तस्मिं काले सक्को देवराजा सब्बाभरणपतिमण्डितो द्विसु देवलोकेसु देवतायो गहेत्वा एरावणहत्थीक्खन्धमारुय्ह अड्ढतेय्यकोटिदेवच्छरापरिवारितो सुदस्सनमहा वीथियं विचरन्तो सवङ्गोटके ते चत्तारो सामणेरे दुरतोव आगच्छन्ते दिस्वा हत्थीक्खन्धतो ओरुय्ह पञ्च पतिट्ठितेन वन्दित्वा तेसं हत्थे मालाचङ्गोटके दिस्वा: किं अय्या तुम्हाकं हत्थे’ति पुच्छि. तं सुत्वा सामणेरा महाराज, किं त्वं न जानासि. लङ्कायं काकवण्णतिस्स महाराजा दसबलस्स नलाटधातुं गहेत्वा महावालुकगङगाय दक्खिणपस्से सेरु नाम दहस्स अन्ते वराह नाम सोण्डिमत्थके चेतियं कारापेतुं तुम्हाकं नियोगेन विस्सकम्मदेवपुत्तेन निम्मितइट्ठकानि गहेत्वा चेतियं कारापेत्वा अज्ज धातुनिधानं करोति. तत्थ पूजनत्थाय हिमवन्ततो आनीतपुप्फमिदन्ति वत्वा इतोपि कुसुमं गहेतुं आगतम्हा’ति वदिंसु. सक्को तेसं वचनं सुत्वा: अय्य तुम्हाकं हत्थे पुप्फानि चूळामणिचेतिये पुजेत्वा अम्हाकं उय्यानतो पुप्फानि गहेत्वा गच्छथाति वत्वा तेहि सद्धिं गन्त्वा तेसं पुप्फेहि चूळामणिचेतियं पूजेसि. ततो पपञ्चं न भवितब्बन्ति सक्कस्स निवेदेसुं. तं सुत्वा सक्को सामणेरानं पञ्चमहा-उय्यानतो पारिच्छत्त-कोविळारादीनि पुप्फानि च चन्दनचुण्णञ्च गहेत्वा दापेसि. सामणेरा पुप्फानि गहेत्वा देवलोकतो ओतरित्वा हिमवन्तं पविसित्वा सुवण्णमणिपब्बते सन्तच्छायाय नसीदित्वा दिवाविहारं कत्वा नक्खत्तवेलाय सम्पत्ताय मणी गवेसमाना चत्तारो मणयो अद्दसंसु. तेसं एको इन्दनीलमणी, एको पहस्सरजोतिरङ्ग मणी, एको वेलुरियमणि, एको मसारगल्लमणि, चत्तारो मणयो च दिब्बपुप्फानि च गहेत्वा थेरानं दस्सेसुं. थेरो: महाराज, इमे सामणेरा पारिच्छत्तककोविळारादीनि पुप्फानि च चन्दनचुण्णञ्च चत्तारो मणयो च गहेत्वा आगता’ति रञ्ञो आरोचेसुं. राजा तं सुत्वा सोमनस्सजातो सामणेरे पञ्च पतिट्ठीतेन वन्दित्वा तेसमाहतमणयो गहेत्वा महानन्द नाम अमच्चस्स दत्वा थेरेही सद्धिं महन्तेन परिवारेन चेतियङ्गणं गन्त्वा मणिकरण्डकेन धातुं गहेत्वा अत्तनो सीसे धातुं ठपेत्वा उपरि सेतच्छत्तं कारापेत्वा चेतियं तिक्खत्तुं पदक्खिणं कत्वा पाचीनद्वारे ठीतो: अयं दसबलस्स नलाटधातु अम्हेहि कारापिताय बुद्धपटिमाय नलाटे उण्णलोमाकारं हुत्वा पतिट्ठहतूति अधिट्ठासि. तस्स चिन्तितक्खणेयेव धातु करण्डतो नभमुग्गन्त्वा आकासे सत्ततालप्पमाणे ठत्वा छब्बण्ण रंसियो विस्सज्जेसि. ता रंसियो कुटेन आसिञ्चमानविलीन सुवण्णं विय अन्तलिक्खतो निक्खन्तसुवण्णरसधारा विय सकललङ्कादीपं रंसिजालेहि एकोभासं कत्वा गण्हिंसु. तस्मिं काले यमकपाटिहारियसदिसं पाटिहारियं अहोसि. महाकारुणिकस्स भगवतो अदिट्ठपुब्बं पाटिहारियं दिस्वा महाजना तथागतस्स रूपकायं पच्चक्खभुता विय अहेसुं.
