पतिंसु सिरिपादे ते अमन्दामोदवाहिनो.
263. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
चतुत्थे मारयुद्धम्हि मारस्सासि पराजयो.
264. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
चतुत्थो विजयो.
265. दिस्वानत्तमनो मारो दित्तो कोधग्गिना तदा,
मापेत्वा’युधवस्सं सो पेसेसि तदुपन्तिकं.
266. नेत्तिंसच्छूरिका सत्ति हेण्डिवाल गदादयो,
तिण्गधारा पज्जलिता अचिरज्जुति सन्निभा.
267. यथा पुप्फोपहारोपगन्त्वान गगनङ्गना,
एवं सम्बुद्धपादेसु पतिंसु परिवत्तिता.
268. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
पञ्चमे मारयुद्धम्हि मारस्सासि पराजयो.
269. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
पञ्चमो विजयो.
270. तं दिस्वा पापिमा कुद्धो यं यं तस्स करोम’हं,
तं तं’दानी न सक्कोति किञ्चि काकुमु’पक्कमं.
271. मापेसि कुक्कुलं वस्सं मारमीत’धुना मुनिं,
सो’गा’कासा सम्पदित्तो धूमायन्तोव पज्जलं.
272. जिनस्साभिमुखं गन्त्वा कुक्कुलो परिवत्तिय,
चन्दनस्स सितब्भस्स धूली हुत्वान पग्घरि.
273. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
छट्ठे नमुचि युद्धम्हि मारस्सासी पराजयो.
274. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
छट्ठो विजयो.
275. ततो दिस्वान तं कण्हो कण्हसेना पुरक्खतो,
सङ्कुद्धो पेसयि तत्थ वस्सं सो सिकतामयं.
276. खदीरङ्गार सङ्कासा वालुका गगनागता,
भस्सन्ता जिनपादन्ते वासचुण्णत्तमागता.
277. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
सत्तमे मारयुद्धम्हि मारस्सासि पराजयो.
278. एवं महानुभावोति मन्त्वान नर सारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
सत्तमो विजयो.
279. तम्पि दिस्वा असज्जन्तो अहिरी कोपकेतुको,
मापेत्वा पलिपन्दानि तत्थ ओसीदयामि तं.
280. इति चिन्तिय मापेत्वा पेसेसि पलिपं घनं,
धूपायन्तो पज्जलन्तो गन्त्वा सो नभसा लहुं.
281. सम्बुद्धसिरिपादम्हि सम्पत्तो निब्बुतो ततो,
नानासुगन्धसम्भुत गन्धकद्दमतं गतो.
282. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
अट्ठमे मारयुद्धम्हि मारस्सासि पराजयो.
283. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
284. ओलोकेन्तो ततो मारो मारारिं सिरियुज्जलं,
दिस्वा चित्तम्पसादेतुमसक्कोन्तो’ति कोपवा.
285. अज्जेतमन्धकारस्मिं पक्खिपित्वा पमोहितुं,
मय्हं भारोति चिन्तेत्वा मापेसि तिमिरं घनं.
286. लोकन्तरेसु सम्भुत तिमिसो’व भयावहो,
गन्त्वान गगना सो हि पत्वान मुनिसन्तिकं.
287. यथा तिमिरमायाति विनासं सुरियुग्गते,
एवमासि जिनग्गम्हि अन्धकारो तथाविधो.
288. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
नवमे मारयुद्धम्हि मारस्सासि पराजयो.
289. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
नवमो विजयो.
290. एवं नवहि वुट्ठिहि कत्वा मारो महा भवं,
न तस्सोपद्दवं दिस्वा दित्तकोपानलाकुलो.
291. गहेत्वान ततो खिप्पं ठपितं अत्तगुत्तिया,
चक्कायुधं महातेजं कुपितो खिपि वेगसा.
292. धाराधरं तमुग्गय्ह कुद्धो पहरते यदी,
कलीरंव असज्जन्तो विखण्डेति पजापति.
293. तथेव सो महिं कुद्धो मारो खिपति वेगवा,
न भवन्तोसधा पाणा विसुस्सन्ति सरादयो.
294. तथेव कुपितो तेन खिपते सो महम्बुधिं,
विलयं जलजा यन्ति सुस्सते सो महण्णवो.
