बत्तिंस हत्थम’करियत्थ वरोरुथूपं,
दुट्ठादिगामणि नुपो दमिळे हनन्तो
कारेसि कञ्चुकमथो चतुसट्ठिहत्थं.
544. एवं स सीहलमहासरमजझरूळ्हं
सेतम्बुजं’व मधुपावलि सेवनीयं,
भुमङ्गना करतले सितवित्थलीलो
थूपो ददातु मसमोपसमं जनानं.
545. लङ्कोपसग्गम’वधूय विधाय खेमं
लङ्कं निजाय वरकुन्तल धातुया तं,
कत्वान भासुरतरं मुनि मङ्गलाय
पायासि तारक पथेन्’उरुवेलमेव.
546. तस्मिं विधाय बहुविम्हित पाटिहेरं
भेत्वा ससिस्सकि’सिनो पुन दिट्ठिजालं,
दत्वान निब्बुतिपदं सहसिस्सकस्स
निब्बाण सुन्दर पुरं परिपूरयित्थ.
547. तम्हा विकासित कुसेसय काननाभ
वीतासवेहि निवुतो सुगतेभगामी,
पायासि राजगह गामी’मुदारमग्गं
वेनेय्य जन्तु कमलाकर भानुरूपो.
548. तस्मिं गते जिनवरे वर बिम्बिसारो
पूजं अकासि महतिं सह देवताहि,
तस्मिञ्हि संसदि लभिंसु अनप्पपाणा
मग्गे फले च सरणे च पतिट्ठहिंसु
549. राजा ततो विपुल वेलुवनाभिरामं
सालङ्कतं विविध पादप मण्डपेहि,
पादासि दक्खिणकरे जलपातनेन
कत्वा धराधरधरं हिमवञ्च कम्पं.
550. तस्मिं समन्तनयनो नयनाभिरामो
भुतिं जनस्स सततं अभिवड्ढयन्तो,
धम्मम्बु वुट्ठि निकरं परिवस्सयन्तो
vassa˝ vas˛ adutiyo dutiyamhi vasse.
551. Devinda moli samalaŞkata p±dapiµµho
लोकस्स अत्थचरणे सतताभियुत्तो,
tattheva so hi tatiye’pi catutthavasse
वासं अकासि सुगतो सिरिसन्तिवासो.
552. लोकस्स धम्म म’मलं सततं वहन्तो
सावत्थियं रुचिर जेतवने’भिरामे,
वासं अकासि सुखदो मुनिपञ्चमस्मिं
वेनेय्य सत्तसमयं समुदिक्खमानो.

इति लङ्काय पठमा’गमनं.

553. अथ भगवति तस्मिं जेतनामे वनस्मिं
निवसति सतिलङ्का मङ्गला’वासरूपा,
उपवनमिव नाके नन्दनं देवतानं
अमर उरगवासा रम्मरूपा बभूव.
554. तहिमति रुचिरस्मिं वड्ढमानादि सेले
मधुर सलिलवाहे रम्मकल्याणिकादो,
उदधि भुजगवासे नागदीपन्तिके च
महति महिम युत्ता नागसङ्घा वसन्ति.
555. पचुर महिम युत्तो वड्ढमानाचलस्मिं
अधिपति भुजगानं आसि चूलोदरव्हो,
महुदर इति नामो नागदीपोदधिम्हि
निवसति अथ तेसं पब्बतेय्यो’रगिन्दो.
556. इतर भुजग रञ्ञो धीतरं नागकञ्ञं
पियतरम’भिरूपं’कासि दारं तदा हि,
अथ च दुहितुया सो दीयमानं ददन्तो
रुचिर मणीमयग्घं आसनञ्चापदासि.
557. दुहितरि मतकाले ते’थ पल्लङ्कहेतु
जलज थलज नागा युद्धसज्जा अहेसुं,
अथ थलज भुजङ्गा भङ्गकल्लोलमाला
सदिस लूलित चित्ता गब्बितेवं रवन्ति.
558. किमु’दधिज फणीनं कित्ति सम्पत्तिया नो
अपि यसपरिवारा किं बलेनिद्धिया किं,
अहमहमीति गब्बा किं किमिस्साय तेसं
भवति तिमिर’रीनं भानुमग्गुन्नती का.
559. अथ जलज’लगद्दा गज्जनं गज्जयन्ता
भयजनक पगब्भा फोटयन्ता भूजानं,
अहमह पभू रे!रे! पब्बतेय्यान’मेतं
पटुतरडसितोट्ठा कक्ख’ळेवं रवन्ति.
560. पटुतर गरुनादा ताव गज्जन्ति दन्ती
नयन पथमु’पेन्ते याव कण्ठिरवानं,
तथरिव थलजाता जुम्हयन्ता समग्गा
नयन पथगता नो सुञ्ञदप्पा भवन्ति.
