उल्लोल पदुमाकिण्ण वितानं वासि अम्बरं.
175. खित्तसोगन्धचुण्णानि देवब्रह्मादिना तहिं,
वितानं विय खायन्ति चक्कवाळग्गमण्डपे.
176. कप्पूरागरुधूपेही तत्थ तत्थुग्गतेहि मा,
कालब्भकूटच्छन्नोव आसि मञ्ञं कथेमु किं.
177. जातिक्खेत्तेसु देवेहि कतग्घिकुसुमादिना,
नोसीना धरणी भारा दिसेभानं बलं अहो.
178. अम्बरालम्बमानानी पुप्फदामानि भूतलं,
आकड्ढनाय देवेहि बद्धरज्जुव भासरे
179. अञ्ञोञ्ञकरमुग्गय्ह गगने सुरसुत्दरी,
परिब्भमन्ता गायन्ति तत्थ तत्थ मनोरमं.
180. उभो भुजे विकासेत्वा मण्डितं सुरसुत्दरी,
भमन्ति भन्तभेण्डुव तत्थ तत्थम्बरे युगा.
181. नीलुप्पलकलापादी गहेत्वान सुरङ्गना,
ठीतासुं परिवारेत्वा पूजमाना नरिस्सरं.
182. रत्नपल्लवकलहार कमलुप्पल सङ्गते,
सन्नीरकुसुमाकिण्णे पुण्णेसोगन्धवारिही.
183. कञ्चनादिघटे गय्ह अम्बरे सुरसुन्दरी,
कत्वान सुगतं मज्झे पूजयिंसु समन्ततो
184. कञ्चनादासहत्था च काची कञ्ञा तथा ठिता,
तालवण्टे गहेत्वान ठीतासुं काचि देवता.
185. काचि मङ्गल संयुत्त वचना तव पत्थना,
समिज्झतुति घोसेन्ती परिवारेत्वा ठिता जिनं.
186. सिरिवच्छादि पग्गय्ह अट्ठमङ्गलमुत्तमं,
ठितासुं गगने नारी परिवारेत्वा मुनिस्सरं.
187. नच्चन्ति केचि कीळन्ति सेलेन्ति च ललन्ति च,
वादेन्ति केचि गायन्ति वेलुक्खेपं करोन्ति च.
188. नेकपुप्फग्घिपन्ती च तथा दीपग्घिपन्ति च,
मणिचामीकरासज्झु अग्घिका पन्तियो तथा.
189. आब्रह्मभवनुग्गम्म चक्कवाळसमन्ततो,
तिट्ठन्ति जलमानायो बुद्धस्स मङ्गलुस्सवे.
190. सत्तरतनसम्भुता नाना तोरणपन्तीयो,
हेमरम्भामया चापि तथा दुस्समया सियुं.
191. नानावण्णेहि नेकेहि छत्तेहि च निरन्तरं,
चक्कवाळोदरं आसि सरंच कमलाकुलं.
192. तत्थ तत्थुज्जलानेक यन्तदीपावली मही,
तारकाजालकाकिण्ण गगनङ्गनसन्तिभा.
193. धजन्तरित छत्ता’सुं चक्कवाळगिरूपरि,
निरन्तरा’सुं तत्थेव घटदीपा च तोरण.
194. नानातुरियनादेहि नानासङ्गीतिताहि च,
साधुवादेहि नेकेहि चक्कवाळो फुटो अहू.
195. अहो महन्तता तस्स बुद्धस्स कतमङ्गले,
पूजाविसेसं तं को हि मुखेनेकेन भासती.
196. चतुम्मुखो सहस्सक्खो द्विसहस्सनयनो फणी,
दसकण्ठो’पि तं सब्बं नेव सक्कोन्ति भासितुं.
197. एवं सुरासुरब्रह्म वेनतेय्योरगादिहि,
निरन्तरं कतानेक महामह समाकुले.
198. तस्मिन्तु वासरे मारो पस्सित्वा भुवनं इदं,
आमन्तेत्वा सानुवरे आहेवं सकुतूहलो.
199. सब्बे दिब्बविमाना भो सुञ्ञा दिस्सन्ति छड्डिता,
पुरपालम्पहापेत्वा क्व गता’सुं सदेवका.
200. किम्भो मार न जानासि मत्तो सुत्तो’सि अज्ज किं,
सुद्धोदनिय सिद्धत्थो मायाय तनयो अयं.
201. पुरेत्वा पारमी सब्बा कत्वान अभिनिक्खमं,
बोधिमुले निसिन्नो सि अज्ज बुद्धो भवामीति.
202. तस्स पूजाविधानत्थं दससहस्सीसु देवता,
समागता हट्ठतुट्ठा करोन्तज्ज महामहं.
