Yamaniyame’ti
‘यं देहसाधनापेक्खं निच्चं कम्ममयं यमो,
आगन्तं साधनं कम्मं अनिच्चं नियमो भवे.
अहिंसासच्चमाधेय्यं ब्रह्मचार परिग्गहो,
निच्चं सरीरसोचेय्यं यमो नामाति वुच्चरे.
सन्तोस-मोन-सज्झाया किच्छाकहारो च भावना,
सयम्पाक-वने वासा-नियमा-निच्चसाध्यता’.
एवं वुत्ते यमकम्मे च नियमकम्मे च.यं तथागतो…पे… एवमधिप्पायो अथि यं येन गुणेन हेतु भुतेन…पे…एवं अधिप्पयो होति तं बुद्धानं गुणं अभुतं अथिति योजना.परक्कमो दक्खापितो’ति पारमीपूरणे परक्कमो वायामो दक्खापितो पेक्खापितो.हिय्यो ओभासिता’ति जिनानं पारमी च नया भिय्यो अतिसयेन ओभासिता.भिदि तिथियानं वादगण्ठिन्ति वं तिथियानं मिच्छावादगण्ठिं पभिदि.भिन्ना परप्पवादकुम्भा’ति परप्पवादा तया भिन्ना.गम्भीरो उत्तानिकतो’ति अतिविय गम्भीरो पञ्हो तया उत्तातीकतो.सम्मालद्धं जिनपुत्तानं निब्बाहनन्ति परमिच्छावादहरणे उपायसङ्खातं निब्बाहनमुखं जिनपुत्तानं जिनपुत्तेहि सुट्ठु लद्धं.
एवमेतन्ति सब्बं हेट्ठावुत्तवचनं तया वुत्तं यथा होति तं,
सब्बं वचनं एवं सभावतो होतीति अज्झाहारयोजना.
गणीवरपवरा’ति आलपनमेतं गणीनं गणपरिसानं वरपरम,
अतिसेट्ठ यथा तया वुत्तं मयं तथा सम्पटिचछामा’ति.
पथविकम्पनहेतुपञ्हो चतुथो.
नथञ्ञं चेथाति एतेसु सच्चेसु विज्जमानं सच्चतो अञ्ञं कारणं पटिवेधस्स च nathi.सीहरथेना’ति सेट्ठरथेन मञ्चरथेन. सीहसद्दो वा उसभसद्दो वा अञ्ञसद्देन पयुत्तो सेट्ठवाचको होतीति.
सिविराजदिब्बचक्खुपञ्हो पञ्चमो.
कललं ओसरतीति इदं मातुया पिट्ठिकण्टकनाभीनं मज्झट्ठानभुते गब्भपतिट्ठानारहट्ठाने सन्निचितं पटिकललसदिसं मदरत्तलोहितं सधाय वुत्तं, न कललरूपं.मुखपानेनपि द्वयसन्तिपातो भवतीति मुखपानेनपि सह माता च उतुनी गब्भो पच्चुपट्ठितो’ति द्वयसन्निपातो भवति.पुरिमेन तथ कारणं वक्खामीति पुरिमेन सामवथुना तेसं द्विन्नं तिण्णं सन्निपातानं अन्तोगधभावे कारणं यूत्तिवचनं कथेस्सामि.ते सब्बे’ति ये केचि सत्ता मातुगब्भं ओक्कन्ता ते सब्बे सत्ता ये वनरुक्खादयो’ति योजना.यो कोचि गधब्बो’ति यो कोवि अत्तनो कम्मेन तथ तथ उपगन्नब्बसत्तो.
गबभावक्कन्तिपञ्हो छट्ठो.
सद्धम्मो’ति पटिसम्भिदाप्पत्तखीणासवसन्तकाधिगमसद्धम्मो सुद्धनय-पटिवत्तनवसेन पटिवेधसद्धम्मो वा.तं खयं परिदीपयन्तो’ति तेन वचनेन पुब्बपञ्चवस्ससतप्प-माणट्ठानारह-सद्धम्मक्खयं परिदीपयन्तो.सेसकं परिच्छिदीति सेसकं पच्छिमपञ्चवस्ससतं सद्धम्मतिट्ठनक्खणं परिच्छिदि. तं दीपनाकारं परिच्छदनाकारञ्च दस्सेन्तो वस्ससतं सहस्सन्ति-आदिमाह. नट्ठायिको’ति नट्ठधनो.
