4. पकिण्णककथा
तत्र ठत्वा रञेञो उप्पत्ति कथेतब्बा. (सो पन) अम्हाकं सत्थुनो बोधिप्पत्तितो पुरेतरमेव महामलय रट्ठे वनचरकं पटिच्च तस्स भरियाय कुच्छियं पटिसन्धिं गण्हि. नवड्ढमासावसाने मातुकुच्छितो निक्खमित्वा कमेन वड्ढन्तो विञ्ञुभावं पापुणि. तस्स पिता एकं दारिकं आनेत्वा पुत्तस्स गेहे अकासि. अपरभागे तस्स पिता कालमकासि. कुमारो’चरको’ति पञ्ञायि. सो ततो पट्ठाय पच्चेकबुद्धं उपट्ठहि. चरको अत्तनो निवासवत्थुस्मिं कदलिपनसादीनि रोपेत्वा फलारामं अकासि. ततो अपरभागे तेन रोपितपनसरुक्खो महन्तं चाटिप्पमाणं पनसफलं गण्हि. चरको अत्तनो वत्थुं गन्त्वा साखाय सुपक्कं पनसफलं पस्सित्वा छिन्दित्वा गेहं आहरित्वा अपस्सायं लुञ्चित्वा उपधारेसि. ततो समन्ता चतुमधुरं विय यूसं ओतरित्वा अपस्सयं अपनीत आवाटं पूरेत्वा अट्ठासि. ततो चरको एवं चिन्तेसि. इमं पनसफलं अम्हाकं पच्चेकबुद्धेन विना अञ्ञेसं नानुच्छविकन्ति. पटिसामेत्वा ठपेसि. पुनदिवसे पच्चेकबुद्धो लेनतो निक्खमित्वा सरीरपटिजग्गनं कत्वा सुरत्तपल्लवसदिसं अन्तरवासकं परिमण्डलं कत्वा निवासेत्वा बहलपवरमहापंसुकूलचीवरं पारुपित्वा नीलभमरवण्णं पत्तं हत्थेन गहेत्वा आकासेन आगन्त्वा तस्स कुटिद्वारे पाकटो अहोसि. चरको कुटितो निक्खमित्वा तं वन्दित्वा हत्थतो पत्तं गहेत्वा गेहं पवेसेत्वा पीठे निसीदापेत्वा अत्तना ठपितट्ठानतो पनसफलं गहेत्वा यूसं पत्ते पूरेत्वा पटिग्गहापेसि. पच्चेकबुद्धो तं परिभुञ्जित्वा आकासतो अत्तनो वसनट्ठानमेव गतो. अथेकदिवसं चरको परदेसा गच्छन्तो भरियं पक्कोसापेत्वा;’अम्म, अय्यस्स अप्पमत्तो हुत्वा दानं देही’ति सब्बूपकरणं निय्यादेत्वा परदेसं गतो. पुनदिवसे पच्चेकबुद्धो लेनतो निक्खमित्वा चीवरं पारुपित्वा पत्तमादाय आकासतो आगन्त्वा कुटिद्वारे ओतरित्वा अट्ठासि. तस्मिं खणे चरकस्स भरिया कुटितो निक्खमित्वा पच्चेकबुद्धस्स हत्थतो पत्तं गहेत्वा गेहे निसीदापेत्वा भत्तं अदासि. तेन भत्तकिच्चे परिनिट्ठिते सा तरुणपच्चेकबुद्धं पस्सित्वा किलेसपटिसंयुत्तं चित्तं उप्पादेत्वा पच्चेकबुद्धस्स अत्तनो अज्झासयं कथेसि. पच्चेकबुद्धो तस्सा कथं सुत्वा जिगुच्छमानो उप्पतित्वा आकासतो अत्तनो वसनट्ठानमेव गतो. सा पच्चेकबुद्धस्स गतकाले अत्तनो सरीरं तेलेन मक्खेत्वा भण्डनका विय नित्थुनमाना मञ्चे निपज्जि. चरको परदेसतो आगन्त्वा भरियं निपज्जमानं evam±hä’भद्दे, किं अय्यस्स भिक्खं अदासी’ति. सा नित्थुनमाना ±hä मा पुच्छ तव अय्यस्स