अदिट्ठपुब्बं सत्थुस्स पाटिहीरं महाजना;
दिस्वा पीतिपरा जाता पसादमज्झगुं जिने.
पूजेसुं गन्धमालञ्च अलङ्कारं सकं सकं;
सब्बे वन्दिंसु सिरसा-चेतियं ईदिसं वरं.
तस्मिं समागमे एको पण्डितपुरिसो जिनं thomento evam±hä
निब्बुतस्सापि बुद्धस्स यसो भवति ईदिसो;
ठीतस्स लोकनाथस्स कीदिसा आसि सम्पदा.
अनुभावमिदं सब्बं पुञ्ञेनेव महेसिनो;
करेय्य ञत्वा पुञ्ञं तं पत्थेन्तो बोधिमुत्तमं.
तस्मिं काले नानारतनविचित्तं अनेकालङ्कारपतिमण्डितं महारहं समुस्सितधजपताकं नानाविधकुसुमसमाकिण्णं अनेकपूजाविधानं गहेत्वा मनुस्सा छणवेसं गण्हिंसु. अनेकविधतुरियसङ्घुट्टं अहोसि. तस्मिं खणे देवतायो पुप्फवस्सं वस्सापेन्ति. महानुभावसम्पन्ना नागा पूजं करोन्ति. एवं सब्बे देवा नागा मनुस्सा साधुकारं देन्ति, अप्फोटेन्ति, वेलुक्खेपं करोन्ति, हत्थीनो कुञ्चनादं नदन्ति. अस्सा तुट्ठिरवं रवन्ति, बहलघन महापथवी याव उदकपरियन्तं कम्पि. दिसासु विज्जुल्लता निच्छरिंसु. सकललङ्कादीपे सुमनकूटादयो महानगा कुसुमगणसमाकिण्णा अहेसुं. सब्बे जलासया पञ्चविध पदुमसञ्छन्ता, देवतानमन्तरे मनुस्सा, मनुस्सानं अन्तरे यक्खनागसुपण्णादयो च अहेसुं. भिक्खुभिक्खुनी-उपासक उपासिका अपरिमाणा अहेसुं. महन्तेन साधुकारेन महा निग्घोसेन सकललङ्कादीपे तिब्बवाताभिहतसमुद्दो विय एकनिन्नादं एकनिग्घोसं अहोसि. इमिना पूजाविधानेन पसादकभूतमहाजनकायमज्झे धातु पाटिहारियं दस्सेत्वा आकासतो ओतरित्वा बुद्धपटिमाय नलाटे पुण्णचन्दसस्सिरीकं अभिभवन्तमिव विरोचमाना patiµµh±si.राजा महानन्दनामकस्स अमच्चस्स हत्थतो केसधातुं गहेत्वा विहारदेविया दत्वा त्वं इमा केसधातुयो दसबलस्स अनवलोकित मत्थके पतिट्ठापेही’ति आह. सा केसधातुयो गहेत्वा तत्थेव पतिट्ठहन्तु’ति अधिट्ठानं अकासि. तस्मिं खणे केसधातुयो करण्डतो नभं उग्गन्त्वा मयूरगीवसंकासनीलरंसियो विस्सज्जेन्ती आकासतो ओतरित्वा बुद्धपटिमाय उत्तमङ्गे सिरस्मिं पतिट्ठहिंसु. ततो राजा थेरेन सद्धिं धातुगब्भं पविसित्वा दिब्बचन्दनचुण्णसमाकिण्णं पारिच्छत्तककोविळारादि सुगन्धपुप्फसन्थरं वियूहित्वा पभासमुदयसमाकिण्णे चत्तारो मणि पासाणे ठपेसि. तेसं आलोकाभिभूतो