अञ्जलिपणामो अञ्जलिपणमनमत्तेन वदनाकारोउस्सहते तारयितुन्ति अपायदुक्खवधदुक्खतो तारयितुं सक्कोति.
गोतमीदिन्नवथपञ्हो ततियो.
आराधको होति ञायं धम्मं कुसलन्ति मग्गफलनिब्बानसङ्खातं ञायं कुसलधम्मं आराधको समिज्झनको होति.
पब्बज्जानिरथपञ्हो चतुथो.
दुक्करकिरियानिरथकपञ्हो पञ्चमो.
इदमेथ कारणन्ति मनुस्सानं इदं निट्ठावचनं एथ अरियमग्ग-अपापुरणपब्बजने कारणं होतीति योजना.सयन्ति सासनस्स अत्तना जिनसासनविब्भन्तं पुग्गलं किं सोधेस्सति?निब्बिसेसा’तिसीलादिगुणविसेसरहिता.अकतपुञ्ञा’ति पुब्बजिनसासनेसु पब्बज्जापुञ्ञस्स अकरणेन अकतपुञ्ञा.अवेमूळ्हा जिनसासने’ति सीलादिगुणवेमूळ्हभावं पापुणितुं असमथा.
हीनायवत्तनदोसपञ्हो छट्ठो.
अरहन्तकायिकदुक्खवेदनापञ्हो सत्तमो.
पाराजिक-अज्झानपञ्हो अट्ठमो.
सङ्घसमयंअनुपविट्ठताया’ति सङ्घसमयं पविट्ठभावेन.
पब्बजितगिहीदुस्सीलपञ्हो नवमो.
उदकजीवपञ्हो दसमो.
दसपञ्हवन्तछट्ठवग्गवण्णना समत्ता.
महारजक्खा’ति पञ्ञामये अक्खिम्हि महन्ता रागादिरजा एतेसन्ति महारजक्खा अथ वा अक्खं येसं अत्थिति अक्खा. महन्तं रागादिरजं एतेसन्ति महाराजा. महारजा च ते अक्खा चा त महारजक्खा. महारजा ए महारजक्खा’तिपि वत्तुं वट्टतियेव. इमस्मिं पच्छिमविकप्पे अक्खसद्दो निरथो.
निप्पपञ्चपञ्हो पठमो.
विसमकोट्ठस्सा’ति विसम-अन्तस्स.दुब्बलगहणस्सा’ति अप्पदुब्बलन्तरदेहिस्स.
गिही-अरहन्तपञ्हो दुतियो.
मग्गो पि तस्समहिया अनञ्ञातो’ति महिया मग्गो तस्स अद्धिकस्स अरहतो अनञ्ञातो.
अरहन्तसतिसम्मोसपञ्हो ततियो.
तीणिनथिपञ्हो चतुथो.
नथिधम्मन्ति अविजहनसभावं.अथिधम्मन्ति विजहनसभावं.
अकम्मजपञ्हो पञ्चमो.
बीजजातानी’ति बीजवासियो.
कम्मजपञ्हो छट्ठो.
यक्खकुणपपञ्हो सत्तमो.
अनागतेसुपञ्ञत्तिसिक्खापञ्हो नवमो.
सूरियतपनपञ्हो दसमो.
दसपञ्हवन्तसत्तमवग्गवण्णना समत्ता.
पुनदेव लताय बधिवा अदासी’ति इदंजातके न पाकटं. रञ्ञो परम्परागतवचनं गहेवा वुत्तं सिया. अपि च बोधिसत्तो अत्तनो सन्तिकं आगते बधना अमुञ्चिवा अज्झुपेक्खितो पुनदेव लताय बधिवा अदासि विय सञ्ञाय वुत्तं siy±.रूळरूळस्स फरुसातिफरुसस्स भीमभीमस्स जूजकस्स ब्राह्मणस्स सवणे vattam±no.दारकेदारकद्वये बोधिसत्तस्स अदस्सनं गमिते सति सो बोधिसत्तो सतधा वा सहस्सधा वा सोकवसेन.हदयं न एलि न फलेसि इदं सत्तमं दुक्करतो दुक्करतरं अहोसीति योजना.
वेस्सन्तरपुत्तदारदानपञ्हो पठमो.
दुक्करकारिपञ्हो दुतियो.