कम्मन्ति. कथेहि भद्दे, किं तेन कम्मं कतन्ति. सो अत्तना सद्धिं किलेसवस्ने ओकासं कारापेतुं वायमित्वा मया अयुत्तन्ति वुत्ते मम केसे गहेत्वा हत्थपादेहि आकोटेत्वा सरीरं नखेन ओत्थरित्वा सीसे पहरित्वा गतो’ति वुत्ते चरको तं सुत्वा असहन्तो (एसो मया) एवरूपस्स अस्समणकम्मस्स पोसितो’ति वत्वा तस्सा सोकं विनोदेत्वा धनुं आदाय तिक्खसरं गहेत्वा एतं मारेत्वा आगमिस्सामी’ति वत्वा वसनट्ठानं अगमासि. तस्मिं समये पच्चेकबुद्धो नहानत्थाय गतो. गन्त्वा च पन कायबन्धनं आकासे चीवरवंसं विय कत्वा निवासनपापुरणं तस्मिं ठपेत्वा जलसाटकं निवासेत्वा उदकमत्थका आकासे निसीदित्वा नहायितुं आरभि. चरको पच्चेकबुद्धस्स गरुगारवकारणं पस्सन्तो गुम्बन्तरे निलीनो अट्ठासि. Ýhatv± च पन एवरूपं अच्छरियं दिस्वा चिन्तेसि: अयञ्च एवरूपं न करोति, अद्धा एसा मुसावादा’ति. अहं एतिस्सा वचनं गहेत्वा एवरूपस्स समणस्स अकारणे अपराधं कतं. एसो तादिसं न करोती’ति चिन्तेत्वा पच्चेकबुद्धस्स नहत्वा ठीतकाले गन्त्वा पादेसु निपतित्वा:’मय्हं खमथ अय्या’ति आह. पच्चेक बुद्धो: किं कथेसि उपासका’ति. सो अत्तनो मातुगामस्स कथितं आचिक्खि. एवञ्हि सति उपासक तुम्हाकं आगतकम्मं निट्ठपेत्वा गन्तुं वट्टती’ति आह. मा एवं कथेथ सामि, अहं अञ्ञाणभावेन तस्सा वचनं गहेत्वा तुम्हाकं अकारणे दुब्भितुं आगतोम्हि’ति सब्बं अत्तना चिन्तितं आचिक्खि. पच्चेकबुद्धो: आम उपासक, सा अत्तना सद्धिं असद्धम्मपटिसंयुत्तकथं कथेसी’ति आह. सो तस्सा कुज्झित्वा अहं एतं निस्साय इमस्स अपरज्झामि. गन्त्वा तं मारेस्सामी’ति पच्चेकबुद्धं पञ्चपतिट्ठितेन वन्दित्वा निक्खमि. पच्चेकबुद्धो तं निवत्तेत्वा मातुगामं मा मारेही’ति अनेकविधानि कारणानि कथेत्वा पञ्चसीले पतिट्ठपेत्वा तस्स धम्मं देसेन्तो इमं g±tham±hä
यो अप्पदुट्ठस्स नरस्स दुस्सति,
सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं,
सुखुमो रजो पटिवातंव खित्तो’ति.
चरको तस्स धम्मदेसनं सुत्वा पसन्तचित्तो हुत्वा पञ्चपतिट्ठितेन वन्दित्वा गेहं गन्त्वा ताय सद्धिं समग्गवासं वसित्वा ततो पट्ठाय यावजीवं पच्चेकबुद्धस्स चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारादयो परिक्खारे च दत्वा पटिजग्गि. सो तस्मिंयेव लेने वसन्तो अपरभागे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
सयम्भुञाणेन विगय्ह धम्मं,
दुक्खं अनन्तं सकलं पहाय;
समाधिझानाभिरतो यसस्सि,
गतो विनासं पवरो यसस्सि.
