ततो सिनेरुस्स मत्थके पारिच्छत्तकमुले पण्डुकम्बलसिलासने अम्हाकं सत्थुनो पटिमं घनकोट्टिम रत्तसुवण्णमयं कारापेत्वा मातुदेवपामोक्ख दससहस्स चक्कवाळदेवतानं सत्तप्पकरणं अभिधम्मं देसनाकारेन निसीदापेसि. तस्स वीसतिनखा अक्खितलानं सेतट्ठानानि जातिफलिकमयानि. अङ्गुलियो सुवण्णमया हत्थपादतलानि च दन्तावरणानि च अक्खीनं रत्तट्ठानानि च जातिपवाळमयानि, केसमस्सुभमुकट्ठानानि इन्दनीलमयानि, समचत्तालीस दन्ता वजिरमया अहेसुं. उण्णलोमं पन सुवण्ण भित्तियं ठपितरजतबुब्बुळविलासं रजतमयं अहोसि. भगवतो अनवलोकित मुद्धनि मत्थके सत्तरतनमयं विचित्तकिंकिणिजालं परिक्खिपापेसि. मण्डपस्स अन्तो नवसतसहस्सग्घनकं मुत्ताकलापमोलम्बकं मनोरमं चेलवितानं बन्धापेत्वा मण्डपकोटियं मुत्ताजालं तदनन्तरं सत्त रतनविचित्तं किंकिणिजालं परिक्खिपापेसि.
अम्हाकं भगवतो मातुदेवपुत्तम्पि सत्तरतनेन कारापेसि. तथा एरावणविस्सकम्मदेवपुत्तादयो च सपरिवारो सक्को देवराजा च चत्तारो महाराजानो च पञ्चसिखदेवपुत्तादयो गन्धब्बदेवपुत्ता च सहम्पति महा ब्रह्मादयो महाब्रह्मनो च कारापेसि. वेस्सन्तरजातकं करोन्तो संजयमहाराजा फुसतीदेवी आदयो च मद्दीदेवी द्वे दारके च जूजकब्राह्मणादयो च कारापेसि. विधुर-सोणदत्त महानारदकस्सप-सुतसोम-सुप्पारक-सङ्खपालजातकादीनि च, धम्मचक्कप्पवत्तन-महासमयसुत्तादि देसनाकारो च, सुद्धोदनमहाराजा महामाया महापजापती गोतमी भद्दकच्चाना राहुलमातादेवी च राहुलकुमारो च छन्नञ्च कन्थकञ्च महाभिनिक्खमनं महाबोधिमण्डलं असीतिमहासावका कोसलमहाराजा अनाथपिण्डिकमहासेट्ठि चूळ-अनाथपिण्डिक-विसाखा सुप्पवासा च पच्छा चूळपिण्डपातिय तिस्सत्थेरञ्च अत्तानञ्च कारापेत्वा ते सब्बे धातु गब्भे पतिट्ठापेसि.

धातुगब्भवण्णणा समत्ता.

एवं धातुगब्भे पूजाविधानं सुविभत्तं सुमनोरमं कारापेत्वा थेरेन सद्धिं कथेसि: भन्ते धातुगब्भे मया कत्तब्बं निट्ठापितं. स्वे रोहिणीनक्खत्तेन धातु निधानं करिस्सामी. अय्या पन केसधातुयो गहेत्वा आगच्छन्तुति. तिस्सत्थेरस्स भारमकासि. थेरो तं सुत्वा भद्दकं महाराज, केसधातुयो विचिनित्वा आहरापेस्सामाति वत्वा अत्तनो सद्धिविहारिकं सिवत्थेरं पक्कोसापेत्वा आवुसो भूमिन्धरनागविमाने जयसेनो नाम नागराजा वसति. तस्स सन्तिके (केसधातुयो सन्ति.) तपुस्स भल्लिकानं द्वेभातिकवाणिजानं परिचरणकाले तेसं पमादं ञत्वा नागराजा द्वे केसधातुयो गहेत्वा नागभवने ठपेसि. त्वं ता धातुयो आहरित्वा रञ्ञो देहीति आणापेसि. थेरो तं वचनं सम्पटिच्छित्वा गतो.
