निक्खम्म सह सेनाय मारसेनमभिद्दवी.
349. तथानेक्खम्मनामोपि सन्नद्धो’सभटो भटो,
मारसेनामिगे हन्तुं धावि दीपी’व साहसो.
350. पञ्ञायोधो’पि गच्छन्तो साटोपो धावि दप्पवा,
मारमेरुमहा अज्ज ससेनुम्मूलयामिति.
351. वीरियपारमिता योधो दट्ठोट्ठो भीमगज्जनो,
सोसेमि मम तेजेन वदं’गा मार सागरं.
352. खन्तिसच्चव्हया चेव ततो’धिट्ठानको भटो,
आसु धाविंसु पातेतुं मारस्स मकरद्धजं.
353. मेत्तानामो महायोधो मारो मय्हमलन्ति’गा,
उपेक्खको’पी सो योधो मारसेनं पदालितुं.
354. पेसेत्वेवं जिनो सेनं’सरीरं दळ्हविक्कमं,
निसिदि तस्स तेजेन निरुस्साहासि सा चमू.
355. अहो भो विम्हयं दानि सुणाथ मुनिनो मम,
जेति एको निसिन्नोव समारं मारवाहिनिं.
356. कोपानलेन सन्दित्तं दुट्ठ रुट्ठं पजापतिं,
अदुट्ठो जेति सम्बुद्धो आनुभावो हि तादिसो.
357. दित्तायुधे खिपन्ते’पि विज्झन्ते वसवत्तिनी,
निरायुधो’व तं जेति आनुभावो हि तादिसो.
358. सहाटोपं सहङकारं मारं साडम्बरं तदा,
निच्चलो जेति सम्बुद्धो आनुभावो हि तादिसो.
359. हत्थस्स रथपत्तीहि धावन्तं तमितोचितो,
निसिन्नोव जिनो जेति आनुभावो हि तादिसो.
360. भासन्तं नेकधा कण्ण कठोर गिरमन्तकं,
निस्सद्दो जेति सम्बुद्धो आनुभावो हि तादिसो.
361. मारोपागम्म अट्ठासि लङ्घितुं असमत्थको,
बुद्धतेजग्गि पाकारं दित्तमब्भुग्गतं थिरं.
362. तदाह नमुचि कुद्धो भुजमुक्खिप्प’मीदिसं,
खिप्पं सिद्धत्थ हे गच्छ सन्तकेदं ममासनं.
363. नो चे गच्छसि ते हदयं फालेमि नखसत्तिहि,
विचुण्णेमि तुवं पादे गहेत्वा पथवीतले.
364. पस्स मे महतिं सेनं पस्स आयुधसञ्चयं,
तेन तं अभिमद्दामि तुवटं गच्छिदं मम.
365. अथस्स वचनं सुत्वा जिनो’ह मधुरङ्गिरो,
कदा ते पूरिता मार पल्लङ्कत्थाय पारमी.
366. कदा अदासि सीसादी दानं सीलं कथं तव,
तदत्थाय कथापेहि के ते पच्चक्खकारका.
367. अथा’ह फरुसो मारो नेतं गरु मुने मम,
अयं सा परिसा सब्बा तस्स पच्चक्खकारकं.
368. उग्घोसेसि महासेना पक्खी’हन्ति विसुं विसुं,
भुमुद्रियन मत्तोव ततो कोलाहलो अहु.
369. अथाह मारो समण अहं सक्खि कथापयिं,
तव को सक्खि यज्जत्थि कथापेहि लहुं मम.
370. अथाह भगवा तस्स गम्भीरं मधुरं गिरं,
निच्छारेन्ता मयूरस्स सुनादं फणिनो यथा.
371. तवेव मे न सन्तीध पच्चक्खत्थं सचेतना,
अचेतनाव मेदानि सन्ति पच्चक्खवादिनो.
372. इति वत्वान मारारि सञ्त्धा जिमूत गब्भतो,
निक्खन्त विज्जुसङ्कासं करं चामीकरज्जुतिं.
373. रत्त चीवरगब्भम्हा नीहरित्वा जिनो तदा,
धरण्यभिमुखं’कासि उद्दिस्स भुमिकामिनिं.
374. दानमानादिकम्मे मे कम्पन्ती जातिजातियं,
किमज्ज निस्सणासी’ति जिनो वाचमुदाहरी.
375. सक्खि’हन्ति वदन्तीव ततो भुमिवरङ्गना,
सळिलावनिपरियन्ता गज्जन्ति नच्चि तावदे.
376. मही सागर ऊमी’व उट्ठापेन्ति महूमियो,
छद्धा कम्पि कुलालस्स चक्कंवाति परिब्भमि.
