5. धातुनिधानाधिकारो
ततो विमंसेत्वा भुमिभागं गहेतुं वट्टती’ति भूमि भागं वीमंसेन्तो मङ्गलसम्मते अट्ठ गोणे आहरापेत्वा गन्धोदकेन नहापेत्वा सिङ्गेसु सुवण्णकञ्चुकं पतिमुञ्चापेत्वा गन्धपञ्चङ्गुलिकं दापेत्वा गीवाय मालादामं बन्धापेत्वा अयोदामेन बन्धापेत्वा एवं चिन्तेसि: यदि पन भगवतो नलाटधातु यस्मिं ठाने पतिट्ठहित्वा लोकत्थचरियं करोन्ती पञ्चवस्ससहस्सानि सासनं पतिट्ठहिस्सति तस्मिं ठाने गोणा सयमेव अयोदामतो मुञ्चित्वा थुपट्ठानं समन्ततो विचरित्वा चतुसु दिसासु सयन्तुति अधिट्ठहित्वा पुरिसे आणापेसि. ते तथेव अकंसु. ततो विभाताय रत्तिया राजागोणे गाहापनत्थाय आयुत्तके आणापेसि. ते मनुस्सा गन्त्वा गोणे अपस्सित्वा न पस्साम देवा’ति रञ्ञो आरोचेसुं. गच्छ भणे, गोणानं गतट्ठानं ओलोकेथा’ति आह. ते गवेसमाना बन्धनट्ठाने अदिस्वा पदानुपदं गन्त्वा थूपकरणट्ठानं समन्ता विचरित्वा चतुसु दिसासु सयितगोणे दिस्वा सयितट्ठानतो नङ्गुट्ठादीनि मद्दन्तापि उट्ठापेतुं असक्कोन्ता गन्त्वा रञ्ञो आरोचेसु; देव, गोणा न उट्ठहन्ति, एकं ठानं समन्ता विचरित्वा चतुसु दिसासु सयिता’ति. तं सुत्वा राजा सेनङ्गपरिवुतो सयमेव गन्त्वा’पि गोणे उट्ठापेतुं असक्कोन्तो राजा एवं अधिट्ठासि; यदि इमस्मिं ठाने धातु पतिट्ठापेतब्बा भवेय्य गोणा उट्ठहित्वा गच्छन्तु’ति. गोणा चित्तक्खणेयेव उट्ठहित्वा पलायिंसु. राजा तं अच्छरियं दिस्वा पसन्नमनो हुत्वा पुनेकदिवसं vuttaniy±menevaasse अलङ्कारापेत्वा अयोदामेन बन्धापेत्वा ठपेसि. अस्सापि ते गोणा विय गन्त्वा निपज्जिंसु. राजा गन्त्वा तथेव अधिट्ठहित्वा अस्से उट्ठापेसि. पुनेकदिवसं हत्थीं अलङ्कारापेत्वा तथेव अधिट्ठासि. सोपि बन्धदामे छिन्दित्वा पच्छिमयामसमनन्तरे गन्त्वा चेतियकरणट्ठाने निपज्जि. पभाताय रत्तिया राजा हत्थीगोपके पक्कोसापेत्वा हत्थिं आनेथा’ति आह. हत्थिगोपका हत्थिं बन्धनट्ठाने अदिस्वा, हत्थिं बन्धनट्ठाने न पस्साम देवा’ति आहंसु. तेनहि भणे, सीघं उपधारेथा’ति वुत्ते हत्थिगोपका पदानुपदं गवेसमाना चेतियट्ठाने निपन्नं हत्थिं दिस्वा आगन्त्वा रञ्ञो आरोचेसुं. तं सुत्वा राजा हेट्ठा वुत्तप्पकारेन पटिपज्जित्वा हत्थिं पुरे कत्वा आगच्छि.एवं तीहि विमंसनाहि वीमंसेत्वा भुमिगहितभावं थेरस्स सन्तिकं गन्त्वा वन्दित्वा उपट्ठहमानो आरोचेसि. तस्मिं काले सेरुनगरे सिवराजा बहू पण्णाकारे गाहापेत्वा राजानं पस्सिस्सामि’ति आगन्त्वा वन्दित्वा एकमन्तं अट्ठासि. राजा तेन सद्धिं सम्मोदनीयं कथं कत्वा निसिन्नकाले लोणनगरे महानागराजा’पि बहुपण्णाकारं गाहापेत्वा राजानं पस्सिस्सामि’ति आगन्त्वा