संवरो’ति पातिमोक्खसंवरो.खन्ती’ति अधिवासनखन्ति ञाणखन्ति.सिक्खापदानं उद्देसो’ति सिक्खापदानं पाळि.Uggahaparipucch±’ति सिक्खापदानं अट्ठकथा उग्गहणंकासावधारणं भण्डुभावो’ति इमिना द्विलिङ्गसरूपं दस्सेतिभण्डुभावो द्वङ्गुलकेसोवा नवमुण्डो वा’ति अधिप्पायो भवति हि.
“यमो च नियमो चेव चारो चविहारो तथा,
संयमो संवरो चेव खन्ती च सोरच्चम्पि च.
एकन्तचरिया चेव एकत्ताभिरता’पि च,
पटिसल्लानसेवनं हिरि-ओतप्पमेव च.
अप्पमादो च वीरियं उद्देसपरिपुच्छा तथा,
सीलाद्यभिरति चेव निरालयसभावतो.
सिक्खापदाभिपूरणमिति वीसप्पभेदेन,
समणकरणा धम्मा नागसेनेन देसिता.
कासावधारणञ्चेव भण्डुभावो तथा इति,
दुवे समणलिङ्गा’च नागसेनेनदेसिता’ति.
सामञ्ञं उपगतो’ति वीसतिधम्मद्विलिङ्गेहि सदिसभावङ्गतो.सो सामञ्ञन्ति सो समणभावो. अग्गपरिसन्ति भिक्खुपरिससङ्खातं अग्गपरिसं.सो मे आगमो’ति वीसतिधम्मद्विलिङ्गानं मय्हं सत्ताने सो आगमो नथि.
पुथुज्जनपञ्हो पठमो.
ये ते भब्बा’ति ये ते सत्ता भव्या युत्ता
मुखलोहितपग्घरणपञ्हो दुतियो.
तप्पटिभागन्ति तेन वथगुय्हेन सदिसं.अनुसासनियं अनुवासेतीति उपरिभागे पस्सावमग्गे वथिकम्मंवुत्तं आयुब्बेदे
‘वमनं रेचनं नस्यं निरूह अनुवासनं
ञेय्यं पञ्चविधं कम्मं विधानं तस्स वुच्चते’ति.
निरूह-अनुवासनवसेन हि दुविधं वथिकम्मं.तथ निरूहवथिकम्मं अधोभागे वच्चमग्गे कातब्बं. अनुवासनवथिकम्मं उपरिभागे पस्सावमग्गे कातब्बं. वथिकम्मं उत्तरवथिकम्मम्पि इदं नामद्वयं तेसंयेव नामन्ति. तस्स टीका:
“सम्बाधस्सेव सामन्ता तथ कम्मं दुवङ्गुलं,
वारितं वथिकम्मम्पि सम्बाधेयेव सत्थुना”.
वथिकम्मन्ति तेलभेसज्जानं विज्झनवसेनकत्तब्बं वथिकम्मन्ति विनयटीका.
गुय्हप्पकासनपञ्हो ततियो.
असारम्भेनाति निद्दोसेन.चतुसच्चाहिसमयो’ति चतुन्नं अरियसच्चानं ञाणेन अभिसमयो.पुरिसत्तनन्ति पुरिसत्तं, सोयेव वा पाठो.अञ्ञं कयिरमानं अञ्ञेन सम्भवतीति अञ्ञं लोकुत्तरफलं आरब्भ विपस्सना कम्मं तेन कयिरमानं अञ्ञेन लोकियफलेन सम्भवति, लोकियफलं देतीति अधिप्पायो. सभावम्पी’ति सभावेन वचनेन.यो अक्कोसन्तो’ति यो परं अक्कोसन्तो.किरियायेव कता’ति दोसवन्तस्स पुग्गलस्स किरियाययेव करणेनयेव मोघपुरिसवचनकता’ति.सवणेन…पे… जिगुच्छतीति भगवतो भगवन्तस्स सवणेन सासनसवणेन.ओत्तप्पती’ति जिगुच्छति.भिय्योदस्सनेनाति भगवतो दस्सनेन ओत्तप्पति जिगुच्छति.
मोघपुरिसवचनपञ्हो चतुथो.