धातुगब्भो अतिविय विरोचित्थ. सब्बनाटकित्थीयो अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा धातुगब्भेयेव पूजेसुं. ततो राजा धातुनिधानं कत्वा बुद्धरूपस्स पादतले सीसं ठपेत्वा निपन्नो एवं परिदेवि; मय्हं पितुपितामहपरम्परागताधातु अज्ज आदिं कत्वा इतो पट्ठाय वियोगा जाता अहं दानि तुम्हाकं अतिचिरं (ठीता) रमणीया रोहणजनपदा आहरित्वा इमस्मिं ठाने पतिट्ठापेसिन्ति वत्वा सिनेरु मुद्धनि समुज्जलमहापदीपो विय तुम्हे इधेव ठीता. इदानि न गमिस्साम मयं खमथ भगवा’ति परिदेवमानो धातु गब्भेयेव पतित्वा ±hä
अहो वियोगं दुक्खं मे एता बाधेन्ति धातुयो;
वत्वा सो परिदेवन्तो धातुगब्भे सयी तदा.
मरिस्सामि नो गमिस्सं अय्यं हित्वा इधेव’हं;
दुल्लभं दस्सनं तस्स संसारे चरतो ममा’ति.
वत्वा परिदेवन्तो निपज्जि. तस्स पन भिक्खुसङ्घस्स अन्तरे सहदेवो नाम थेरो राजानं धातुगब्भे रोदमानं निपन्नं दिस्वा किमज्झासयो एतस्सा’ति चेतोपरियञाणेन समन्ताहरित्वा इध निपन्नो मरिस्सामी’ति निपन्नभावं जानित्वा इद्धिया संसरं पियरूपं मापेत्वा धातुगब्भतो तं बहि अकासि.
(इद्धिया सो वसिपत्तो छळभिञ्ञो विसारदो;
तं खणञ्ञेव सप्पञ्ञो राजानं तं बहिं अका.)
ततो पठमानीतजोतिरङ्ग पासाणं धातुगब्भस्स उपरि वितानं विय ठपेत्वा अरहन्ता: धातुगब्भो समन्ततो चतुरस्समञ्चं विय एकघनो होतु. धातु गब्भे गन्धा मा सुस्सन्तु, पुप्फानि मा मिलायन्तु, रतनानि मा विवण्णा होन्तु, पूजनीयभण्डानि मा नस्सन्तु, पच्चत्थिकपच्चामित्तानं ओकासो वा विवरो वा मा होतु’ति अधिट्ठहिंसु. ततो राजा धातुयो महन्तं पूजं कत्वा मङ्गलचेतिये चतुरस्सकोट्ठकं अतिमनोरमं छत्तकम्मञ्च केलासकूटं विय सुधाकम्मञ्च वालुकपादतो पट्ठाय सब्बञ्च कत्तब्बं कम्मं निट्ठापेसि. सो पन सेत निम्मलचन्दरंसि विय उदकबुब्बुळकेलासकूटपटिभागोछत्तधरो अचलप्पतिट्ठितो सुजनप्पसादको अञ्ञतित्थीय मद्दनकरो मङ्गलथूपो विरोचित्थ.
विलासमानो अट्ठासि तोसयन्तो महाजने;
मङ्गलकेलासथूपो अचलो सुप्पतिट्ठितो.
सुजनप्पसादनकरो तित्थियदिट्ठिमद्दनो;
भवि सद्धाकरो सेट्ठो सब्बजनपसादको.
चेतियो पवरो लोके महाजननिसेवितो;
धजपुप्फसमाकिण्णो सदा पूजारहो भवि.