295. एवं महानुभावो सो गच्छन्तो जलम्बरे,
पत्वान पतितो नाथं हुत्वान पुप्फचुम्बटं.
296. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
दसमे मारयुद्धम्हि मारस्सासि पराजयो.
297. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
दसमो विजयो.
298. इति कोपग्गिना दित्तमनं मारं तदा जिनो,
करुणाजलसेकेन निब्बापेन्तो निसीदि सो.
299. एवं कत्वापि सो कुद्धो अलद्धविजयो तदा,
आमन्तेसि सकं सेनं पलयानलभेरवं.
300. एथासु वत’रे मय्हं अस्सवा मारकिङ्करा,
नानावेसधरा होथ धारेथ विविधायुधे.
301. सद्देहेतं पलापेथ याथ गण्हथ बन्धथ,
पादे गहेत्वा खिपथ चक्कवाळन्तरं इतो.
302. अथगा सह वाचाहि भिंसा सा मारवाहिनी,
तुरङ्ग व्यग्घ मातङ्ग सीहादिरूप भिंसना.
303. सा मारस्सुभतो पस्से चतुवीसतियोजने,
ठिता पच्छिमभागम्ही चक्कवाळसिलावधिं.
304. बहलत्तेन सा आसि सम्पुण्ण नवयोजना,
यक्ख पेत पिसाचादि वेसेहि भयवाहिनी.
305. संवट्ट वातसम्पात खुभीतम्बुधिनो विय,
उल्लोल भिमघोसो तु गतो ब्रह्मपुरावधिं.
306. दन्त सङ्घट्ट सञ्जात जालामाला समाकुला,
तेसंगारा’व दित्तासुं कोधुम्मीलित लोचना
307. वहन्ति धूमक्खन्धानि मुखकोटर कोटिही,
नीहटा नीहटा जिव्हा सुभीमोरगतं गता.
308. उद्धरित्वान तालादि करित्वान सरासने,
भुजङ्गे च गुणे केचि गाळ्हमाकड्ढयन्ति च.
309. पुण्डरीकच्छ सीहादी खिपन्ताभिमुखे तदा,
धावन्तेके समुग्गय्ह पुरतो दित्तपब्बते.
310. भयानकाति नेकानि सीसानेक कलेबरे,
मापयित्वान पुरतो धावन्ति केचि किङ्करा.
311. सीसेन सीहसङ्कासा गत्तेन मनुजोपमा,
बुद्धस्साभिमुखं केचि धावन्ति मार किङ्करा.
312. कण्ठीरवाकारदेहा मुखेन खलु रक्खसा,
हुत्वान अभिधावन्ति केचिमारस्स किङ्करा.
313. दण्डमानवका सीसभागेना’तिभयावहा,
गत्तेन रक्खसा हुत्वा केचि धावन्ति किङकरा.
314. दीपच्छेभ तुरङ्गानं व्यग्घ खग्गविसाणिनं,
वराह महिसादीनं कण्णपावुर भोगिनं.
315. सीसाकार महासीसे तब्बिरुद्धे कलेबरे,
मापेत्वा अभिधावन्ति केचि मारस्स किङ्करा.
316. आकड्ढेन्ता कपोलानं करसाखाहि सम्मुखे,
दस्सयन्ता महादाठं केचेन्ति मारकिङ्करा.
317. तिखिणग्गनखा केचि फालयन्ता सकोदरे,
अन्ते गले पिलन्धित्वा धावन्ति किङ्करापरे.
318. गिलन्ता केचि फणिनो उग्गिरन्ता तथेव च,
सीस कन्धर कण्णन्त बाहु अङ्गुलि आदिसु.
319. सकलेसु सरीरेसु विसधूमग्गि सङ्कुले,
धारेन्ता’सिविसे केचि धावन्त्यग्गे भयावहा.
320. पदित्तायोगुले गय्ह खिपन्तेके अनेकधा,
दित्तपब्बतमुद्धच्च केचि अग्गिकपालके,
खिपन्ना अभिधावन्ति दट्ठोट्ठा भीमलोचना.
321. लालयन्ता सका जिव्हा खन्धे कत्वान मुग्गरे,
मत्तभुजङ्ग वेसेन धावन्ति अपरे भटा.
322. पिबन्ता लोहितानेके खादन्ता पिसिते परे,
पिसाचाव’चरुं केचि मुनिराजस्स अग्गतो.