203. किन्नु ते बधिरं सोतं किन्नु परिहायि लोचनं,
धजग्गा ते न दिस्सन्ति उल्लोलं ते न सूयति.
204. तेसं तं वचनं सुत्वा अन्तको खलु पापिमा,
दुक्खितो दुम्मनो तेसं सोचन्तो इदम्ब्रुवि.
205. अहो वता’तिपरिहानि संसारस्स महा अयं,
असारो खलु संसारो सिद्धत्थे विभवं गते.
206. अहो वता’ति नट्ठम्हा तिवट्टं परिपुरितं,
होति भो दहना दड्ढवनंवाति अलक्खिकं.
207. निरालोकं तिलोकं भो असुरं वासरं यथा,
परिमोसरतनं होति रज्जं वेदं जगत्तयं.
208. ममेस विसयं हित्वा याति सिद्धत्थदारको,
तेन यातेन मग्गेन निक्खमन्ति बहुज्जना.
209. भवन्तं न करोतेसो याव सुद्धोदनत्रजो,
एथ गच्छाम सिद्धत्थमसिद्धत्थं करोम भो.
210. मापेथ भेरवं वण्णं बीभच्छं दुद्दसं खरं,
सद्देनेव पलापेथ तूलभट्टंव वायुना.
211. तस्स तं वचनं सुत्वा मारसेना समागमुं,
नानावेसधरा हुत्वा नानायुध समङ्गिनो.
212. योजनानं तदा मारो दियड्ढसतमुच्चतो,
गिरिमेखलमारुय्ह सेनाय सहसा’गमी.
213. दिस्वान दुरतो एत्तं देवा मारं सवाहिनिं,
भयट्टापगमुं खिप्पं धावमाना दिसोदिसं.
214. संखिप्प खिप्पं सच्छत्तं ब्रह्मा धावि परम्मुखो,
कत्वान पिट्ठियं सङ्खं सक्को धावि विसङ्कितो.
215. महाकालो’पि नागिन्दो निमुज्ज महियं तदा,
वत्तदत्तकरो भीरु सके निपति मञ्चके.
216. सं सं पूजाविधानन्तु छड्डेत्वान सदेवका,
गतासुं सुञ्ञकं आसि चक्कवाळमिदं तदा.
217. निस्सिरीकं पदेसं तं असोभं असमञ्जसं,
अहोसि पतितानेक पूजाभण्डसमाकुलं.
218. एकोव तत्थ सुगतो निसीदि वजिरासने,
पज्जलं निजसिरिया सूरियोव युगन्धरे.
219. अकम्पो च असन्त्रासी लोमहंस विवज्जितो,
अभीतो सीहराजाव मिगच्छापानमग्गतो.
220. ततो धम्मिस्सरस्सग्गे दुन्निमित्तानि जायरुं,
अन्धकारं दिसा आसुं धूमकेतु च अम्बरे.
221. दिनं दुद्दिनकं आसि हतरंसि दिवाकरो,
उक्कापतो’पि पञ्ञायि दिसाडाहोपपज्जथ.
222. अघने गगने आसुं इन्दचापविरज्जुती,
अनलासनियो’दित्ता तत्थ तत्थ पतन्ती च
223. काकोलसङ्घा वस्सिंसु उण्ण सकुणकोसिया,
चरिंसु अम्बरे’पेता कबन्धा च भयावहा.
224. सेनं संविदहित्वान ततो मारो अभिद्दवि,
आगन्त्वा चक्कवाळम्हि ठितो जिनमुदिक्खिय.
225. एककस्स मनुस्सस्स सन्तिकोपगमं मम,
न युत्तञ्हि गजो याति गजं नो याति कोत्थुकं.
226. नेतं गरु पलापेतुं कालो इति विचिन्तिय,
मापेसि कुपितो खिप्पं कप्पनिल समानिलं.
227. खिपन्तो गगने खिप्पं उद्धरित्वा वनस्पती,
कत्वान वनमुम्मूलं विद्धंसेन्तो असेसकं.
228. चालेत्वा तालसालादिं लुञ्चित्वा गगने खिपं,
पातेन्तो चक्कवाळन्ते वाजिसीह गजादयो.
229. पहरित्वा विवत्तेत्वा गिरिकूटानि उक्खिपं,
भमयन्तो नभोमज्झे धावतेव ततो ततो.
230. सिलाहि सिलासङ्घट्ट महानादं पवत्तयं,
पातेन्तो दहनञ्चापि धूममम्बर मुक्खिपं.
231. भमयन्तो गहेत्वान अम्बरे छदनिट्ठिका,
पासादे परिवत्तेत्वा पहरन्तो नगादिसु.