अथ पच्छा चरको कालं कत्वा सग्गे निब्बत्ति. तत्थ चिरं दिब्बसम्पत्तिं अनुभवित्वा देवलोकतो चवित्वा इमस्मिं दीपे मलय रट्ठे अमरुप्पल लेनस्स आसन्नट्ठाने उपचरकस्स पुत्तो हुत्वा निब्बत्ति. सो नवमासड्ढपरियोसाने मातुकुच्छितो निक्खमि. तस्स नामगहणदिवसे ञातका अमरुप्पल कुमारोति नामं अकंसु. सो पन अपरभागे वड्ढेन्तो दारकेहि सद्धिं कीळन्तो पत्तपुटेन वालुकभत्तं पचित्वा, दारका इमे समणाति वत्वा पटिपाटिया निसीदापेत्वा दानं दस्सामी’ति वत्वा कीळादानं देति. एकदिवसं अमरुप्पल कुमारो वालुकथुपं कत्वा अत्तनो निवासनवत्थदुस्सं गहेत्वा खुद्दकदण्डके बन्धित्वा पटाकं कत्वा पूजनत्थाय ठपेसि. अमरुप्पल लेनवासी मलिय देवत्थेरं निस्साय दानादीनि पुञ्ञानि कत्वा ततो चुतो इमस्मिंयेव दीपे महागामे गोठाभयमहाराजस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. सो नवमासड्ढपरियोसाने मातुकुच्छितो निक्खमि. तस्स नामगहण दिवसे’काकवण्णतिस्सो’ति नामं अकंसु. सो अनुपुब्बेन वड्ढित्वा पितु अच्चयेन छत्तं उस्सापेत्वा काकवण्णतिस्समहाराजा अहोसि. तस्स छत्ते उस्सापितेयेव सकलरट्ठं सुभिक्खं अहोसि. पञ्च वा द्वादस वा दिवसे अनतिक्कमित्वा देवो सम्मा वस्सति. वेस्सन्तरबोधिसत्तस्स दानग्गे याचकानं हत्थे भिक्खाभाजनं विय तस्मिं काले वापीपोक्खरणी-नदी-कन्दर-सोब्भ-जातसरादयो वस्सोदकेन पूरिता अहेसुं. पञ्चविधपदुमसञ्छन्ना अनेकदिजसमाकिण्णा नानारुक्खेहि विरोचिता अहेसुं. नाना सस्सानि सम्पज्जिंसु, उत्तरकुरु आलकमन्दा राजधानिसदिसंव हिरञ्ञसुवण्णादि रतनट्ठानं.सो राजा सद्धाय सम्पन्नो महाभिक्खुसङ्घस्स चत्तारो पच्चये अनूनं कत्वा दापेसि. सट्ठिमत्तानं तिपिटकधरानं चन्दनदोणिया सतपाकतेलस्स पूरापेत्वा यावपिट्ठिपादं ताव ओसीदापेत्वा निसिन्नानं लट्ठिम धुदन्तकट्ठं चतुमधुरं पक्खिपित्वा दापेसि. उच्छुकण्ड-सक्खरा-नालिकेर-फलमूलखन्धखादनञ्च नानाविधमच्छरसेहि सुगन्धसालितण्डुलेन साधितयागुभत्तञ्च पातोव अदासि. अन्तराभत्ते अट्ठारसविध-अन्तरखज्जकञ्च उच्छुकदलिपनसफलादयो च नानाविधोत्तरिभङ्गेन सद्धिं सुगन्धसालितण्डुलभत्तं नानग्गरसं दापेत्वा पच्छाभत्तं अट्ठविधकप्पीयपानके च दापेसि. अञ्ञे समणपरिक्खारे च दापेसि. इमिना नियामेनेव भिक्खुसङ्घस्स तिपिटकधरभिक्खूनञ्च निरन्तरं