323. उल्लङ्घन्ता च सेलेन्ता धावन्ता जलितायुधा,
भिमवेसधरा यक्खा केचेन्ति भकुटीमुखा.
324. पणुण्ण सरवस्सेहि कुन्ततोमर वुट्ठिहि,
भेण्डिवाला’सिचक्केहि निब्भरासि दिगन्तरं.
325. यं दिट्ठ सुत मत्तेन मरणं चित्त विब्भमं,
याति लोको कथं को तं निस्सेसं भासते नरो.
326. नेकदन्तसहस्सेहि निक्खन्तग्गिसिखायुतं,
दाननिज्झरसम्पातं भीमगज्जनगज्जितं.
327. नेकसत करग्गेहि धतायोलगुळादिकं,
सन्नद्धं कवचादीहि गिरिंच गिरिमेखलं.
328. आरूळ्हो पापिमा तत्थ उस्सापेत्वा जयद्धजं,
विसालावत्त दाठग्गो चिपिटग्ग भग्ग नासिको.
329. दट्ठोट्ठ भीमवदनो भकुटी वलि ललाटको,
कोधानलेहि सन्दिद्ध महक्खो तम्बदाठीको.
330. नीलपब्बत सङक्कास विसमङ्गो महोदरो,
गोनसोरग सप्पादि अङ्गीकत सुभिंसनो.
331. सहस्सबाहुं मापेत्वा छूरिका यट्ठि सत्ति च,
कोदण्डचण्डबाणे च चक्क कुन्तगदादि च.
332. सङ्कु वेतालिका फरसु पासमुग्गर अङ्कुसे,
गहेत्वा कणयञ्चाथ तिसूल वजिरायुधे.
333. परिवत्तेसि आकासे तेसमञ्ञोञ्ञ घट्टना,
उग्गतेहि फुलिङ्गेहि धावन्तेहि समन्ततो.
334. अग्गि चक्कपरीतंच कुरुमानो निजं तनुं,
आवहन्तो भयं ब्रह्म सुर सिद्धादीनं तदा,
स मारसेनो सो मारो भगवन्तमुपागमि.
335. उदयावलकूटम्हि भासन्तोव पभाकरो,
सुप्पतिट्ठितमेरू’व तिकूटाचल मुद्धनि.
336. कत्वान पिट्ठितो बोधिं भूरुहं वजिरासने,
निसिन्नो भगवा’तीव निच्चलो अतिरोचति.
337. अकम्पो सो मुनी एवमग्गे’कासि निजं बलं,
सम्मप्पधानसंयुत्तो दयामेत्तो महेसिको.
338. चतुबुद्धभुमिसङ्खात जयभुमिमुदिक्खिय,
चतुस्सङ्गहवत्थूनं योजेत्वा द्वारकोट्ठके.
339. योजेत्वान थिरं तत्थ सद्धादिबलकोट्ठके,
सतिपट्ठानपाकारे अभेज्जिन्द्रिय गोपुरे.
340. थिरञाणयुधाकिण्णे मेत्ता सन्नाह वम्मितो,
अभीत भारती भुरि भेरिसङ्ख पुरक्खतो.
341. चतुरङ्गविरियुत्तुङ्ग मातङ्गक्खन्धसङ्गतो,
पुञ्ञसम्भारभारेन कम्पयं वसुधातलं.
342. चरियत्तय सङ्खात’मुस्सापित जयद्धजो,
एवं विधाय मारारि मारसङ्गाम मण्डलं.
343. दानादयो महायोधे आहूय सहजातके,
सुणाथ भो गिरं मय्हं भवतज्ज महा भवो.
344. एथ याथ समग्गत्थ न ओस्सक्कथ सुज्झथ,
विजेतुं मारयुद्धम्ही न सक्का’सेसजन्तुहि.
345. अज्ज गच्छति निट्ठानं सो भो पारमिताभटा,
सहुस्साहा ममग्गम्हि दस्सेथ वीरियं सकं.
346. अथ दानभटो आह अप्फोटं दिगुणं भुजं,
पस्सदानि महावीर बलं मे मारधंसने.
347. परमत्थपारमि योधं तथे’व उपपारमिं,
उभो पस्से करित्वान ससेनो धावि दप्पवा.
348. तथेव सीलनामव्हो पारमीभट’मुत्तमो,