लोकियं भन्ते नागसेन लोकुत्तरेन विञ्ञापितन्ति लोकिकं अथजातं विय…पे…तया लोकुत्तरेन अथजातेन विञ्ञापितं.
पापबलपञ्हो ततियो.
पेतपापुणनकपुञ्ञपञ्हो चतुथो.
दिब्बो अथो’ति दिब्बसदिसो च एकन्तदिब्बो च अथो.मिद्धसमापन्नो’ति भवङ्गवसेन निद्दं आपन्नो.कपिमिद्धपरेतो’ति कपिनिद्दाय समन्नागतो.यो कायस्स ओनाहो’ति नामकायस्स च रूपकायस्स च बधनाकारो.पतियोनाहो’ति कम्मं कातुं असमथतावसेन समन्ततो बधनाकारो.यो महाराज कपिनिद्दापरेतो वोकिण्णता जागरती’ति या कपिनिद्दाय पिळितस्स पुग्गलस्स निद्दा वोकिण्णकं जागरं गतिया निद्दामिस्सकजागरपवत्तनं.
सुपिनपञ्हो पञ्चमो.
अकारणमरणपञ्हो छट्ठो.
परिनिब्बुतपाटिहारियपञ्हो सत्तमो.
ञ्नसत्तवस्सपञ्हो अट्ठमो.
सुखदुक्खमिस्सनिब्बानपहो नवमो.
सभावतो नथि’ति किञ्चि ओपम्मनिदस्सनमत्तं सभावतो सरूपतो नथि. गुणतो पन अनुपलित्तो द्विगुणतो किञ्चि ओपम्मनिदस्सनमत्तं सक्का तुय्हं उपदस्सयितुं पकासेतुं.
पदुमं उदकं नेव अगदं सागरो तथा
भोजनं आकास-मणिरतनवदनं
सप्पिमण्डो गिरि वथू दसूपमा
एकद्वितिचत्तारि पञ्चकदसका तीणि.
पुन तीणि पुन तीणि पञ्च गुणा पण्डितेहि विजानियातथ पदुमस्स उदके अनुपलित्तभावो एको गुणो निब्बानं अनुप्पविट्ठो.उदकस्स सीतलता पिपासाविनयता’ति द्वे गुणा.अगदस्स पटिसरणता रोग-अन्तकरणता अमतता’ति तयो गुणा.समुद्दस्स कुणपसुञ्ञता सवन्तीहि अपूरणता महन्तभूतावासता अपरिमितविचित्तपुप्फसंकुसुमितता’तिचत्तारो गुणा भोजनस्स आयुधारणता बलवड्ढनता वण्णजननता दरथवूपसमनता जिगच्छादुब्बल्यपटिविनोदनता’ति पञ्चगुणा. आकासस्स अजायनता अजीरणता अमीयनता अचवनता अनुप्पज्जनता दुप्पसहता अचोरहरणता अनिस्सितता विहगगमनता निरावरणता अनन्तता’ति दस गुणा.मणिरतनस्स कामददता हासकारणता उज्जोतथकरणता’ति तयो गुणा.लोहितचदनस्स दुल्लभता असमगधता सुजनप्पसथताति तयो गुणा.सप्पिमण्डस्स वण्णसम्पन्नता गधसम्पन्नता रससम्पन्नता’ति तयो गुणा.गिरिसिखरस्स अच्चुग्गतता अचलता दुरभिरोहता बीजारूहणता अनुनयपटिघविप्पमुत्तता’ती पञ्चगुणा नब्बानं अनुप्पविट्ठा’ति.
निब्बानानुप्पविट्ठगुणपञ्हो दसमो.
एथेवाकिरा’ति एथ एव तया सिक्खिते निब्बाने आकिराही’ति अभिकरोहि वा अयमेव वा पाठो.अनीतितो’ति अनीतिभावतो निब्बानं दट्ठब्बं. सेसेसु’पि एसेव नयो.कुहीयती’त विम्भयचित्तो होति.
निब्बानसच्छिकरणपञ्हो द्वादसमो.
द्वादसपञ्हवन्त-अट्ठमवग्गवण्णना समत्ता.
मेण्डकपञ्हे अठमवग्गवण्णना समत्ता.
अनुमानपञ्हो.