वस्ससतप्पमाणपञ्हो सत्तमो.
तत्र ये ते सत्ते कम्मं विबाधति ते इमे सत्ता कारणं पटिबाहन्ति, तेसं तं वचन मिच्छा’ति पोथकेसु लिखितं तं दुज्जानं. तस्मा ये सत्ते कम्मं विबाधति, ते सत्ता कम्मविपाकजा, दुक्ख वेदना वेदयन्तीति ये पन सत्ता कारणं पटिबाहन्ति तेसं तं वचनं मिच्छा’ति पाठेन भवितब्बं. एवञ्हि सति पुब्बापरं समेति.तत्र ये ते नवविधा’ति तत्र दसविधेसु कुप्पवातेसु ये ते नवविधा कुप्पवाता.न ते अतीते उप्पज्जन्तिति ते वाता अतीते भवे कम्मबलेन न उप्पज्जन्ति. सेस पदद्वये’पि एसेव नयो.तेहि तेहि कोपेही’ति तेहि तेहि सीतादिकोपप्पकारेहि.सकं सकं वेदनन्ति अत्तनो अत्तनो फलभूतं वेदनं.विसमपरिहारजा’ति चतुन्नं इरियापथानं विसदिसहरणतो जाता वेदना.ओपक्कमिकेना’ति दण्डप्पहारदिवसेन परूपक्कमेन.कम्मविपाकजा’ति कम्मविपाकभुतपञ्चक्खधतो जाता.बहुतरं अवसेसन्ति कम्मविपाकजवेदनातो अवसेसं वेदयितं बहुतरं.न सम्भवतीति न sampajjati.बीजदुट्ठता’ति खेत्ततो अञ्ञकारणदुट्ठता.कम्मविपकतो वा’ति एथ
‘वेमातुभातिकं पुब्बे धनहेतु हनिं अहं
तेन कम्मविपाकेन देवदत्तो सिलं खिपि;
अङ्गुट्ठं पिंसयी पादे मम पासाणसक्खरा’ति.
अयं गाथा वत्तब्बा तथ धनहेतु’ति दासिदाससङ्खात-जङ्गमधन-हेतु. धनञ्हि थावरजङ्गम-संहारिम-अङ्गसम-अनुगामिधनवसेन पञ्चविधं.किरियतो वा’ति देवदत्तस्स उपक्कमकिरियतो वा.भोजनं विसमं परिणमतीति कुच्छिगतभोजनं विसमं परिपक्कभावं gacchati.ताय च पन वेदनाया’ति इदं कत्तथे करणवचनं.निकायवरञ्छके’ति एथ लञ्छन्ति सञ्चानन्ति एतेन एथ वा पुञ्ञपापानि पण्डितजनाति लञ्छको’ति निकायवरो च सो लञ्छको चाति विग्गहो.
सब्बाकुसलज्झापनपञ्हो अट्ठमो.
इमस्मिं पञ्हे थेरस्स एकंसिकं ब्याकरणं न होति. तस्मा विचारेवा यं युत्तरं तं गहेतब्बं. तत्रायं विचारणाकारो. मग्गवज्झा हि किलेसा अनुपादिन्नकभुता ये नेव अतीता अनागता न पच्चुप्पन्ना. उपादिन्नकनिरोधकथा च अनागतभवं सधाय कथिता भगवतो उप्पन्ना वेदना इमस्मिं पच्चुप्पन्नभवेयेव होति. अपरापरवेदनियकम्मञ्च बुद्धपच्चेकबुद्धेहि’पि न सक्का निवारेतुं. तस्मा थेरस्स कम्मविपाकतो वा एसा वेदना निब्बत्ता’ति वादो युत्ततरो’ति गहेतब्बं. यदि एवं कस्मा थेरो अनेकविहितं कथेसी?ति. राजा मिलिदो ञाणभेदं गवेसन्तो विचित्रपटिभानं सोतुकामो होति. तस्स अज्झासयवसेन अनेकविहितं कथेसी’ति परिहारो वत्तब्बो अञ्ञेसु ईदिसेसु ठानेसु युत्तियेव गवेसितब्बा, न एकचिन्तिना भवितब्बन्ति.कतस्स पतिचयो’ति चतुसु सच्चेसु कतसोळसकिच्चस्स पतिचयो पुन वड्ढनं नथि.निब्बाहितब्बो’ति निब्बेठेतब्बो कथेतब्बो.पटिसल्लानन्ति कायिकचेतसिकपटिसल्लानकिरिया. अथतो पन पटिसल्लानट्ठाने लहितब्बा समाधिसतिसम्पजञ्ञादयो कुसला धम्मा पटिसल्लानं नाम.रक्खतीति सम्परायिक-अपायादिदुक्खतो रक्खति.
