुणग्गो
देसेहि धम्मं अनुकम्पमानो.
485. काले विकासन्ति खरंसु मिस्सा
थलम्बुजाता कुसुमानि नाना,
तथे’व ते धम्मकराभिफुट्ठा
विकासमायन्ती जना अनेका