ततो राजा अत्तनो भगिनिया सोमदेविया च भागिनेय्यस्स गिरि-अभयरञ्ञो च सासनं पेसेसि: स्वे धातुनिधानंकरिस्साम. तुम्हे सेनङ्गं गहेत्वा आगच्छथा’ति. लोणनगरे महानागरञ्ञो च सेरु नगरे सिवरञ्ञो च तथेव सासनं पेसेत्वा सयम्पि अत्तनो विजिते येन मय्हं हत्थतो अन्तमसो एककरीसमत्तम्पि लद्धं तदुपादाय सब्बेपि तुम्हे सद्धिं परिवारेन आगच्छथा’ति भेरिं चरापेसि. तं सुत्वा सोमनस्सप्पत्ता महाजना अत्तनो अत्तनो विभवानुरूपेन अलङ्कतपटियत्ता अगमिंसु. राजा पभाताय रत्तिया सब्बे सेनियो गन्धमालाधूपधजादयो गहेत्वा धातुनिधानं आगच्छन्तुति वत्वा भिक्खुसङ्घस्स महादानं दत्वा तिवीवरत्थाय महग्घवत्थादीनि दत्वा सयम्पि सब्बालङ्कारपतिमण्डितो नानग्गरसभोजनं भुञ्जित्वा उपोसथं अधिट्ठाय मणिकुण्डलमेखलानूपुर वलयादिविचित्तसब्बालङ्कारविभूसिताहि कोसेय्यादिसुखुमनानाविधविचित्तवत्थनिवत्थाहि नच्चगीतवादिततुरियभण्डगहित हत्थाहि देवच्छरापटिभागनाटकित्थीहि परिवारितो वुत्तप्पकारेहि सद्धिं चेतियट्ठानं गन्त्वा महाभिक्खुसङ्घं वन्दित्वा अट्ठासि.
ततो सोमनगरे गिरि-अभयराजा’पि सब्बे नागरा अत्तनो अत्तनो विभवानुरूपेन धातुनिधानट्ठानं आगच्छन्तुति नगरे भेरिं चरापेत्वा सयं सब्बालङ्कारपतिमण्डितो सुसज्जित-अमच्चगणपरिवारितो निक्खमि. सोम देवीपि सीसं नहात्वा अहतवत्थनिवत्था सब्बालङ्कारपतिमण्डिता देवच्छरा विय अत्तनो परिवारा पञ्चसतकुमारियो नीलवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा पुण्णघटे गाहापेत्वा तासं अनन्तरा पञ्चसतकुमारियो पीतवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा पूजाभण्डानि गाहापेत्वा, तासं अनन्तरा पञ्चसत कुमारियो रत्तवत्थेहि परिदहापेत्वा तथेव. अलङ्कारेत्वा विचित्रपुप्फपूरितमञ्जुसायो गाहापेत्वा तासं अनन्तरा पञ्चसतकुमारियो सेतवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा धूम कटच्छुके गाहापेत्वा एवं पूजाविधानं संविदहित्वा परिवारेन चेतिङ्गणं गन्त्वा महाभिक्खुसङ्घं पञ्चपतिट्ठितेन वन्दित्वा गन्धमालादीहि पूजं कत्वा अत्तनो सामिना गिरि-अभयराजेन सद्धिं एकपस्से ठीता.
लोणनगरे महानागराजा’पि सब्बालङ्कारेहि पतिमण्डितो सब्बाभरणेहि सुसज्जीत-अमच्चमण्डलपरिवुतो नच्चगीततुरीयानि पग्गण्हापयमानो गन्धमाला धूमकटच्छु गाहापेत्वा चेतियट्ठानं आगन्त्वा भिक्खुसङ्घं वन्दित्वा एकमन्तं अट्ठासि.