बहू जना समागम्म नाना देसा समागता;
पूजेसुं तं महाथूपं सब्बदापि अतन्दिता.
¿दिसो पतिरूपवासो सो देसो दुल्लभो भवे;
अप्पमत्ता सदा सन्ता विनाथ कुसलं बहुन्ति.
राजा कप्पासिकसुखुमवत्थेन महारहं चेतियं वेठेत्वा, सिरिवड्ढनं नाम महाबोधिं पतिट्ठपेत्वा तत्थ बोधिघरञ्च कारापेत्वा तिभूमकं उपोसथागारं कारापेत्वा रत्तिट्ठान दिवाट्ठानादीनि कत्वा सब्बं विहारे कत्तब्बं कारेसि. एत्तकं कारापेत्वा विहारं दक्खिणोदकं दस्सामी’ति चिन्तेत्वा असीतिसहस्समत्तानं भिक्खूनं सत्तदिवसानि नानाविध सूपव्यञ्जनेहि महादानं दत्वा सत्तमे दिवसे महाभिक्खु सङ्घस्स तिचीवरत्थाय वत्थानि दापेत्वा पातोव पातरासभत्तं भुञ्जित्वा थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठीतो evam±hä अय्या, चातुद्दसिके महाभिक्खुसङ्घस्स दक्खिणं दातुमिच्छामी’ति. सो पनायस्मा एवमाह; उपकट्ठ पुण्णमायं उपोसथदिवसे अस्सयुजनक्खत्तेन दक्खिणं धातुं भद्दकन्ति. सो थेरस्स वचनं सुत्वा पञ्चपतिट्ठितेन थेरं वन्दित्वा सोमनगरे अत्तनो भगिनिं देविं कथेसि: भगिनि, दसबलस्स नलाटधातुं निदहित्वा मङ्गलमहाचेतियानुरूपं पासादं अलङ्कतद्वारट्टालकतोरणं सेत वत्थ अनेकधजसमाकिण्णं विहारञ्च कारापेत्वा दक्खिणं दस्सामी’ति अय्यस्स कथेसिं. सो पनायस्मा; उपकट्ठ पुण्णमाय उपोसथदिवसे दातुं युत्तन्ति आहा’ति. देव, किं कथेसि, अय्यस्स कथीतनियामेनेव उपकट्ठ पुण्णमाय उपोसथदिवसे दक्खिणं देही’ति आह. सो तस्सा कथं सुत्वा सोमनस्सपत्तो साधु भद्दे’ति सम्पटिच्छित्वा सोमनगरे विहरन्तो, उपकट्ठ पुण्णमाय उपोसथे सम्पत्तेयेव अज्जुपोसथो’ति ञत्वा गिरि-अभयं पक्कोसापेत्वा, तात स्वे दक्खिणं दातब्बं त्वं सेनङ्गं अलङ्करित्वा स्वे अम्हेहि सद्धिं एही’ति वत्वा सेरुनगरे सिवरञ्ञो लोणनगरे महानागरञ्ञो पण्णं पहिणी. स्वे तुम्हाकं हत्थि-अस्सरथपत्तादीनि सुवण्णालङ्कारेहि अलङ्करित्वा स्वे अम्हेहि सद्धिं छण वेसं गाहापेत्वा अय्यस्स तिस्सत्थेरस्स दक्खिणं दीयमानं समोसरन्तुति. ते पन राजानो सासनं सुत्वा अत्तनो अत्तनो विभवानुरूपेन हत्थि-अस्सरथपत्तादीनि अलङ्करित्वा गन्धपञ्चङ्गुलिकं दत्वा सुवण्णमालादीनि पिलन्धापेत्वा महा गोणेपि तथेव अलङ्करित्वा सिङ्गेसु सुवण्णकञ्चुकं (पटि) मुञ्चापेत्वा अमच्चगहपति-ब्राह्मणपुत्त-अजगोपक-खुज्जवामनक-सेनापति-आदयो च विचित्तवत्थानि निवासेत्वा