पटिसल्लानपञ्हो नवमो.
तं इद्धिबलन्ति तेन इद्धिबलेन लभितब्बकप्पकप्पावस्सट्ठानं.अन्तमसो अच्छरासङ्घातमत्तम्पीति सब्बन्तिमेन परिच्छेदेन अच्छरासङ्घातमत्तम्पि कालं पञ्चक्खधसङ्खातभवस्स पवत्तनं न वण्णेमि, अप्पवत्तननिब्बानमेव वण्णेमीति अधिप्पायो.
इद्धिबलकित्तनपञ्हो दसमो.
दसपञ्हपटिमण्डित-अट्ठमवग्गवण्णना समत्ता.
अभिञ्ञायाहं भिक्खवे धम्मं देसेमीति पञ्चक्खधा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिद्रियानि, नव हेतु, चत्तारो आहारा, सत्तवस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानीति-आदिना अभिविसेसेन सब्बञ्ञुतञाणेन जानिवा धम्मं देसेमि.अञ्ञं उत्तरिं…पे…सतन्ति खुद्दानुखुद्दकतो अञ्ञं उत्तरिं चतुपाराजिक - तेरस सङ्घादिसेस - तिंसनिस्सग्गिय - द्वानवुति - पाचित्तिय - चतुपाटिदेसनीय - सत्ताधिकरण -सिक्खापद - सङ्खातदियड्ढ - सिक्खापदसतं.तेहिपि न एकज्झकता’ति अत्तनो चित्तनिट्ठा एकन्तभावेन न कता.धम्मसण्ठितपरियायेनाति यञ्च तं आपत्तिं आपन्नो तञ्च यथाधम्मो कारेतब्बो’ति वुत्तधम्मसण्ठितिपरियायेन.
खुद्दानुखुद्दकसमूहननपञ्हो पठमो.
अनिच्चम्पन रूपन्ति विभज्जब्याकरणियो पञ्हो’ति अनिच्चं नामरूपं, किं. रूपमेवा?ति पुट्ठो अनिच्चं नामरूपम्पि अनिच्चा वेदना पी’ति-आदिना नयेन विभजिवा ब्याकातब्बो विभज्जब्याकरणीयो नामा’ति अथो.किन्नु खो चक्खुना सब्बं विजानातीति पुग्गलो सब्बं चक्खुना किं विजानातीति इमस्मिं पञ्हे केनापि पुट्ठो’कतमेन चक्खुना समन्तचक्खुना उदाहु मंसचक्खुना’ति वुत्ते’आमा’ति वत्तब्बो’ति अयं पञ्हो पटिपुच्छाब्याकरणीयो पञ्हो नामाति योजना.
मालुङ्क्यपुत्तपञ्हो दुतियो.
समुहतो भयहेतु अरहतो’ति भयहेतु अरहतो अरहन्तेन समूहतो.उन्नतावनता’ति सुखे उन्नतिठानवसेन उन्नता दुक्खे मङ्कुवसेन ओनताकुटिपुरिसे’ति पाकटपुरिसे.आहच्चपदन्ति भगवतो सब्बञ्ञुतञाणेन विसेसेवा वुत्तवचनं.
सब्बतसपञ्हो ततियो.