सेरुनगरे सिवराजा’पि अत्तानं सब्बालङ्कारेहि अलङ्करित्वा महन्तेन परिवारेन पूजाविधानं गाहापेत्वा चेतियट्ठानं आगन्त्वा महाभिक्खुसङ्घं वन्दित्वा एकमन्तं अट्ठासि. राजपरिसा अत्तनो विभवानुरूपेन वत्थालङ्कारेहि चन्दन मालादीहि च सोभमाना नलाटे मुत्ताकलापमोलम्बक विचित्तसुवण्णपट्टानि बन्धित्वा हत्थाभरणादि अनेकाभरणेहि दिब्बपरिसा विय सुमण्डितपसाधिता वेसानुरूपानि विविधावुधानि गहेत्वा एकपस्से ठीता. सीहव्यग्घदीपिचम्मेहि पसाधितसुवण्णालङ्कारसुवण्णधजहेमजालसञ्छन्ने रथ वरे च सब्बालङ्कारविभुसिता रथिका आरुय्ह एकपस्से ठीता. ब्राह्मणपुत्तादयो मण्डितचम्मे पारुपित्वा उपसोभयमाना एकपस्से ठीता. बहु अमच्चा अत्तनो अत्तनो वेसानुरूपेन महग्घवत्थाभरणविभूसिता सपरिवारा एकपस्से ठीता. गन्धोदक पूरित दक्खिणावत्त सङ्खं गहेत्वा उपवीतसुत्तं एकंसं करित्वा ब्राह्मणवेठनं वेठेत्वा पुरोहितब्राह्मणा महन्तेन परिवारेन पूजाविधानं गाहापेत्वा चेतियट्ठानं आगन्त्वा महाभिक्खुसङ्घं वन्दित्वा जयघोसं सावेन्ता एवमाहंसु:
खेमं सुभिक्खं भवतु निच्चं जनपदं सिवं;
सस्सानि समुप्पज्जन्तु रञ्ञो एवं जया सियुं.
अवसेसा महाजना एवमाहंसु: समुद्दपरियन्तं हि महिं सागरकुण्डलं वसुन्धरं आवसतु अमच्चपरिवारितो. एवं वत्वा: अम्हाकं अय्यो काकवण्णतिस्सो महा राजा सदेवके लोके एकपुग्गलस्स लोकनाथस्सनलाटधातुं पतिट्ठापेती’ति अत्तनो अत्तनो विभवानुरूपेन सुमण्डितपसाधिता. खुज्जवामनकादयो’पि सब्बे जना पूजाभण्डानि गहेत्वा साधुकारं ददमाना अट्ठंसु. इमस्मिं चेतियट्ठाने रासीभूता परिसा एवं वेदितब्बा: खत्तिया ब्राह्मणा वेस्सा नेगमा च समागता पुप्फादिगहिता सब्बे अलङ्कारविभूसिता.
गणना वीतिवत्ता ते अनेके च महाजना;
समुद्दो पत्थरन्तोव खत्तिया समुपागता.
अलङ्कतो महाराजा सराजपरिवारितो;
देवराजा यथा सक्को अट्ठासि चेतियङ्गणे.
साधुवादेन सत्तानं पञ्चङ्गतुरियेहि च;
हत्थस्सरथसद्देन समाकिण्णं महीतलं.