561. इति तदुभयसेना घट्टयन्ता’ञ्ञमञ्ञं
विविध पहरण्हो उग्गिरन्ती गिरन्ति,
सतत खुभित वेला सागरूमीव भन्ता
लुलित लुलित चित्ता युद्धनिन्ना ठितासुं.
562. अथ तदहु मुनिन्दो यामिनीयाम’मन्ते
पतिनिय मतिजालं लोकमोलोकयन्तो,
समर वसगतानं भोगीनं भाविभुतिं
तदुपरि च’भिवुद्धिं पस्सि लङ्कातलस्स.
563. अथ मुनि मधुमासे’पोसथे कालपक्खे
कत निखिल विधानो गय्ह सङ्घाटिकादिं,
अनुगतिकमुदिक्खं पञ्चनेत्तो समन्ता
सुमन सुमन नामं पस्सि देवं समिद्धिं.
564. तदहु सुमनदेवो जेतनामे सुरम्मे
अधिवसति विहारे द्वारकोट्ठोपकट्ठे,
ठित विटप समिद्धे खीरिकापादपस्मिं
सुगत मभिनमन्तो अन्वहं पूजयन्तो.
565. तमसम्मुनि दिस्वा’मन्तयित्वा’गते तं
इदमवच मया भो सद्धिमागच्छ लङ्कं,
सह तव भवनम्हा पुब्बवुत्थप्पदेसे
तव भवति पतिट्ठा भोगिनञ्जा’भिवुद्धि.
566. अथ मुनिवचनं सो मुद्धनाम’ग्गहेत्वा
समुदितहदयो तं रुक्खमुद्धच्च मूला,
सुगतमुपरि कत्वा धारयन्तो सुफुल्लं
बरिहि बरिहि छत्ताकारमागा नभम्ही.
567. दसबल तनुभा’भिस्सङ्गमा सो दुमन्दो
तरल मणीव नाना’भाहि सम्भावनीयो,
विलसित इव सब्बे रुक्खसेलादयो’पि
अपगत सकवण्णावण्णवन्ता विरेजुं.
568. खग भुजग सुरादि मस्सिता छप्पभाहि
निजपति निजजाया स्वञ्ञमञ्ञासु मुय्हुं,
असित गगन मज्झे सोभमानो मुनिन्दो
वितत विविध रंसी रंसिमालीव गञ्छि.
569. जलद पटल सण्डे वज्झमुद्दाळयित्वा
बहि विलसितकायो सोम्मदोसाकरो,व
कतुपरि तरुछायो जोतमानो समानो
उरग समरठानं गन्थ्वा’कासे निसज्ज.
570. घनतर तिमिरं सो इद्धिया सङ्घरित्वा
तहिमतिरव भीमं घोरसंरम्भवन्तं,
असनि सत निपातं वस्सधारा करालं
उरुतर तत मेघं मापयी सीतवातं.
571. इति तिभुवननाथो दप्पिते नागसङ्घे
विमद करण हेतु दस्सयी भेरवानी,
अथ’पगत पगब्भे ते विदित्वान सत्था
अपनुदि भयजातं तङ्खणंयेव तत्थ.
572. तरुण तरणिसोभा केतुमालाविलासिं
सुभरुचि मुखवन्दं लक्खणाकिण्णगत्तं,
तिभव विभवदायिं तं विदित्वान नागा
चुतपहरण हत्था वन्दमाना महिंसु.
573. सिरसी निहितपाणी रत्तपङ्केरुहेहि
विकच वदन नेत्ता’मन्द कञ्जुप्पलेहि,
सक सक धत नानावण्ण वम्मादिकेहि
विविध कुसुमवत्था’मन्द दीपद्धजेहि.
574. उरग भवनवासा नागकञ्ञा समेच्च
कुच कलस सहस्सं धारयन्ति सलीलं,
ललित कणक वल्लि लीलमाधत्त गत्ता
थुति मुखर मुखा ता साधु कीळं अकंसु.
575. अथ मुनि उरगानं विग्गहं तं समेतुं
सुतिमन कमनीयं निच्छरं ब्रह्मघोसं,
अजरममर मग्गं सुप्पसत्थं सुधिहि
वरमति वरधम्मं देसयी नं फणीनं.
576. न भो भो संसारे खलु भवति सारं लवम्पि
विसेसा तं सीतं जलित दहने विज्जति कदा,
सदा रागं रोगं ब्यधति जनतं नेकदुरितं
तथापा’युं पातो रविरभिमुखुस्साव सदिसं.
577. सरीरो’यं बत्तिंस विध कुणपो सार रहितो
परित्तं योब्बञ्ञं कुसुम सदिसं निग्गतसिरि,
पहन्त्वा गन्तब्बं भवज विभवं सम्भतमिदं
अथेवं सन्ते भो वरयति भवं को नु हि बुधो.