“अचेतनं ब्राह्मण अस्सुणन्तं
जानं अजानन्तमिमं पलासं,
आरद्धवीरियो धुवमप्पमत्तो
सुखसेय्यं पुच्छसि किस्सहेतु”ति.
इदं चतुक्कनिपात्ञागतं पलासजातकं सधाय वुत्तं.इति फदन रुक्खे’पि तावदे’ति मिलिदे आगतं. जातके पन
“इति फदनरुक्खेपि देवता अज्झभासत,
मय्हम्पि वचनं अथि भारद्वाज सुणोहि मे”ति.
आगतं इदञ्च तेरसनिपाते आगतं फदनजातकं सधाय वुत्तं.
रुक्खाचेतनपञ्हो पञ्चमो.
नवन्नं महाराज अनुपुब्बविहारसमापत्तीनन्ति अट्ठरूपावचरसमापत्ति-एकनिरोधसमापत्तिवसेन नवन्नं अनुपुब्बविहारसमापत्तीनं. निब्बानसुत्तकथायम्पन फलसमापत्तिसमत्ताय परिनिब्बानसमत्ताय तेसं द्विन्नं दायकानं अनुस्सरणे समत्तायाति तीहि कारणेहिद्वे पिण्डपाता समफला वुत्ता.
द्विपिण्डपातसमफलपञ्हो छट्ठो.
पूजेथ नं पूजनीयस्स धातुं एवं किर भो सग्गमितो गमिस्सथाति इदंअनेकवण्णविमाने वुत्तं.
बुद्धपूजापञ्हो सत्तमो.
अनिमित्तकतसदिसा’ति असल्लक्खनकतसदिसा.
अपासनपपटिकपञ्हो अट्ठमो.
खीणासवपञ्हो नवमो.
उब्बिलावितपञ्हो दसमो.
मामको’ति मम सन्तको मम s±vako.कारणा’ति पीळना.सन्नतिविकोपनन्ति नामरूपसन्ततिविनासनंधम्मो हि महाराज-अहिंसालक्खणो’ति सकलो हि सभाववचनधम्मो अहिंसावचनलक्खणो. उद्धतं महाराज चित्तं निग्गहेतब्बन्ति योगावचरेहि उद्धतं चित्तं पस्सद्धिसमाधि-उपेक्खासम्बोज्झङ्गेहि निग्गहेतब्बंपग्गहेतब्बन्ती पग्गहदण्डसदिसेहि धम्मविचयवीरियपीतिसम्बोज्झङ्गेहि पग्गहेतब्बं. सति पन सब्बथ लीनुद्धच्चेसु-इच्छितब्बा: “सतिं खवाहं भिक्खवेसब्बथिकं वदामी”ति वचनतो.सयङ्कतेनसोघातीयतीति सो चोरो अत्तना कतेन दुच्चरितकम्मेनकत्तुभुतेन परिघातीयति.अपि च धम्मानुसथि अनुसासीयतीति एकंसेन भगवतो अनुसिट्ठि पण्डितजने अपराधिकमनुस्से अनुसासयति धम्मेन अनुवदापेति.’निग्गहे निग्गहारहन्तिवचनतो वदतो भगवतो दोसो नथिति अधिप्पायोन्’इग्गहे निग्गहारहन्ति’ इदञ्च धम्मेन निगहनं सधाय वुत्तं, न पीळनकम्मं सधाय वुत्तन्ति इदं थेरेन वत्तब्बं कस्मा नवुत्तन्ति चे रञ्ञो रुचिया अननुकूलत्ता. थेरो हि यथा राजा कङ्खं विनयिवा धम्मसभावं जानाति तथा पञ्हं ब्याकरोतीति. भगवता सङ्खेपविथारदेसितनयेन तथा तथा हि पञ्हं पकासेति. एस यथा यथास्स सद्धम्मतेजविहतविलयनखणेन मिलिदराजहदये विमति पयातीति.
निग्गहपञ्हो एकादसमो.
पणामेसीति पब्बाजेसि.अप्पतिवत्तितो’ति अप्पहीणो.निच्छुहतीति नीहरति.थलं उस्सादेती’ति थलट्ठाने रासिं करोति.परिलीयती’ति पटिलीयितुं अरहतिपणामीयती’ति पणमेतुं वा पब्बाजेतुं वा अरहति.