नानाविधविलेपनानि विलिम्पेत्वा आगन्त्वा रञ्ञो दस्सयिंसु. राजापि चतुरङ्गिनिया सेनाय परिवुतो अलङ्कतहत्थिक्खन्धं आरुहि. सेसराजानो च अत्तनो अत्तनो सेनङ्गेहि परिवारेत्वा हत्थिक्खन्धे निसीदित्वा राजानं मज्झे कत्वा वामदक्खिणपस्सतो नमस्समाना निक्खमिंसु. तस्स पन गमनं अजातसत्तुनो तथागतस्स दस्सनत्थाय जीवकम्बवनगमनं विय तिंसयोजनप्पमाणं एरावणहत्थिक्खन्धं आरुहित्वा द्वीसु देवलोकेसु देवेहि परिवारेत्वा सक्कस्स देवानमिन्दस्स नन्दनवनगमनकालो विय च अहोसि. सो वड्ढमासकच्छायाय सम्पत्ताय सोमनगरतो निक्खमित्वा सेरुदहस्स अन्ते नानाविध अलङ्कतपटियत्तनाटकित्थीनं पञ्चङ्गिकतुरियं पग्गण्हापयमानो अट्ठासि. महापथवी भिज्जमाना विय पब्बता परिवत्तमाना विय महासमुद्दो (थलं) अवत्थरित्वा भिज्जमानकालो विय च अहोसि. ब्राह्मणा जयमुखमङ्गलिका सोत्थि वचनं वदिंसु. सब्बालङ्कारपतिमण्डिता नाटकित्थियो पञ्चङ्गिकतुरियं पवत्तयिंसु. महाजनो वेलुक्खेपसहस्सानि पवत्तेसि. ततो राजा बहू गन्धदीपधूपादयो गाहापेत्वा उट्ठाय सेनाय परिवुतो थेरस्स वसनट्ठानं पविसित्वा थेरं वन्दित्वा निसिन्नो ±hä अय्य राजानो च सम्पिण्डित्वा दक्खिणोदकस्स दीयमानस्स कालो’ति. थेरो तस्स कथं सुत्वा भद्दकं महाराजा’ति सम्पटिच्छि. तस्मिं दक्खिणोदकस्स दानदिवसे नानाविधविचित्तमणिदण्डकेसु नानाविध धजपताकादीनि बन्धापेत्वा समुस्सितानि अहेसुं. पुरिमादी दिसासु मनुञ्ञवाता वायिंसु. तथा महारंसिजालसमुज्जलितो सहस्सरंसिभाकरो अत्थङ्गतो अहोसि. विप्फुरितकिरणरजधूमराहु-अब्भादीहि उपरोधेहि विरहितो तारागणपरिवुतो पुण्णचन्दो समुज्जलरजतमयं आदासमण्डलं विय पाचीनदिसतो समुग्गतो. तस्मिं खणे दण्डदीपिकादयो समुज्जलापेसुं. महामङ्गलचेतियं पन जातिसुमनमालादामेन परिक्खिपित्वा एकमालागुणं विय अलङ्करि. यथा तारागणपरिवुतो पुण्णचन्दो तथा पदीपमालालङ्कतो महाचेतियो अतिविय विरोचति. सकल लङ्कादीपे पन सब्बे रुक्खापि विचित्तधजेन अलङ्कता विय अकालफलपल्लवेहि विचित्ता अहेसुं. महासमुद्दलोणसागरादयो’पि पञ्चविधपदुमसञ्छन्ना अहेसुं.
विचित्रवत्थाभरणेहि सब्बे,
अलङ्कता देवसमानवण्णा;
अनेकसङ्ख्या सुमना पतीता,
जना समन्ता परिवारयिंसु.
सब्बेव उज्जलापेसुं दण्डदीपं मनोरमं;
सकलम्पि इदं दीपं आसि ओभासितं तदा.
तारागणसमाकिण्णो पुण्णचन्दोव जोतयी;
सारदे नभमज्झम्हि ठितो रुचिररंसिया.