ततो चूळपिण्डपातियतिस्सत्थेरो अत्तनो सद्धिविहारीके पञ्चसत खीणासवे परिवारेत्वा चेतियट्ठानमेव आगतो. महासागलत्थेरो’पि पञ्चसत खीणासवे परिवारेत्वा चेतियट्ठानमेव आगतो. महिन्दत्थेरो’पि अत्तनो सावके सट्ठिमत्ते खिणासवे गहेत्वा चेतियट्ठानमेव आगतो. इति इमिना नियामेनेव एको द्वे तयो चत्तारो पञ्च खीणासवा आगच्छन्ता सत्त सहस्समत्ता अहेसुं. ततो चूळपिण्डपातियतिस्सत्थेरो एत्तके भिक्खू परिवारेत्वा चेतियङ्गणे निसीदी. ततो राजा आगन्त्वा पञ्चपतिट्ठितेन वन्दित्वा थेरेन सद्धिं कथेसि: केसधातु कुतो लभिस्साम अय्या’ति. तस्मिं खणे तिस्सत्थेरो अत्तनो सद्धिविहारिकं सिवत्थेरं ओलोकेसि. सो ओलोकितक्खणेयेव निसिन्नट्ठानतो उट्ठाय चीवरं पारुपित्वा महाभिक्खुसङ्घं वन्दित्वा छळभिञ्ञो महाखीणासवो चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय पथवियं निमुज्जित्वा भुमिन्धरनागविमाने पातुरहोसि.
(सुत्वास्स सिवथेरो च वसिप्पत्तो विसारदो;
पाकटो अभवि नागनगरं पुरतो खणे.)
तस्मिं खो पन समये जयसेनो नागराजा अत्तनो भागिनेय्यं द्विकोटिमत्ते नागे परिवारेत्वा महा यसं अनुभवमानं निसिन्नं इङ्गितसञ्ञं दत्वा थेरं दुरतोव आगच्छन्तं दिस्वा चिन्तेसि: इमस्मिं नागभवने समणेहि कत्तब्बकिच्चं नत्थी. निस्संसयं केसधातुं निस्साय आगतो भविस्सतीति उट्ठाय धातुघरं पविसित्वा धातुकरण्डकं गिलित्वा किञ्चि अजानन्तो विय निसीदि. तस्मिं काले थेरो तस्स सन्तिकं अगमासि. नागराजा पच्चुग्गन्त्वा पटिसन्थारं करोन्तो थेरेन सद्धिं कथेसि. कस्मा अय्यो आगतो’ति वुत्ते evam±hä तिलोकनाथस्स अम्हाकं सम्बुद्धस्स केसधातूनं अत्थाय आगतो, तुय्हं सन्तिके ठपितकेसधातुयो पपञ्चं अकत्वा मय्हं देहि, तेयेव सन्धाय उपज्झायेन पेसितोम्ही’ति वुत्ते अम्हाकं सम्मा सम्बुद्धस्स केसधातुयो मम सन्तिके नत्थी’ति आह. थेरो धातुकरण्डकं गिलितभावं ञत्वा गण्हामि महाराजा केसधातुयो’ति वुत्ते आम पस्सन्तो गहेत्वा गच्छाहीति आह. एवं तयो वारे पटिञ्ञं गहेत्वा तथेव ठीतो:
इद्धिया मापयित्वान ततो सो सुखुमं करं,
पवेसेत्वा मुखे तस्स गण्ही धातुकरण्डकं;
नागालयाभिनिक्खमि तिट्ठ नागा’ति भासिय.