377. हिमवा गिरिराजा च युगन्धर नगादयो,
कूटबागा समुक्खिप्प नच्चिंसु नटका विय.
378. दिस्वा सुत्वा तमच्छेरं गयेनुब्बिग्ग मानसा,
मारसेना पभिन्नासि भिन्नवेलोव सागरो.
379. भयेनट्टस्सरा भन्ता पतन्तञ्ञोञ्ञ घट्टना,
विकिरित्वा कचे पिट्ठे धाविंसु मारकिङ्करा.
380. गहितायुधानि छड्डेन्ता पिदहन्ताननं करा,
निवत्थवत्थमत्ते’पि धाविंसु अनपेक्खका.
381. अङ्गुलियो मुखे केचि पक्खिपन्ति रुदन्ति च,
केचि वन्दन्ति यावन्ति अभयं सामि देहि नो.
382. सिद्धत्थो’यं जितो किन्नु निस्सासा रुद्धभासना,
पिट्ठिपस्समुदिक्खन्ति धाविंसु चकिता परे.
383. गिरिमेखलो’पि नागिन्दो जन्नुकेन पती तदा,
मारो’पि पतितो खिप्पं धावित्वा’दस्सनं गतो.
384. तङ्कणे उग्गतो आसि सत्थु कित्ति जयद्धजो,
अवहेन्तोव सुरादीनं ब्रह्मलोकावधिं गतो.
385. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
चरिमे मारयुद्धम्हि मारस्सासि पराजयो.
386. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
एकादसमो विजयो.
387. लद्धाभिविजये बुद्धे निसिन्ने वजिरासने,
परिवारयुं गतागम्म पुरे विय सुरादयो.
388. देवा ते निखिला नेत्वा नानापूजाविधिं ततो,
सन्तुट्ठा मुनिनो’कासुं महन्तं जयमङ्गलं.
389. सम्पत्ताथ निसाकन्ता मानेतुंच मुनिस्सरं,
पुब्बापरम्बरे लग्ग ससीणक्कण्ण भुसण.
390. सुनीलाकास धम्मिल्ले धत्त तारालिमालिका,
वीजेन्तीव दिसा बाहा फुल्लचूतक चामरे.
391. मल्लिका मुकुलासत्त सम्मत्तालिगणा तदा,
धमेन्ता विय सङ्खानि कूजेन्ति मधुरं गिरं.
392. सामोद मकरन्देहि मन्दमन्दानिलागता,
सजुण्हा जिनबिम्बम्हि उतुं गाहेन्ति सीतलं.
393. अविज्जादि महामूलं तिवट्टत्थिर खन्धकं,
संसार विसरुक्खं सो आरद्धुम्मुलितुं तदा.
394. भावेन्तो पुरिमे यामे सरन्तो खन्धसन्ततिं,
पुब्बेनिवासानुस्सति ञाणं लद्धा नरिस्सरो.
395. तथा मज्झिम यामम्हि दिब्बचक्खु विसोधना,
चुतुपपात ञाणञ्च अधिगंत्वान सब्बसो.
396. रत्तिया पच्छिमे यामे चिन्तयन्तो जरादयो,
विपस्सित्वा नामरूपे आरोपेत्वा तिलक्खणं.
397. सम्मसन्तो किलेसेहि विवेचेत्वा सकं मनं,
आसवानं खये ञाणा लद्धा अग्गफलं तदा.
398. पत्तो निब्बाणनगरं बोज्झङ्ग रतनिस्सरो,
सद्धम्मराजा हुत्वान पीतिवाचमुदाहरी.
399. अनेकजाति संसारं सन्धाविस्सं अनिब्बिसं,
गहकारकं गवेसन्तो दुक्खा जाति पुनप्पुनं.
400. गहकारक दिट्ठोसि पुन गेहं न काहसि,
सब्बा ते फासुका भग्गा गहकूटं विसङ्खितं,
विसङ्खारगतं चित्तं तण्हानं खयमज्झगा.
401. इच्चेव मग्गमतदानविधिप्पवीण,
कारुञ्ञपुञ्ञहदयेन महोदयेन,
पत्वा भवण्णवमपारमनन्तदुक्खं,
येनोचिता परमपारमिता जिनेन.
402. योचेव सब्बविभवं पणुदित्व रज्जं
निक्खम्म पत्व चलपत्तमहीरुहस्स,
मूले निसज्ज सबलं पबलञ्च मारं,
पापारयो च विजितो स ददातु सन्तिं.
अभिसम्बोधि कथा.
403. तिलोकनाथो सुगतो ततो तदा
उदानवाचं समुदाहरित्वा,
पल्लङ्कमाभुज्ज दुमिन्दमूले
चिन्तेसि एवं वजिरासनस्मिं.