तथा अयं थूपवरो सुप्पभासो अलङ्कतो;
मालापदीपमज्झम्हि भाति भुतिलकुत्तमो.
सब्बे’पि पादपा अस्स लङ्कादीपस्स सब्बसो;
धजेहि’व समाकिण्णा आसुं पुप्फफलन्ददा.
सचेतना यथा सब्बे अका पूजं अका तदा;
तथा अचेतना सब्बे अका पूजं अनप्पकं.
येभुय्येन भुमट्ठे देवे उपादाय याव अकणिट्ठका देवा ब्रह्मा दिब्बमालापारिच्छत्तककोविळारचन्दनचुण्णं गहेत्वा आगतादेवाति वा मनुस्साति वा जानितुं असक्कोन्ति. उक्कट्ठमहासमागमो अहोसि. तस्मिम्पि दिवसे महापथवि आकासयुगन्धरचक्कवाळपब्बतुत्तमादयो कम्पिंसु. तं दिस्वा राजा अतिविय सोमनस्सप्पत्तो थेरे च अवसेस महामत्तादयो सन्निपातेत्वा नाटकादयो च गहेत्वा, इदानेवाहं विहारदक्खिणं दस्सामि’ति चेतियङ्गणं अगमासि. थेरोपि भिक्खुसङ्घं गहेत्वा चेतियङ्गणे अलङ्कतमण्डपे निसीदि. राजा वासितगन्धोदकसुवण्णभिङ्कारं गहेत्वा उदकं थेरस्स हत्थे आसिञ्चित्वा दक्खिणं अदासि. दत्वा च पन एवमाह; अय्या एसा धातु मय्हं पितामहवंसेन आगता. इदानि अम्हाकं अतिरुचिररमणिया रोहणजनपदा आहरित्वा सुवण्णेन धातुगब्भं, सत्तरतनेन धातुमण्डपं कारापेत्वा तस्मिं सुवण्णमयं बुद्धपटिमं निसीदापेत्वा अम्हाकं दसबलस्स नलाटधातुं निदहित्वा अय्यस्स चीवरादीनमत्थाय इदानि सोळसगामवरानि दस्सामि’ति गामवरानि दत्वा समन्ततो तिगावुतप्पमाणे सेरुदहे भेरिं चरापेत्वा आरामिकं कत्वा ±hä भन्ते, तुम्हाकं मया दिन्नसोळसगामं अज्जेव गन्तब्बं. गन्त्वा च पन अज्जेव परिग्गहं करोथाति वत्वा तत्थेव वासुपगतो पुन दिवसे समागन्त्वा सत्ताहं महादानं दत्वा सत्तमे दिवसे महाभिक्खुसङ्घस्स तीचीवरप्पहोनकसाटकं पणीतं भोजनं दत्वा थेरस्स सन्तिकं आगतो, अय्य विहारे कत्तब्बं अपरिहापेत्वा मया कतं, गेहं गमिस्सामीति (निवेदेसि). थेरो तस्स कथं सुत्वा साधु महाराजाति सम्पटिच्छि. सो पन चेतियस्स पूजनत्थाय पुप्फारामं कारापेत्वा मालाकारानं परिब्बयं दापेसि. तथा भेरिवादकनाटकानम्पि विहारसीमन्ते सुवण्णनङ्गलेन परिच्छिन्दित्वा आरामिकानम्पि गामं कारापेसि. भिक्खुसङ्घस्स वेय्यावच्चत्थाय अत्तनो सन्तिके पञ्चसत-अमच्चधीतरो तत्तके अमच्चपुत्ते दासदासियो च दत्वा परिब्बयत्थाय तेसं तेसं पञ्चसतसहस्सकहापणे च दापेसि. भिक्खुसङ्घस्स च धातुपुजनत्थाय सोळससहस्सं कहापणं दापेसि. ततो गिरि-अभयं पक्कोसापेत्वा, तात तुम्हे इधेव निच्चं