महा दानं दत्वा वसति. अथापरेन समयेन कल्याणियं सिवो नाम महाराजा अत्तनो भागिनेय्यस्स अभयकुमारस्स काकवण्णतिस्स रञ्ञो भगिनिया सोमदेविया नाम राजपुत्तिया आवाहमङ्गलं कत्वा आनेत्वा पादपरिचारिकं दापेसि. दत्वा च पन अभय कुमारं गिरिनगरम्हि निसीदापेसी. सो गिरिनगरे रज्जं कारापेत्वा गिरि-अभयो नाम राजा हुत्वा महन्तं सम्पत्तिं अनुभवमानो विहासि. ततो अपरभागे काकवण्णतिस्स महाराजा महागामे विहरन्तो अञ्ञतरस्स भिक्खुस्स गत्ते मङ्कुना दट्ठट्ठाने गण्डं उट्ठितं दिस्वा किमेतं अय्या’ति पुच्छि. मङ्कुना दट्ठट्ठानं महाराजाति. तं सुत्वा संवेगप्पत्तो, भन्ते मङ्कुना किस्मिं न भवन्ति’ति पुच्छि. पट्टसाटके न भवन्ति’ति. इमे पन भद्दन्ता पट्टसाटके कुतो लभन्ती’ति चिन्तेत्वा गतो. तं दिवसमेव पानीयमाळके निसिन्नो तिपिटकतिस्सत्थेरो नाम रञ्ञो बुद्धसीहनादसुत्तं नाम कथेसि. सो थेरे पसन्नो; उत्तरासङ्गे दीयमाने’एकसाटको भविस्सामि’ तस्मा इममेव दातुं न सक्का, कथं करिस्सामी’ति चिन्तेन्तो थेरेन सद्धिं कथयमानो तत्थ माळकेयेव अट्ठासि. तस्मिं खणे एको काको अम्बसाखन्तरे निसीदित्वा सद्दं करोन्तो एवमाचिक्खि. अय्य काकवण्णतिस्समहाराज, तुम्हाकं कङ्खा नाम नत्थी, पसादक्खणे धम्मकथिकस्स उत्तरासङ्गं देही’ति आह.
(काको सो काकवण्णस्स वदेति वचनक्खमो,
पसादजातो थेरस्स तुवं सद्धम्मदेसने;
ददाहि उत्तरासङ्गं महाथेरस्स भूमिपा’ति.)
महाराज, अहं तुम्हाकं पञ्चसासनं गहेत्वा आगतो. विहारदेवि पुत्तं विजायि. इदमेकं सासनं. एका करेणुका सुवीरहत्थिपोतकं तित्थसरे विजायी. इदं दुतियं सासनं. गोठसमुद्दमज्झेन सत्तमत्ता नावा पट्टने पच्चुट्ठिता, इदं ततियं सासनं उत्तर वड्ढमानपब्बतपादे द्विकरीसप्पमाणे खेत्ते तरुणतालक्खन्धप्पमाणा सुवण्णक्खन्धा उग्गच्छिंसु, इदं चतुत्थं सासनं. गिरिपब्बतपादे कोट रट्ठक विहारे कोटरट्ठको नाम थेरो मग्गोपसमं वत्वा गिरिपब्बतमत्थके सत्ततालप्पमाणं उग्गन्त्वा आकासे निसिन्नो परिनिब्बायि, इदं पञ्चमं सासनं.
(पुत्तो हत्थी च नावा च चतुत्थं हेमखन्धकं;
थेरस्स परिनिब्बानं पञ्चमं सासनं इदं.
इमं गहेत्वान अहं आगतो तव सन्तिकं;
सासनं ईदिसं सुत्वा पुञ्ञकम्मे रतो भव.
वत्थं सहसा दापेहि कतो सब्बसमागमो;
इदं निच्चं जानन्तो किं लग्गो उत्तरासङ्गे’ति.)