कम्ममूलं गहेवाना’ति पुब्बबुद्धानंसन्तिके कतकुसलमूलं गहेवा.ततो मुच्चथ विमुत्तिया’ति ततो तेन आरम्मणकिणनेन दस सञ्ञाभावनानुयोगेन विमुत्तिया समुच्छेदविमुत्तिया वट्टदुक्खतो मुच्चथ.अनिवायन्ती’ति अप्पटिवाता हुवा वायन्ति.सरणसीलन्ति सरणगमनं गहेवा गहेतब्बं पञ्चसीलं.पञ्चुद्देसपरियापन्नन्ति निदानुद्देस-पराजिकुद्देस-सङ्घादिसेसुद्देस-अनियतुद्देस सङ्खातं pañcuddesapariy±panna½.पातिमोक्खसंवरसीलन्ति सत्तवीसाधिकद्विसतपातिमोक्खसंवरसीलं.उपादायुपादाय विमुत्तानन्ति तण्हादिट्ठिसङ्खातोपये उपादायुपादाय विमुत्तानं सोतापन्नसकदागामि-अनागामीनंगेहजनो’ति दासकम्मकरादिको गेहे ठितजनो.तथा बुद्धं सोकनुदं…पे… उम्म दिस्वा सदेवके’ति एथ तथा एव उम्मिं दिस्वा महन्तं धम्मउम्मिं ञाणचक्खुना दिस्वा बुद्धं सोकनुदं अनुमानेन अनुमानञाणेन कातब्बं ञातब्बं. सदेवकेलोके यथा धम्मो उम्मिविप्फारो तथा सदेवके लोकेबुद्धो अग्गो भविस्सती’ति अनुमानेन ञातब्बन्ति योजना.मिगराजस्सा’ति चतुप्पादानं महन्तभावेन मिगराजस्स हथिनो.पदन्ति धम्मपदं.धम्मराजेन गज्जितन्ति बुद्धसीहनादवचनं धम्मराजेन कथितं.अनुमानेन ञातब्बं बुद्धो च महन्तो बुद्धसीहनादो च महन्तो’ति विञ्ञातब्बं.लग्गं दिस्वा भुसं पङ्कं कललद्दं गतं महिन्ति लग्गं लग्गापनसमथं महन्तं पङ्कञ्च दिस्वा कललदायकं उदकञ्च गतं महिं महिया गतं पविट्ठं दिस्वा पण्डिता महावारिक्खधो गतो पवत्तो’ति अनुमानेन जानन्ति.जनन्ति साधुजनसमुहं.रजपङ्कसमोहितन्ति रागादिरजसङ्खातपङ्केहि अज्झोथटं परियोनद्धं.वहितं धम्मनद्धिया’ति परियत्तिपटिपत्तिधम्मनद्धिया वहितं.विस्सट्ठं धम्मसागरे’ति निब्बानसङ्खाते महासमुद्दे धम्मनद्धिया विस्सट्ठं विस्सज्जितं पवेसितं.धम्मामतगतं धम्मामते पवत्तं सदेवकं सब्रह्मकं इं महिं महिया ठितं इमं साधुजनसमूहं. दिस्वा ञाणचक्खुना पस्सिवा.धम्मक्खधो महा’गतो’ति सम्मासम्बुद्धचरणसङ्खातो चतुरासीतिया धम्मक्खधसहस्सानं देसितत्ता महाधम्मक्खधो-आगतो पवत्तो’ति अनुमानञाणेन ञातब्बन्ति योजना.
अनुमानपञ्हो एकादसमो. (धुतङ्गकथा)
कतमेन ते परियायेन अनुयोगं ते दम्मि’ति अनुयोगं वं पुच्छि अहं ब्याकरिस्सामि. अनुयोगवचनं ते तव कतमेन कारणेन दम्मि. वमेवेतं ब्रूहीति राजवचनं भन्ते नागसेन वमेव परियायं ब्रूहि.तेनही’ति तस्मा तव सोतुकामताय सतेन वा…पे…कोटिसतसहस्सेन वा परियायं ते कथयिस्सामीति योजना.
या काचि कथा’ति सम्बधो
इधा’ति इमस्मिं धुतङ्गवरगुणे,
अभिवुट्ठन्ति वस्सोदकेन-अभिवुट्ठं
सम्पादके सतीति पटिपादके पुग्गले सति.