वन्दित्वा एकमन्तं निसीदि. तेन सद्धिं सम्मोदनीयं कथं अकासि; इमस्मिं ठाने दसबलधातुं पतिट्ठापेस्सामि, तुम्हे मम सहाया होथा’ति ते गहेत्वा गन्त्वा धातुं वन्दथा’ति वन्दापेसि. तस्मिं खणे धातुतो छब्बण्णरंसियो उग्गच्छिंसु. देवा साधुकारं करोन्ता आकासतो मालायो खिपिंसु. राजानो सोमनस्सप्पत्ता अम्हाकं लङ्कायं दसबलस्स नलाटधातु अम्हाकं रट्ठे पतिट्ठहिस्सति. एसा धातु महा जनस्स सत्थुकिच्चं साधेय्याति वन्दित्वा गता. राजा तेसं गतकाले गिरि-अभयं पक्कोसापेत्वा तात, इट्ठकं जनस्स पीळनं अकत्वा कारापेमा’ती आह. मा चिन्तयित्थ देव, अहं इट्ठकं कारापेस्सामीति. एवञ्हि सति पपञ्चो भविस्सती’ति आह. अम्हाकं सन्तिके सुवण्णरजतानि मन्दानि कुतो लभिस्सामा’ति वुत्ते गिरि-अभयो एवमाह; देव, सत्था महापुञ्ञो महन्तं पूजासक्कारसम्मानं लभिस्सति. त्वं अचिन्तेत्वा चेतियकम्मं पट्ठपेही’ति आह. सो तस्स तं अचिन्तनीयं कथं सुत्वा सोमनस्सप्पत्तो थेरस्स सन्तिके धम्मं सुत्वा धातुं वन्दित्वा नगरं गन्त्वा भुत्तसायमासो सयने निपन्नो निद्दं ओक्कमि. विभाताय रत्तिया पबुज्झित्वा इट्ठकं चिन्तयमानस्स दोमनस्सं अहोसि. तस्मिं काले सक्को देवराजा विस्सकम्मं देवपुत्तं आमन्तेत्वा; तात, विस्सकम्म, काकवण्णतिस्समहाराजा अम्हाकं सत्थुनो नलाट धातुं निदहित्वा महन्तं चेतियं कारापेतुकामो इट्ठकं चिन्तयि. त्वं गन्त्वा फासुकट्ठाने इट्ठकं मापेहीति आह. तं सुत्वा विस्सकम्मदेवपुत्तो दुग्गतस्स ब्राह्मणस्स खेत्ते इट्ठकं मापेत्वा देवलोकमेव गतो. तस्मिं खणे खेत्तसामिको दुग्गतब्राह्मणो पातोव अत्तनो खेत्तं ओलोकनत्थाय गतो इतोवितो ओलोकेन्तो इट्ठकरासिं दिस्वा चिन्तेसि; हीयो राजा इट्ठकं कथं लभिस्सामीति कथेसि. महन्तं वत पण्णाकारं मया लद्धन्ति तुट्ठो देवइट्ठकानि काजेन गहेत्वा रञ्ञो दस्सनत्थाय गन्त्वा राजद्वारे ठत्वा सासनं पहिणि. तं पक्कोसापेत्वा कस्मा पातो’व आगतोसी’ति पुच्छि. देव मय्हं खेत्ते इट्ठकरासिं दिस्वा पातो’व इट्ठकानि गहेत्वा आगतोम्ही’ति. ¿दिसानि इट्ठकानि चेतियस्स अनुच्छविकानीति दस्सेसि. राजा पस्सित्वा सोमनस्सप्पत्तो ब्राह्मणस्स बहुं धनं दापेसि. तस्मिं खणे अञ्ञं सासनं आहरि. मदनपट्टनद्वारतो चतस्सो रजतनावा सुवण्णभुमितो चतस्सो सुवण्णनावा उक्कमिंसूति पट्टनमुखद्वारे विहरन्तो आरक्खक जेट्ठको धम्मपालो नाम आगन्त्वा रञ्ञो आरोचेसि. राजा तुट्ठो सुवण्णरजते आहरापेसि.
(इट्ठकं रजतञ्चेव सुवण्णञ्च महारहं;
आहरित्वान तं सब्बं कम्मं आरभि चेतिये.
सत्थु पुञ्ञानुभावेन रञ्ञो पुञ्ञबलेन च;
चिन्तितचिन्तितं सब्बं खणेनेव समिज्झति.)