वसथ. अम्हाकं विहारे च आरामिकेसु च अय्येसु च अप्पमत्तो होहीति ओवदित्वा सब्बं तस्स निय्यादेसि. थेरो तस्स evam±hä महाराज समन्ततो महासीमं बन्धितब्बन्ति. बन्धथ भन्तेति वुत्ते: महाराज अकित्तितेन निमित्तेन सीमं बन्धितुं नसक्का, विहारस्स पाचीन पच्छिमुत्तरदक्खिणतो महासीमं बन्धनाय निमित्तं सल्लक्खेत्वा देहि, मयं सीमं बन्धिस्सामाति आह. राजा तुट्ठो सत्त अमच्चे सब्बालङ्कारेन अलङ्करित्वा सीमानिमित्तं कित्तेत्वा आगमनत्थं पेसेसि. ते पन सत्त अमच्चा चतुसु दिसासु निमित्तं सल्लक्खेत्वा पण्णे लिखित्वा आहरित्वा रञ्ञो अदंसु. राजा एकेकं सतकहापणं दत्वा चतुसु दिसासु आरक्खं दापेत्वा सीमं बन्धन्तूति महाभिक्खुसङ्घस्स निवेदेसि. अथ थेरो भिक्खुसङ्घपरिवुतो चेतियङ्गणे निसीदित्वा वप्पमासकाळपक्खद्वादसदिवसे सीमं बन्धित्वा निट्ठपेसि. तत्थ सीमानिमित्तं एवं जानितब्बं; पुरिमाय दिसाय सिगाल पासाणं गतो. ततो मच्छसेलगामस्स वाम पस्सेन कोटसीमा नाम गामक्खेत्तं विस्सज्जेत्वा गणद्वारगामं गतो. चित्तवापिया उत्तरवान कोटितो वरगामक्खेत्ते पिट्ठिपासाणं गतो. ततो सालिकं नाम मधुकरुक्खे ठीतपासाणथूपस्स गतो. ततो वुत्तिक नाम वापिया दक्खिणवान कोटितो कणिकार सेलस्स गतो. ततो छन्नज्झापितसेलस्स गतो. ततो कुक्कुटसिव नाम उपासकस्स मधुकरुक्खे ठीतं थूपं गतो. ततो सोण्डं नाम सेलं गतो. ततो सबरं नाम पासाणं गतो. ततो एलालतित्थस्स गतो. ततो सोब्भ मज्झिमेन गन्त्वा अस्सबन्धनं नाम ठानं गतो. ततो पासाणस्स मत्थके उदक काकं नाम निग्रोधं गतो. सो रुक्खो उदक काकानं वुसित भावेन एवं नाम जातो. ततो तम्बतित्थं नाम गन्ता महाचारिकस्सनाम थूपमग्गस्स गतो. ततो अस्समण्डलपिट्ठिं गतो. ततो महा कदम्ब पस्से ठीतं पासाणथूपं गतो. ततो महा राजुवापिया उत्तरकोटिया ठीतं महानिग्रोधरुक्खं गतो. ततो महावनपिट्ठिं गतो. ततो लोणसागरस्स अन्ते रजतसेलं गतो. पुन आवत्तित्वा सिगाल पासाणेयेव ठीतो. इमं एत्तकं पदेसं समन्ततो परिच्छिन्दापेत्वा राजा अदासि. विहारस्स बहू आरामिके च (तेसं) विविधानि उपकरणानि (च) दापेत्वा सब्बे पाकारतोरणादयो कारापेत्वा विहारं निट्ठापेत्वा रोहणमेव गतो.
राजा पसन्नहदयो महापुञ्ञो महाबलो;
कारेत्वा उत्तमं थूपं कञ्चनग्घीक सोभितं.
बन्धापेत्वा ततो सीमं वट्टगामञ्च सोळस;
दत्वा आरामिकानञ्च सब्बुपकरणानि च.