पणामनपञ्हो द्वादसमो.
द्वादसपञ्हवन्तततियवग्गवण्णना समत्ता.
कम्माधिग्गहितस्साति अभिभवनीयमानस्स.
मोग्गल्लान निब्बानपञ्हो पठमो.
अथरसो’ति फलं कथितं.धम्मरसो’ति हेतु.विमुत्तिरसो’ति निब्बानं.अञ्ञं आराधेतीति समत्तकारी परिपुण्णकारी अञ्ञं अरहत्तफलं आराधेति, अत्तनो सन्ताने निप्फादेति.सवरपुरं अनुगतन्’ति मनुस्सजानपदपुरं अनुप्पत्तं.
पातिमोक्खपिहितपञ्हो दुतियो.
उच्छिज्जती’ति यं येन कारणेन भिक्खुभावो उच्छिज्जति.उभतो पक्खे’ति मातुपितुपक्खसङ्खाते उभतोपक्खे.मनुस्सन्तरेना’ति मनुस्ससानत्तेन. छन्नञ्हि नानत्तं अतिविय नानत्तं होति. वुत्तञ्हेतं वेदसथे-
“वाजी वा मरणलोहानं कट्ठपासाणवाससं,
नारीपुरिसगोयानं अन्तरं बहुतन्तरन्ति”.
मुसावादतरपञ्हो ततियो.
निमेसन्तरम्पति चक्खुनिम्मिसनक्खणम्पि.
वाणिजो हथिनागो च साकटिको नियामको
hisakko uttarasetu bhikkhu ceva bodhisatto,
उत्तरसेतु पटिपन्नको पुग्गलो;
एते अनागतं अट्ठ जना विलोकिया;
विक्कयानागतमग्गो तिथं तीरमायुथिरं
अनागतं कुलम्पि च अट्ठट्ठाना विलोकिया’ति.
कुलविलोकनपञ्हो चतुथो.
यथाधम्मो कारेतब्बोति-आपत्तिधम्मो विनये तिट्ठति. यथा तिट्ठति, तथा सो भिक्खु सङ्घेन कारेतब्बो, तथा बोधेतब्बो.
अत्तनिपातनपञ्हो पञ्चमो.
नेते महाराज गुणा पुग्गलस्साति पुग्गलस्स एते गुणा एकादसादिसङ्खा न होन्ति. मेत्ता भावनाय एव एते गुणा. मेत्ताविहारि पुग्गलस्स संविज्जन्तीति अधिप्पायो. यस्साति यस्स गुणस्स हेतु.अन्तरधानमूलन्निति पकतिसरीरस्स अन्तरधान-दिब्बभेसज्जरुक्खमूलं.अन्तरधानस्सा’ति अन्तरधानकरणस्स.यन्ति येन गुणेन.मेत्तं समापन्तो’ति अप्पणाप्पत्तं मेत्तं समापन्नो.मेत्ताभावना हितानम्पि अहितानम्पीति हितरहितानम्पि सत्तेसु फरणकमेत्ताभावना सब्बकुसलगुणावहा सब्बनिरवज्जगुणानिसंसा’व होति.सब्बेसन्ति सब्बेसु विञ्ञाणबद्धेसु सत्तेसु महानिसंसा मेत्ताभावना समफरणवसेन पण्डितेहि संविहजितब्बा.
सुवण्णसाममेत्ताविहारपञ्हो छट्ठो.
नट्ठायिको’ति नट्ठधनो.यदा देवदत्तो सिगालो अहोसि खत्तियधम्मो, सो यावता जम्बुदीपे पदेसराजानो ते सब्बे अनुयुत्ते अकासि. तदा बोधिसत्तो विधुरो नाम पण्डितो अहोसीति इदं दुकनिपाते सब्बदाठजातकं सधाय वुत्तं.यथा पणिहितन्ति यथा इच्छितं, यथा ठपितं वा.
बोधिसत्ताधिकसमपञ्हो सत्तमो.