ततो राजा चूळपिण्डपातियतिस्सत्थेरस्स सन्तिकं गन्त्वा: अय्य इट्ठकभुमिं गमिस्सामीति आह. थेरो सुत्वा तुट्ठो अत्तनो परिवारेहि पञ्चसतभिक्खूहि सद्धिं इट्ठक भूमिं गतो. ततो महासागलत्थेरो च महिन्दत्थेरो च अत्तनो परिवारेहि भिक्खुहि सद्धिं इट्ठकभुमिं गता. सिव नगरे राजापि इट्ठकभुमिं गतो. लोणनगरे नागराजापि इट्ठकभुमिं गतो. सोमनगरे गिरि-अभयराजापि अत्तनो सेनङ्गेहि परिवारेत्वा इट्ठकभुमिं गतो. तेसं समण ब्राह्मणानं राजबळानञ्च सम्पिण्डितत्ता सो पिट्ठिपासाणो बलवाहनो नाम जातो. ते सब्बे इट्ठकभुमिं समोसरिंसु. थेरो इट्ठकरासिं ओलोकेत्वा राजानं evam±hä महाराज, अयं इट्ठकरासि चेतिये सब्बकम्मत्थाय पहोती’ति. राजा अत्तमनो सेनङ्गपरिवुतो सयमेव पठमं इट्ठकं गण्हि. तं दिस्वा सेसराजानो च अमच्चादयो च परिसा च सब्बे भिक्खु च इट्ठकानि गण्हिंसु तस्मिं काले भारं उक्खिपित्वा गमनं पपञ्चं भविस्सती’ति राजा चिन्तेसि. थेरो तस्स चित्तं जानित्वा evam±hä मा चिन्तयित्थ महाराज, इट्ठकानि गहेत्वा गच्छ. पच्छा देवनागादयो इट्ठकभुमितो पट्ठाय याव चेतियट्ठानं निरन्तरा ठिता आहरिस्सन्ती’ति. ते आहरित्वा चेतियट्ठाने रासिं करोन्ति. तेनेव नीयामेन याव चेतियस्स निट्ठङ्गमा ताव देवनागसुपण्णादयो निरन्तरं ठत्वा इट्ठकानि आहरित्वा चेतियकरणट्ठानेव चतुसु दिसासु रासिं अकंसु. ततो राजा सब्बे इट्ठकवड्ढकी रासिं कारापेत्वा तेसं वड्ढकीनं अन्तरे जयसेनं नाम इट्ठकवड्ढकिं परिगण्हित्वा तस्स पन सतसहस्सग्घनकानि द्वे साटकानि कहापणसतसहस्सानि च सुवण्णकुण्डलादयो आभरणानि च दापेसि. तस्स परिवारानं वड्ढकीनं अहतवत्थादीनि सब्बुपकरणानि दापेसि. अनेकविधं महन्तं सम्मानं कारेत्वा थेरेन सद्धिं मन्तेन्तो; अय्य अज्ज विसाखपुण्णमी उपोसथदिवसो, तस्मा नलाटधातुया मङ्गलं करित्वा चेतियट्ठाने इट्ठकं पतिट्ठापेतुं वट्टती’ति आह. तं सुत्वा थेरो; भद्दकं महाराज, बुद्धस्स भगवतो जातदिवसो’ति वत्वा चेतियकम्मकरणत्थाय पञ्च जने गण्हि. तेसु एको वरदेवो नाम, एको सङ्खो नाम, एको विज्जो नाम, एको पुस्सदेवो नाम, एको महादेवो नाम. इमेसं वड्ढकीनं मङ्गलं कारापेत्वा छणवेसं गहेत्वा सब्बालङ्कारेन अलङ्कारापेत्वा राजा सयम्पि सब्बालङ्कारेन पतिमण्डितो मङ्गलविधानं कारापेत्वा भिक्खुसङ्घं गन्धमालादीहि पूजेत्वा तिक्खत्तुं पदक्खिणं कत्वा चतुसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा विजम्हेत्वा सुवण्णघट्ठानं पविसित्वा सुवण्णखचितं मणिमुत्तारतनमयं परिब्भमनदण्डं जीवमानकमातापितरेन उभतोसुमण्डितपसाधितेन अभिमङ्गलसम्मतेन अमच्चपुत्तेन गाहापेत्वा महन्तं चेतियं तत्थ करोन्तो सयम्पि परिब्भमनदण्डं गहेत्वा परिकम्मकतभुमियं परिब्भमित्वा एकमन्तं अट्ठासि. ततो महावड्ढकी सुनक्खत्तेन सुमुहुत्तेन चेतियट्ठाने इट्ठकं पतिट्ठापेसि.