मय्हं पुट्ठो’ति इमस्मिं धूतङ्गवरगुणे परिब्यत्तताय छेकताय पाकटाय बुद्धिया युत्तकारणपरिदीपनं समोसरिस्सतीति.विजटितकिलेसजालवथू’ति तं किलेन समुहपञ्चक्खधवथु.भिन्नभग्गसङ्कुटितसञ्छन्नगतिनिवारणो’ति अरहत्तमग्गफलेन भिन्नभग्गसङ्कुटितसञ्छिन्नगतिनिवारणो.अभिनीतवासो’ति अभिपुञ्ञकामेहि अभिपथितवासो अभिनीतैरियापथवासो वा.विमुत्तिज्झायितत्तो’ति अरहत्तफलज्झानसम्पयुत्तचित्तो अचलदळ्हभीरुत्ताणट्ठानं आरम्मणकरणवसेन उपगतो.
धूतङ्गपञ्हकथासङ्खातयोगिकथा समत्ता.
चतुरासीतिपञ्हपटिमण्डितमेण्डकपञ्हवण्णना समत्ता.
मिलिदपञ्हमेण्डकपञ्हेसु सब्बे पञ्हा सम्पिण्डिता पञ्चसत्ताधिकसतपञ्हा होन्ति. अङ्गगहणकथाय पन नाधिकसतमातिकासु सत्तसट्ठिमातिका निद्देसवसेन-अविस्सज्जिता. सेसा’ रञ्ञो चत्तारि अङ्गानि गहेतब्बानी’ति-आदिका एकूनचत्ताळीस मातिका निद्देसवसेन अविस्सज्जिता यथ पोथकेसु दिस्सन्ति ततो गहेतब्बा येवा’ति.चतस्सो धम्मदेसनायो; धम्माधिट्ठाना धम्मदेसना, धम्माधिट्ठाना पुग्गलदेसना, पुग्गलाधिट्ठाना धम्मदेसना, पुग्गलाधिट्ठाना पुग्गलदेसना’ति. तासु पुरिमा तिस्सो धम्मदेसना इध गथे लब्भन्ति, चतुथो न लब्भति.अपरा’पि चुद्दसविधा देसना: अथसदस्सन-गुणपरिदीपन-निग्गह-सम्पहंसनचरियावोदाननिदस्सन -पुच्छाविसज्जन-अनुसासन-पुग्गलविसोधन-अज्झासयपरिपूरणपवेणि सदस्सन-परप्पवादमद्दनोपनिस्सयपच्चयनिदस्सनतुट्ठा-कारसदस्सनधम्मसभा-वगुणादि-निदस्सनाकारदेसना’ति.तथपच्चयाकारदेसना’ति पच्चयाकारसुत्तन्त-सतिपट्ठान-सम्मप्प-धान-इद्धिपाद-इद्रियबल-बोज्झङ्गादिसुत्तन्तसम्बधा.(अथसदस्सना) पच्चयाकारपच्चयथपरमथं देसेन्ती पवत्ता धम्मदेसना अथसदस्सना नाम.(गुणपरिदीपनी). सुसीम-गोसाल-गोसिङ्गसम्पसादन-पासादिक-दसबल-गोतमक- महासीहनादादिसुत्तन्तसम्बध अत्तगुणपरगुण-सासनगुणपरिदीपनी गुणपरिदीपनी नाम.(निग्गहदेसना) सकलविनयपिटकं आदिं कवा या काचि किलेसपापपुग्गलनिग्गहदेसना एसा निग्गहदेसना नाम.(सम्पहंसना) भयभीरुकानं पुग्गलानं भयपटिसेधनथाय उपथम्भजनन-मग्गानिसंस-सीलथोमनादिका देसना सम्पहं-सना नाम.(चरियावोदाननिदस्सना) सकलजातकं अच्छियसुत्तं आदिं कवा द्वेधावितक्कबोधिराजकुमारसुत्तादिसम्बधादेसना चरियावोदाननिदस्सना नाम.(पुच्छाविस्सज्जना) अट्ठहि परिसाहि पुच्छितानं पञ्हानं विस्सज्जनापटिसंयुत्ता सकलसगाथवग्गमादिं कवा वम्मिकसुत्त-परायणसुत्तादिका देसना पुच्छाविस्सज्जना नाम.