राजा काकस्स वचनं सुत्वा हसि. थेरो: कस्मा महाराज हसी’ति पुच्छि. भन्ते, एतस्मिं अम्बसाखन्तरे निसीदित्वा सद्दं करोन्तस्स काकस्स कथं सुत्वा हसिन्ति सब्बं आरोचेसि. थेरो’पि रञ्ञा पुरिमत्तभावे कतकम्मं पस्सित्वा हसि. राजा कस्मा अय्यो हसी’ति पुच्छि. महाराज, तुम्हाकं अनन्तरे अत्तभावे मलयरट्ठे अमरुप्पल नाम काले कतकम्मं पस्सित्वा हसित्ति. तेन पुट्ठो कतकुसलकम्मं सब्बं वित्थारेन तस्स आचिक्खि. राजा सोमनस्सप्पत्तो अत्तनो उत्तरासङ्गं दत्वा थेरं वन्दित्वा गेहं गतो. कोटरट्ठकविहारं गन्त्वा थेरस्स सरीरज्झापनं कारापेत्वा धातुं आदाय चेतियं कारापेत्वा महन्तं पूजं कत्वा महागामं गतो. सुवण्णं आहरापेत्वा राजङ्गणे ठपापेसि. गोठसमुद्दकुच्छियं पत्त नावातो वत्थानि आहरापेत्वा भिक्खुसङ्घस्स चीवरत्थाय दापेत्वा महादानं पवत्तेत्वा महागामसमीपे विहारं कारापेत्वा विहरन्तो अत्तनो पुत्तं दुट्ठगामणिं पक्कोसापेत्वा; तात, त्वं गन्त्वा गिरिम्हि नगरे निसीदा’ति वत्वा अमच्चञ्चस्स पितुट्ठाने ठपेत्वा गिरिनगरं पाहेसि. तं दिस्वा गिरि-अभय कुमारो कुमारेन सद्धिं आगतबळस्स वत्थाहारादीनि दापेत्वा महन्तं सम्मानं अकासि. राजकुमारो गिरिपब्बतपादे विहासि. ततो अपरभागे जातिं निस्साय खत्तियानं विवादो अहोसि. सो अभयराजा किं मेविवादेना’ति अत्तनो भरियाय सोमदेविया सद्धिं बलवाहनं गहेत्वा अनुक्कमेन गच्छन्तो सेरुनगरे रज्जं कारेन्तं अत्तसहायं सिवराजं सन्धाय तस्स सन्तिकं आगञ्जि. सो’पि सिवराजा गिरि-अभयरञ्ञा सद्धिं आगतबळस्स महन्तं सक्कारं कारेत्वा अहतवत्थतिलतण्डुलादीनि आहरापेत्वा दापेसि. कतिपाहच्चये; सम्म, कस्मा आगतोसि’ति पुच्छि. सो आगतकारणं सब्बमस्स आचिक्खि. भद्दकं सम्म, ते कतं आगन्तब्बमेव आगतो. अहं ते कत्तब्बं जानिस्सामि. त्वं मा चिन्तयी’ति वत्वा तस्स वसनत्थाय नगरभूमिं गवेसन्तो सरकोटियं अतिरमणीयभूमिं पस्सित्वा तस्मिं भूमिभागे सो नगरं मापेत्वा देविया एकसदिसनामं करिस्सामी’ति सोमनगरन्ति नामं अकासि. तं नगरं सुसमिद्धं सम्पन्नधनधञ्ञादीहि उपकरणेहि द्वारट्टालकगोपुरपरिखापोक्खर-णियादीहि सहितं हत्थि-अस्सरथपत्ति-आदीहि समाकुलं सङ्खपणवभेरिसद्दादीहि समाकिण्णं नगरं अहोसि. सो अभयो चिरं सोमनगरे महन्तं इस्सरियं अनुभवन्तो विहासि. अथापरस्मिं काले सोमदेवी रञ्ञा सद्धिं कथेसि; अय्य अम्हाकं पटिसरणं चेतियञ्च