तस्मिं खणे चतुनहुताधिक द्वियोजन सतसहस्सबहुला अयं महापथवी साधुकारं पवत्तेन्ती विय महानादं पवत्तेसि. देवमनुस्सा दिवसे दिवसे पहोनक-मत्तिकं निसदेन पिंसित्वा सुप्पेहि पप्फोठेत्वा देन्ति. एवं करोन्तो कतिपयेनेव दिवसेन पुप्फाधानत्तयं चिनित्वा महाभिक्खु सङ्घस्स निवेदेसि. तं सुत्वा सङ्घो चुन्दुत्तरनामके द्वे सामणेरे आणापेसि: तुम्हे हिमवन्तं गन्त्वा मेदवण्णपासाणे आहरथा’ति. ते पन सामणेरा जातिया सोळसवस्सिका छळभिञ्ञाप्पभेदेन पटिसम्भिदप्पत्ता. महाखीणासवभिक्खुसङ्घस्स सन्तिका भिक्खुसङ्घस्स वचनं सम्पटिच्छित्वा आकासं अब्भुग्गन्त्वा हिमवन्ततो अत्तनो इद्धिबलेन मेदवण्णपासाणे आहरिंसु. एतेसु एकं पासाणं धातुगब्भस्स भुमियं पत्थरित्वा चतुसु पस्सेसु चत्तारो पासाणे पतिट्ठापेत्वा अपरं धातुगब्भं पिदहितुं अदस्सनं कत्वा ठपयिंसु. तदा राजा धातुगब्भे कम्मं निट्ठपेन्तो नव कोटिप्पमाणं सुवण्णं आहरापेत्वा सुवण्णकारानं दत्वा धातुगब्भस्स इट्ठकानि करोथा’ति आणापेसि. ते सुवण्णकारा दीघतो रतनप्पमाणं पुथुलतो विदत्थीप्पमाणं बहलतो चतुरङ्गुलप्पमाणं इट्ठकं कत्वा धातुगब्भं चिनिंसु. तं पन धातुगब्भं उच्चतो सोळसहत्थं वित्थारतोपि इतोचितो दसदसरतनं कत्वा सुवण्णिट्ठकेहेव निट्ठपेत्वा धातुगब्भस्स मज्झे सत्तरतनमयं सिनेरुं कारापेत्वा सिनेरुस्स उपरि जातिहिङ्गुलकेन पण्डुकम्बलसिलासनं सत्तरतनेन पारिच्छत्तकरुक्खं रजतमयं सेतच्छत्तं ब्रह्मुना गाहापेत्वा सत्थुनो पटिमाय उपरि धारियमानं कारेसि. सिनेरुपादमूले गन्धकललपूरित नीलुप्पलविभुसितसुवण्णमय-अट्ठुत्तरसतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितरत्नपदुमविभुसितरजतमय-अट्ठुत्तर- सतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरित सेतुप्पलमालाविभुसितमणिमय-अट्ठुत्तरसतघटपत्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितसेतुप्पलविभुसित-मसारगल्लमय अट्ठुत्तरसतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितचम्पकपुप्फविभुसितलोहितङ्कमय-अट्ठुत्तरसत घटपत्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितपञ्चुप्पलविभुसितमत्तिकामय-अट्ठुत्तरसतघटपन्तियो ठपापेसि. तासं घटपन्तीनं अन्तरे गन्धकललपूरितसत्तरतनमयसरावके ठपापेसि. कञ्चनमय-सत्तरतनमय-विचित्तमालालतापुण्णघटसिरिवच्छनन्दियावट्टभद्दपीठादयो च हत्थि-अस्ससीहव्यग्घोसभपन्ति-आदयो च कारेसि. देवोरोहणं यमकपाटिहीरादयो धनपाल-अङ्गुलिमाल-आळवकदमनादयो, सारिपुत्त-मोग्गल्लान-महाकस्सपत्थेरादयो, असीतिमहासावकरूपादीनि च कारापेसि. सिनेरुस्स मज्झिमभागे तारागणपरिवारितं रजतमयं चन्दमण्डलञ्च कारापेसि. रंसिजालविभुसितं कनकमयं सूरियमण्डलञ्च कारापेसि.