232. खनन्तो पथविं पंसुं गहेत्वाम्बरमण्डले,
बन्धन्तोव परं भुमिं भिन्दन्तो तुङ्गपब्बते.
233. भयानकेन सद्देन उपगम्म महामुनिं,
चालेतुं नेव सो सक्खि अंसुमत्तम्पि चीवरे.
234. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
पठमे मारयुद्धम्हि मारस्सासि पराजयो.
235. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
इति पठमो विजयो.
236. दिस्वा नमुचि धीरस्स मालुतेनानुपद्दवं,
दुक्खी च दुम्मनो आसि कोधेनातुरमानसो.
237. होतु दानि महोघेन पवाहेमि इमं यतिं,
मापेत्वान महामेघं सोचनाय अलं मम.
238. इति चिन्तिय सो मारो महामेघममापयि,
दिसासुम्पिहिता सब्बा अन्धकारो अवत्थरि.
239. उपरूपरि गुणा हुत्वा सहस्सानि सतानि’पि,
धाराधरा महाधारा वत्तयिंसु समन्ततो.
240. सोदामिनीसहस्सेहि विनद्धंव नभं अहू,
तत्थ तत्थ दिसाभागे इन्दचापा अवत्तथ.
241. महारजतरज्जूहि सिब्बिताव नभावनी,
धराधरोरुधाराहि निरन्तरपवत्तिहि.
242. तत्थ तत्थ पतन्तानि घोरासनिसता अहुं,
महाभीम नभो भेरिस्सना आसुं तहिं तहिं.
243. उद्धरन्तो महासेले महोघो च तदुब्भवे,
केलास सिखराकार एणेपुञ्जे समुब्बहं.
244. महाथूपप्पमाणादि महाबुब्बुलमुब्बहं,
गम्भीरो पुथुलो चण्डो उपगम्म जिनन्तिकं.
245. सरीरे लोममत्तम्पि तेमेतुमसमत्थको,
गतो महोघो बुद्धस्स’भोन्’उभावमहन्तता.
246. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
दुतिये मारयुद्धम्हि मारस्सासी पराजयो.
247. एवं महानुभावोति मन्त्वान नर सारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
दुतियो विजयो.
248. ततो मारो असक्कोन्तो वस्सोघेन उपद्दवं,
कातुं तस्स उसूयादि कोपाकुलमनो तदा.
249. भवतज्ज किमेतेन मारणे तस्स किं गरु,
इदानङ्गारवुट्ठीहि झापेमि सहसा इमं.
250. इति चिन्तिय सो मारो मापेत्वाङ्गार वुट्ठियो,
पेसेसि नभसा तस्स सम्बुद्धस्स उपन्तिकं.
251. महापब्बतसङ्कास जलितङ्गार रासयो,
धाविंसु नहसा तत्थ अच्चिमन्तो महब्भया.
252. चिच्चिटायन सद्देहि पूरयन्तो दिसन्तरं,
धूपायन्तो फुलिङ्गेहि मारस्सापि भयावहा.
253. उज्जालेन्ता महारुक्खे पब्बते’पि च सम्मुखे,
नरकोदरुग्गता अग्गी रासीवाति भयावहा.
254. उपगन्त्वा मुहुत्तेन निसिन्नं मुनिपुङ्गवं,
मधुमत्तालिझङ्कार नादाकुलदिसामुखा.
255. पातेन्ति सततामन्द मकरन्दज बिन्दवो,
मालावतंसका हुत्वा पादमुले पतिंसु ता.
256. तदासि विजयो तस्स सम्बुद्धस्स सिरीमतो,
ततिये मार युद्धम्हि मारस्सासि पराजयो.
257. एवं महानुभावोति मन्त्वान नरसारथिं,
निच्चं वन्दथ पूजेथ सो हि वो सरणं सदा.
ततियो विजयो.
258. तेनानुपद्दुतं बुद्धं पस्सित्वान पजापति,
दुक्खितो दुम्मनो हुत्वा एवं चिन्तेसि दुम्मति.
259. पासाणवस्सं मापेत्वा चुण्णेत्वा पनिमं यतिं,
विद्धंसेमीति चिन्तेत्वा मापेसूपलवस्सकं.
260. तस्मिं वस्से’ति बीभच्छा धूमायन्ता सजोतिका,
जलितङ्गारसङ्कासा पासाणुच्चावचा बहू.
261. करानञ्ञोञ्ञसङ्घट्टा महन्तं भेरवं रवं,
दुद्दिनं धूमजालाहि कुरुमाना समन्ततो.
262. सत्थूपगन्त्वाभिमुखं सन्तमालागुला विय,