विहारञ्च कारेतुं वट्टती’ति. भद्दकं ते कथितन्ति सोमनस्सप्पत्तो हुत्वा विहारभूमिं गवेसन्तो नगरतो नातिदुरे नाच्चासन्ने महन्तं सालवनं अत्थि. तं पस्सितुं गतो. तदा तस्मिं सालवने महा-अरिट्ठत्थेरस्स वंसे महामहिन्दत्थेरो नाम एको थेरो अत्थि. सो सट्ठिमत्ते भिक्खू गहेत्वा विहरति. तं दिस्वा इरियापथे पसन्नो थेरं एवमाह; ‘अय्य तुम्हाकं इमस्मिं सालवने विहारं करिस्सामि’ति. थेरो तस्स वचनं सुत्वा तुण्हीहावेन अधिवासेसि. राजा सोमनस्सप्पत्तो थेरं वन्दित्वा नगरमेव गन्त्वा सोमदेविं आमन्तेत्वा; भद्देसोमदेवि, अम्हाकं मनोरथो मत्थकं पत्तो. विहारकरणत्थाय मनापो भूमिभागो लद्धो. तत्थ च महिन्दो नाम थेरो समणानं सट्ठिमत्तं गहेत्वा विहरति. तं वन्दित्वा विहरणत्थाय पटिञ्ञं गहेत्वा आगतो. तत्थ विहारं करिस्सामी’ति आह. सा तं सुत्वा सोमनस्सप्पत्ता साधू’ति सम्पटिच्छि. पुनदिवसे देविया सद्धिं थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. थेरो तेसं महासमयसुत्तं कथेसि. ते उभो’पि धम्मं सुत्वा सोमनस्सजाता अहेसुं. अथ राजा अय्य धातुं कुतो लभिस्सामा’ति थेरं पुच्छि. मा चिन्तयि महाराज, धातुं अम्हे जानिस्सामा’ति आचिक्खि. सो ततो पट्ठाय विहारभुमिं सोधापेत्वा खाणुकण्टकादयो नीहरित्वा भेरितलमिव रमणीयं समं कारापेत्वा इट्ठकवड्ढकिं पक्कोसापेत्वा इट्ठचितं कारापेत्वा चेतियकम्मं पट्ठपेसि. वड्ढकी चेतियं चिनन्तो कतिपाहेन पुप्फाधानत्तयं निट्ठपेत्वा धातुगब्भे सब्बं कत्तब्बं कम्मं निट्ठपेत्वा रञ्ञो पटिवेदेसि. राजा, आगन्त्वा थेरस्स आरोचेसि. निट्ठापितो अय्य धातु गब्भो’ति. थेरो रञ्ञो वचनं सुत्वा अत्तना परिहरितं तथागतस्स दक्खिणदाठाधातुं तस्स अदासि. राजा धातुं गहेत्वा सुनक्खत्तेन सुमुहुत्तेन महता परिवारेन धातुगब्भे निदहित्वा अतिमनोरमं उदकबुब्बुळकेलासकुटपटिभागं चेतियं कारापेसि.
सद्धादिगुणसम्पन्नो लोकसासनरक्खको;
सचेतियं महाराजा कारापेसि विहारकं.
ततो थेरस्स सन्तिके सट्ठिमत्तानं भिक्खुनं अत्थाय सट्ठिमत्तानि परिवेणानि कारापेत्वा द्वारट्टालकपाकारेहि सोभितं विहारं निट्ठपेत्वा अत्तनो देविया एकनामं कत्वा महिन्दत्थेरस्स दक्खिणोदकं दत्वा गन्धमालाधूपधजेहि पूजं करोन्तो दिवसस्स तिक्खत्तुं धातुपट्ठानं गन्त्वा दानादीनि पुञ्ञानि कुरुमानो गिरि-अभयराजा महन्तं सम्पत्तिं अनुभवमानो सोमनगरं पटिवसति.