ततो सो रोहणं गन्त्वा महासेनापुरक्खतो;
विहारदेविया सद्धिं मोदमानो वसी तहिं.
थेरो पन तत्थेव विहरन्तो यो इमस्मिं विहारे वसन्तो तथागतस्स एकगन्धकुटियं वुत्थो विय भविस्सतीति ख्याकरित्वा ततो पट्ठाय सीलाचारसमाधिसमापत्तिपटिलद्धजळभिञ्ञापटिसम्भिदप्पत्तेहि खीणासवेहि परिवारेत्वा सब्ब बुद्धगुणं अनुस्सरन्तो चिरं वसित्वा तत्थेव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
अनेकगुणसम्पन्नो तिस्सत्थेरो बहुस्सुतो;
जनानं सङ्गहंकत्वा निब्बुतो सो अनासवो.
थेरापि ते सीलसमाधियुत्ता,
बहुस्सुता साधुगुणाभिरामा;
पञ्ञापभावायुप्पन्नचित्ता,
गुणाकरा तानयुता जनानं.
पहीनभवसंसारा पभिन्नपटिसम्भिदा;
नामरूपं समासन्तो पेसला छिन्नबन्धना.
सत्तानं उत्तमं सन्तिं कत्वा च जनसङ्गहं;
निब्बुता ते महापञ्ञा पदीपोच सुमानसा.
इति अरियजनप्पसादनत्थाय कते धातुवंसे
धातुनिधानाधिकारो नाम
पञ्चमो परिच्छेदो.
इमिना कारापितविहारा कथेतब्बा; विहारदेवीमहाविहारं, छातपब्बत विहारं, समुद्दविहारं, चित्तलपब्बतविहारं, भद्दपासाणद्वारविहारं, अच्छगल्ल विहारं, कोळम्बतिस्सपब्बतविहारं, गणविहारं, कालकविहारं, दुक्खपालक विहारं, उच्चङ्गणविहारं, कोटितिस्सविहारं, तस्स पन एकनामं कत्वा कारापिते महागामे तिस्समहाविहारादिं कत्वा एकसत-अट्ठवीसविहारानि कतानि अहेसुं.
अट्ठवीस-एकसतविहारञ्च महारहं;
विहारदेविया सद्धिं कारापेसि महायसो.
ततो पट्ठाय राजा महादानं दत्वा पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्ति.
कत्वानि पुञ्ञकम्मानि अनेकानि महायसो;
अत्थं जनस्स कत्वान गन्त्वान तुसितं पुरं.
सो तत्थ दिब्बसम्पत्तिं चीरं भुञ्जिय नन्दितो;
महावीभवसम्पन्नो देवतानं पुरक्खतो.
तम्पि सम्पत्तिमोहाय जीववलोके मनोरमे;
लोकुत्तरं सिवं खेमं इच्छन्तो आगमिस्सति.
सो ततो चुतो जम्बुदीपे निब्बत्तित्वा मेत्तेय्य भगवतो पिता सुब्रह्मा नाम भविस्सति. विहारदेवी तस्सेव माता ब्रह्मवती नाम ब्राह्मणी भविस्सति. अभयगामणीकुमारो तस्सेव मेत्तेय्यस्स भगवतो पठमग्गसावको भविस्सति. कनिट्ठो सद्धातिस्सो दुतियग्गसावको भविस्सति.
एत्तावता नलाटधातु संवण्णना समत्ता.
धातुवंसो समत्तो.
अनेन पुञ्ञकम्मेन संसरन्तो भवाभवे;
सब्बत्थ पण्डितो होमी सारिपुत्तोव पञ्ञवा.
अरिमेदस्स बुद्धस्स पब्बजित्वान सासने;
निब्बानं पापुणित्वान मुञ्चेमि भवबन्धना.
अनेन मे सब्बभवाभवे’हं,
भवेय्यमेकन्तपरानुकम्पी;
कुली बली चेव सती मती च,
कवीहिसन्तेहि सदा समङ्गी.
पञ्ञावन्तानं अग्गो भवतु.