तेन तेसं पवत्तेना’ति तेसं परित्तानं तेजवन्तानं तेन पवत्तेन.विसं चिक्खस्सन्तो’ति विसं विनासयमानो.उद्धमधो आचयमानो’ति सरीरस्स उद्धं सुखं वड्ढयमानो.चोरानं उक्खित्तलगुळन्ती पोथकेसु लिखितं वेरिचोरानं उक्खत्तलगुळम्पीति पाठेन भवितब्बं. वेरिचोरेहि उक्खित्तमुग्गरं न सम्भवतीति अथो.आहारथं वा एरती’ति आहारकिच्चं samp±deti.सूचिकाया’ति उद्ध-vaman±b±dhena.दूरुपचारेना’ति दुट्ठपयुत्तेन कारणेन.सत्तानं रक्खनं महाराजा परित्तन्ति महाराज, परित्तं नाम सत्तानं रक्खन्तानं सत्तानं अनुरक्खनं होतीति योजना.अत्तना कतेन आरक्खं जनाती’ति कम्माचरणादितो पापपुग्गलो अत्तना कतेन दोसेन परित्तस्स रक्खनभावं जहति विनासेति.
पररित्तानुरक्खनपञ्हो चतुथो.
बुद्धबलतो च मारबलं बलवतरं न होती’ति योजना.
पञ्चसालगापञ्हो पञ्चमो.
तत्र अथन्तरं अथि’ति तथ तेसु द्वीसु वचनेसु. अथभेदो अथविसेसो अथि.’अन्तरं मज्झवथञ्च खणोकासो’पि हेतुसुव्यवधाने विना चेथ भेदे छिद्दे मनस्यपी’ति अभिधानसथे वुत्तं.सञ्ञाविमोक्खोति सञ्ञाय भावेन आपत्तिभावतो विमोक्खो सञ्ञविमोक्खो. सचित्तकापत्तीति अथो.नो सञ्ञाविमोक्खोति सञ्ञायाभावेन आपत्तिभावतो नो विमोक्खो, नसञ्ञाविमोक्खो, अचित्तकापत्तीति अथो.
पापाजानपञ्हो छट्ठो.
एतस्मिञ्च महाराज पञ्हे’ति एतस्मिं तया पुच्छितपञ्हे.एको अथो सावसेसो’ति’तथागतस्स खो आनद-एवं होती’ति-आदिवचनस्स एको अथो नरामिसपरिहरणसङ्खात-अथेन अवसेसेन सावसेसो.
गणपरिहरणपञ्हो सत्तमो.
कतेन आदानेन वाति कतेन दोसेन वा.
अभेज्जपरिसपञ्हो अट्ठमो.
अट्ठपञ्हवन्तो दुतियवग्गो.
सेट्ठो यमो’ति
‘यं देहसाधनापेक्खं निच्चकम्ममयं यमो
आगन्तुकसाधनं कम्ममनिच्चंनियमोभवे’.
अहिंसा सच्चमाधेय्यं ब्रह्मचारि अपरिग्गहो
निच्चं सरीरे साध्यत्ता यमो नामाति वुच्चरे’ति.
एवं वुत्तो सेट्ठो यमो.अग्गो नियमो’ति
सन्तोस मोन-सज्झाया किच्छापरो च भावना,
सयम्पाकवनवासा नियमानि च साधयतो’ति.
एवं वुत्तो अग्गो नियमो.तथ अहिंसा’ति इमिना करुणा वुत्ता. सच्चन्ति वचीसच्चञाणसच्चपरमथसच्चानि. आधेय्यन्ति आधेय्यवचनता ब्रह्मचारीति मेथुनविरति. अपरिग्गहोति मम इदन्ति परिग्गहिततण्हारहितभावो वुत्तो सन्तोसमोनसज्झाया’ति द्वादसविधसन्तोसा पापप्पवाहा न बुद्धवचन सज्झाया. किच्छापरोति इमिना धूतङ्गपरिहरणं भावना’ति परिकम्म भावनादयो तिस्सो भावना. सयम्पाकवने वासा’ति एथ इमस्मिं सयम्पाकेवने बुद्धसासने सयम्पाकविरति गहेतब्बा. आदि-आकारेनचाति. चारो’ति सेखिय वग्गानुरूपेनगामविहारेसु चारो.विहारो’ति समणसारुप्पेरियापथविहारो चेव दिब्बब्रह्म-अरियवसेन तिविधधम्मविहारो च.सयंमो’ति इद्रियसंयमो.