404. दानादयो पारमिता चिनित्वा
असङ्खकप्पानि च खेपयित्वा,
अस्सेव पल्लङ्कवरस्स हेतु
सन्धावितं तं भजितं वयज्ज.
405. यावस्सु पुण्ण मम चेतनायो
तावेत्थ अच्छामि न वुट्ठहामि,
मंत्वान सो नेकसहस्ससङ्खा
जिनो समापत्ति वलञ्जि तत्थ.
406. देवातिदेवो तिभवेकनाथो
हतावकासो जितपञ्चमारो,
पितामहादीहि महीयमानो
खेपेसि सत्था दिवसानि सत्त.
इति पठम सत्ताहं.
407. यस्मासनं नेव जहाति तस्मा
तिसन्धियुत्तेन निसीदितेव,
अज्जापि कत्तब्बमनेन अत्थि
देवानमिच्छासि मनम्हि कङ्खा.
408. तेसं मनं सो मनसा विदित्वा
विनोदनत्थं विमतिन्तु तेसं,
उट्ठाय तम्हा नभमुप्पतित्वा
दस्सेसि तेसं मुनिपाटिहेरं.
409. विनोदयित्वा सुगतो तदेवं
सुधासिनं चेतसि कङ्खरासिं,
पल्लङ्कतो उत्तरपुब्बकण्णं
आकासतोरुय्ह जलं रवीव.
410. जिनो दुमिन्दस्स च आसनस्स
बहूपकारत्तमनुस्सरन्तो,
ठितो पदं किञ्चि अकोपयन्तो
ito cito loka na mujjahanto.
411. नीलायतक्खामलकन्तितोय
धारानिपातेन दुमिन्दराजं,
निसिञ्चमानो दिवसानि सत्त
पूजेसि तंन्’इमिसलोचनेहि.
412. अज्जापि तस्मिं धरणिप्पदेसे
कतस्स थूपस्स तदेव नामं,
अहोसि देवा च नरो’रगा च
महेन्ति ते तेन दिवं पयन्ति.
इति दुतिय सत्ताहं.
413. देवा ततो देववरस्स तस्स
सुचङ्कमं’कंसु मणीहि नाना,
पल्लङ्कतो ठानवरस्स मज्झे
पुब्बापरासायनमन्तराले.
414. नरिन्द नागिन्द सुरिन्द पूजितो
छब्बण्णरंसीहि समुज्जलन्तो,
नीलम्बरे तारकितो ससी’व
सो चङ्कमी सत्त अहानि तत्थ.
415. अज्जापि तस्मिं धरणिप्पदेसे
कतस्स थूपस्स तदेव नामं,
अहोसि देवा च नरोरगा च
महेन्ति ते तेन दिवं पयन्ति.
इति ततिय सत्ताहं.
416. ततो दुमिन्दस्स सुरासुरिन्दा
महीतले पच्छिमोत्तरायं,
मापिंसु नानारतनालयग्गं
निसज्ज पल्लङ्कवरे तहिं सो.
417. सुदुद्दसागाधमपारपारं
समन्तपट्ठानतरङ्गभङ्गिं,
धम्मोदधिं ञाणसुमेरुमत्था
सालोलयं खेपयहानि सत्त.
418. अज्जापि तस्मिं धरणिप्पदेसे
कतस्स थूपस्स तदेव नामं,
अहोसि देवा च नरोरगा च
महेन्ति ते तेन दिवं पयन्ति.
इति चतुत्थ सत्ताहं.
419. ततो जिनो गन्त्व’जपालमूले
विमुत्तिजं सादुफलंन्’उभोन्तो,
सत्ताहमत्तं अतिवत्तयी सो
देवातिदेवो करुणागुणग्गो.
420. तदागता मारवधू मुनित्दं
पलोभितुं या पितुनो सकासा,
तासं पयोगम्पिध बिन्दुमत्तं
कथीयते तं समुपागतत्ता.
421. तदा स मारो समरे जिनेन
पराजितो सोचनको’पगंत्वा,
पज्झायमानो’थ अधोमुखो’च
निसीदि तुण्ही विलिखं छमायं.
422. पराजयं मय्ह ममेव दोसो
न तस्स कस्माहमयं’च नासिं,
सीसक्खिमंसादि च पुत्तदारे
नादन्ति एवं मनसी करोन्तो.
423. पवत्तिमेतं मकरद्धजस्स
सुत्वान तण्हा अरती रगा च,
यत्थच्छि मारो परिसोचयन्तो
तत्थागमुं ता चकिता खणेन.
424. दिस्वान तं तत्थ तथा निसिन्नं