तस्मिं खणे जयसेनो नागराजा समणं वञ्चेत्वा पेसितोम्ही’ति वत्वा तस्स गतकाले धातुकरण्डकं ओलोकेत्वा धातु अपस्सित्वा समणेन नासितोम्ही’ति द्वे हत्थे उक्खिपित्वा ठपेत्वा अत्तनो सकलनागभवनं एक कोलाहलं कत्वा महन्तेन सद्देन परिदेवन्तो: अम्हाकं चक्खुनि उप्पाटेत्वा गतो विय सदेवकस्स लोकस्स पतिट्ठानभूतस्स सम्मासम्बुद्धस्स केसधातुयो अपायदुक्खतो अमुञ्चन्तानं अम्हाकं अभिभवित्वा धातुयो गहेत्वा गतसमणं अनुबन्धित्वा गण्हिस्सामा’ति द्वेकोटिमत्ते नागे गहेत्वा अत्तनो भागिनेय्येन सद्धिं तस्स पिट्ठितो पिट्ठितो अनुबन्धित्वा आकासं उग्गच्छिं (सु). तस्मिं खणे पन सिवत्थेरो अकासतो ओतरित्वा पथवियं पाविसि. पुन तेपि पथवियं पविसिंसु. एवं थेरो तेहि सद्धिं उम्मुज्ज निमुज्जं करोन्तो पाटिहारियं दस्सेत्वा सेरुनगरस्स नातिदूरे पिट्ठिपासाणे उग्गञ्जि. तत्थेव ते संवेजेत्वा चेतियङ्गणे महाभिक्खुसङ्घस्स पुरतो पाकटो अहोसि. नागा तं गहेतुं असक्कोन्ता महन्तेन सद्देन रवं पतिरवं दत्वा. इतो पट्ठाय नट्ठम्हा’ति तस्मिं पिट्ठि पासाणे सब्बे समागमं कत्वा महासद्देन परिदेविंसु: नट्ठम्भा वत भो’ति. ततो पट्ठाय सो पिट्ठिपासाणो नागानं रवं पतिरवं दत्वा परिदेवितहावेन नागगल्लं नाम अहोसि.
नागो थेरस्स पिट्ठितोयेव अनुबन्धित्वा चेतियङ्गणं गन्त्वा राजानं evam±hä देव, एसो भिक्खु मया अदिन्नधातु गहेत्वा आगतो’ति. तं सुत्वा राजा: सच्चं किर अय्य नागस्स वचनन्ति वुत्ते नहेव महाराज, इमिना दिन्नं एव धातुं अग्गहेसिन्ति वुत्ते: नागो तव सक्खिं देहीति आह. थेरो तस्स भागिन्यें समणुप्पल नागराजानं सक्खिं अकासि. राजा तस्स भागिनेय्यस्स सब्बवचनं सुत्वा सद्दहि. तस्मिं काले दुक्खाभिभूतो नागराजा गन्त्वा बहि ठीतो. ततो पट्ठाय सो नागराजा बहि हुत्वा निसिन्नत्ता बहिनागराजा नाम अहोसि. तस्स पन भागिनेय्यं अन्तो चेतियङ्गणे निसीदापेसि. इमस्स पन चेतियस्स आरक्खं गहितनागा कथेतब्बा. सुमननागरञ्ञो परिवारा छकोटिमत्ता नागा, जयसेनस्स परिवारा कोटिसतमत्ता नागा, समणुप्पलनागरञ्ञो परिवारा द्विकोटिमत्ता नागा अहेसुं. सब्बे धातुया आरक्खं गण्हिंसु. राजा थेरस्स हत्थतो केसधातुं गहेत्वा रतनचङेगाटके ठपेत्वा महिन्दस्स नाम अमच्चस्स अदासि. तस्मिं समागमे तिपिटकमहाफुस्सदेवत्थेरस्स सद्धिविहारिका पटिसम्भिदप्पत्ता चत्तारो सामणेरा अहेसुं. तेसु एको मलय राजपुत्तो सुमनसामणेरो नाम, एको सेरुनगरे सिवराजभागिनेय्यस्स पुत्तो उत्तर सामणेरो नाम. एको महागामे मालाकारपुत्तो चुन्द सामणेरो नाम एको महागामे एकस्स कुटुम्बिकस्स पुत्तो महाकस्सपसामणेरो नाम, इमे चत्तारो सामणेरा अज्ज काकवण्णतिस्समहाराजा महाचेतिये धातु निधानं करिस्सति, मयं हिमवन्तं गन्त्वा सुकुसुमानि आहरिस्सामाति थेरं वन्दित्वा आकासतो हिमवन्तं गन्त्वा चम्पकनागसललादयो पूजनीयमालं गहेत्वा तावतिंसदेव लोकं गता.