सपक्खो’ति सपरिवारो.मित्तसम. नो’ति अत्तना सहजात-सहजनाधिकेहि मित्तेहि समन्नागतो.आयूहको’ति धनपुञ्ञानं आयूहको.सङ्गाहको’ति चतुहि दानादिसङ्गहवथूहि चतुहि जनसङ्गाहकेहि सङ्गाहको. सखिलो’ति मधुकवचनो हदयङ्गमकण्णसुखमट्ठवचनो.हितेसी उपनिस्सितानन्ति सत्तान निस्साय वसन्तानं पुग्गलानं धनयसपञ्ञासङ्खातहितगवेसनसीलो.धनवा’ति थावरजङ्गमसंहारिम-अङ्गसम-अनुगामिधनसङ्तेहि पञ्चधनेहि धनवा.
अमरादेविनिमन्तनपञ्हो अट्ठमो.
ओपतन्तीति उपगच्छन्ति.
अरहन्तसभायनपञ्हो नवमो.
ओकस्सा’ति आकड्ढिवा पागुपमेय्यकस्स. (?)
सक्योपमाहरणपञ्हो दसमो.
दसपञ्हपटिमण्डितचतुथवग्गवण्णना समत्ता.
द्वे अथवसे’ति द्वे आनिसंसे.ब्यत्तसङ्केता’ति पाकटसङ्केतासुलभदस्सनं दस्सनकामानन्ति सीलवन्तानं दस्सनकामानं उपासकोपासिकानं सुलभदस्सनं सुखेन लभितब्बं सीलवन्तदस्सनं भविस्सति.
अनिकेतपञ्हो पठमो.
वन्तस्स…पे… आतुरस्सा’ति वन्तस्स वेज्जेन वमापेतब्बस्स.विरित्तस्स अधोविरचितस्स.अनुवासितस्स पस्सावमग्गकत्तब्बस्स-अनुवासकम्मस्स, आतुरस्स गिलानपुग्गलस्स.
उदरसंयतपञ्हो दुतियो.
बाहिरानं आगमानन्ति’ति पिटकत्तयतो बाहिरानं.
अनुत्तरभीसक्कपञ्हो ततियो.
मग्गियन्ति गवेसितब्बं.तस्सपकतन्ति तेन-अपरचक्कवत्तिना पकतं.योनिया जनयिवा’ति अत्तनो पस्साचमग्गद्वारेन जनेवा.
अनुप्पन्नमग्गुप्पादनपञ्हो चतुथो.
वाजपेय्यन्ति सप्पि-आदिवथुसङ्खातं वाजं पिवन्ति एथाति वाजपेय्यो, तंरागवसेन विसञ्ञिना’ति रागबलेन पकतिस्ञारहितेन लोमसकस्सपबोधिसत्तेन.रत्तो रागवसेना’ति पुत्तादिसु रत्तो पुत्तादीनं मङ्गलथाय रागबलेन पाणं हन्ति. भवती ह-
“रत्तो दुट्ठो च मूळ्हो च मानी लुद्धो तथा’लसो,
राजा च घातका अट्ठ नागसेनेन देसिता.”
ओनमेय्या’ति पाणं घातेय्य.ससमुद्दपरियायन्ति ससमुद्दपरिक्खेपं.
लोमसकस्सपपञ्हो पञ्चमो.
जोतिपालछद्दन्तपञ्हो छट्ठो.
कस्सपबुद्धकुटिका-ओवस्सनपञ्हो सत्तमो.
ब्राह्मणराजपञ्हो अट्ठमो.
गाथाभिगीतपञ्हो नवमो.
नोधम्मदेसनचित्तनमनपञ्हो दसमो.
दसपञ्हपटिमण्डितपञ्चमवग्गवण्णना.
ओनोजेवा’ति उदकं पातेवा
नम्ञाचरियो-अथिपञ्हो पठमो.
समुपादिका’ति सामं उद्धंपथविं पवत्ती’ति समुपादिका. उदकस्स उपरि समगमनं निब्बत्तीति अथो.
द्विबुद्धोप्पज्जनपञ्हो दुतियो.
मारबलनिसूदने बुद्धे’ति मारबलनिम्मद्दनसमथे बुद्धे.एको मनोपसादो बुधसरणगमनचित्तुप्पादो.