578. पलासी मक्खी कोधूपह मतो मानविभवो
जनो’तीतो’तो भो पयति नरकं दारुणतरं,
फणी मज्जारो सा गुहक कपयो भूय बहुसो
वधेन्तञ्ञोञ्ञं ते ननुभवमिदं दुक्खमन्’इसं.
579. पुरे काको’लुका अथ वनभवा फन्दन इसा
करित्वा’ट्ठाने’घं चिरमनुभवुं दुक्खमनिसं,
अहो कप्पट्ठन्तं सरथ दुरितं वेरजमिदं
न हेत्थस्सादो भो’णुमपि कलहे मेत्तिम’मतं.
580. बलं बालानं भो सक सक वधायेव भवति
अतीतेका खुद्दा लटुकिकदिजा नट्ठतनया,
गजं बालं मत्तं पविधि न बलं होति सरणं
अथट्ठाने किं भो कुरुथ वीरियं भुति हननं.
581. न दुक्खं तेसं ये विगत कलहा एकमनसा
अतीते भो लापा अघटित माना पेय्यवचना,
सुखं वासं’कासुं यदहनि भवुं ते’थ विधुरा
वसं व्याधस्सागुं तदहनि अहो!मेधग बलं.
582. इति तिखिण सुधिमा कत्तुमेते समग्गे
अवदि पवर धम्मं साधु विञ्ञुप्पसत्थं,
अथ मुदितमना ते पीणिता तस्स नागा
मणिमयम’तुलं तं आसनं पूजयिंसु.
583. अथ मुनि गगनम्बोरुय्ह भुमिप्पदेसं
तरुण रविव तस्मिं आसने आसि भासं,
अथ भुजगगणा ते दिब्ब खज्जादिकेहि
परिविसिय मुनिन्दं साधु धम्मं सुणिंसु.
584. अथ जल थलजानं तत्थ युद्धा’गतानं
अगणित भूजगानं’सीतिकोटी भुजङ्गा,
विमल सरणसीले सुप्पतिट्ठा सुतुट्ठा
अकरु’मतिमुळारं सत्थु पूजाविधानं.
585. Atha mahudara rańgńo m±tulo n±gar±j±
मनिनयनकनामो रम्मकऌयाणदेसा,
उरग समर हेतू आगतो नागदीपं
सुगतवर सरीरं दिस्व नत्वालपेवं.
586. यदि सुगत! इमं त्वं नागतो अस्स ठानं
मयमपगत पाणा होम झत्वा’ञ्ञमञ्ञं,
रुधिरवह विकिण्णो अस्स भुमिप्पदेसो
पसमि दहन दित्तं अम्बुदेनेव तं त्वं.
587. मम भगव! पुरामे दिट्ठपुब्बं तवेतं
रुचिर सिरिसरीरं रंसिजाला’भिकिण्णं,
अपि सुमधुर धम्मं देसयन्ते सुरानं
दसबल सुतपुब्बं आनुभावञ्च तुय्हं.
588. अहमसम पुरे ते विस्सुतोयेव दासो
यदि मनसि दया ते होति दासे पुना’पि,
पवर रतनदीपे होति कऌयाणिगङ्गा
मम वसति तहिं तं दट्ठुकामो’भियाचे.
589. इति यतिपति तस्सा’राधनं पग्गहेत्वा
सक परिचित भुम्या चेतियत्थं विधाय,
मणिमय परिभुत्तं आसनं चा’पि तेसं
स सुमन तरु राजं पूजनत्थं विधाय.
590. दसबल परिभुत्तं सब्बमेतं भुजङ्गा
मणिरिव रुचीदं ते धातुयोयेव तस्मा,
महथ नमथ निच्चं मंव सग्गा’पवग्गं
ददति इति च वत्वा ओवदित्वान सत्था.
591. नभतल’मु’पगन्त्वा देवनागे महेन्ते
दिसि दिसि विसरन्तो नीलपीतादि रंसि,
मन नयन हरन्तो जन्तुनं लोकसारो
अगमि रवि’व खम्हा जेतनामं विहारं.
592. अथ मनुजमरानं नत्तसिद्धादिकानं
सतत’ममत धम्मं देसयन्तो फणीनं,
वनभवन सुरम्मे मङ्कुलव्हे नगिन्दे
अकरि मुनि निवासं छट्ठमे हायनम्हि.
593. सुरपुरुपवने’थो पारिजातस्स मूले
अरुण मुदुसिलायं भासमानो मुनिन्दो
सुनिपुण’मभिधम्मं देसयन्तो सुरानं
अकरि वरनिवासं सत्तमे तत्थ वस्से.
594. अथ सुखद मुनिन्दो जेतनामे विहारे