(नगरे सोमनामम्हि रमणीये मनोरमे;
देविया सह मोदन्तो रज्जं कारेसि नायको.)
ततो विहारदेविया भाता चुल्लपिण्डपातियतिस्सत्थेरो नाम एकदिवसं काकवण्णतिस्समहारञ्ञो आयुसङ्खारमोलोकेन्तो न चिरप्पवत्तनभावं ञत्वा पुनदिवसे रञ्ञो सन्तिकं गन्त्वा तेन सद्धिं कथेसि. महाराज तुम्हाकं नलाटधातुया सत्थारा ब्याकरणं दिन्नं;’महावालुकगङ्गाय दक्खिणभागे सेरु नाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके अनागते काकवण्णतिस्सो नाम महाराजा मय्हं नलाटधातुं पतिट्ठपेस्सती’ति वत्वा तं सन्धाय भगवा समापत्तिं समापज्जित्वा गतो. तस्स वचनं मनसिकरोही’ति आह. तस्स कथं सुत्वा अम्हाकं कुसलसम्पत्तिं अविनासेत्वा अय्यस्स वचनमुद्दिस्स चेतियं कारापनत्थाय गन्तब्बन्ति मन्त्वा भद्दकं अय्या’ति थेरस्स वचनं सम्पटिच्छित्वा अत्तनो पुत्तं दुट्ठगामणिं गिरिनगरतो पक्कोसापेत्वा महागामे निसीदापेत्वा नगरे भेरिं चरापेसि; अहं महावालुकाय गङ्गाय समीपे सेरुनाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके चेतियं कारापनत्थाय गमिस्सामि, सब्बसेनियो च महा जनो च मया सद्धिं आगच्छन्तु’ति वत्वा राजा चुलपिण्डपातियतिस्सत्थेरस्स तिस्समहाविहारे सागलत्थेरस्स च सन्तिकं गन्त्वा भन्ते तुम्हाकं परिवारे पञ्चसतमत्ते भिक्खु गहेत्वा धातुं उपट्ठहन्ता मया सद्धिंयेव आगच्छथा’ति वत्वा भद्दमासे भद्ददिवसे सुनक्खत्ते सुमुहुत्ते बन्धावारं सज्जेत्वा धातुघरतो धातुकरण्डकं नीहरित्वा सुसज्जितरथे ठपेत्वा उपरि सेतच्छत्तञ्च कत्वा पुरतो पुरतो रतनमणडपे कारापेत्वा पुरेतरमकासि. ततो राजा पुत्तं दुट्ठगामणिं पक्कोसापेत्वा अनुसासित्वा पुत्तं सद्धातिस्सकुमारञ्च विहारदेविञ्च गहेत्वा सीघं निक्खमि. चूळपिण्डपातियतिस्सत्थेरो च अत्तनो परिवारे पञ्चसतभिक्खू गहेत्वा धातुं उपट्ठहन्तो पच्छतो आगञ्छि. सब्बसेनियो च राजा च भिक्खुसङ्घस्स महादानं दत्वा भिक्खु सङ्घेन सद्धिं गन्त्वा दीघवापिं पापुणिंसु. तस्मिं सद्धातिस्सकुमारं निसीदापेत्वा अनुक्कमेन आगन्त्वा सुमनमालापिट्ठियं खन्धवारं बन्धित्वा निसीदि. कस्मा पन तं ठानं एवं नामकं जातन्ति. सुमननागराजा सत्तदिवसानि नागसम्पत्तिं अभिरममानो (नलाटधातुं विस्सरि.) सत्ताहच्चयेन नलाटधातुं अनुस्सरित्वा पच्छा आवज्जमानो रञ्ञो धातुं गहेत्वा आगतभावं ञत्वा महन्तं सोमनस्सं पत्तो महन्तज्झासयो अत्तनो परिवारे छकोटिमत्ते नागे गहेत्वा धातुपटिपथं गन्त्वा धातुपतिट्ठितट्ठानेव पथवियं नाभिप्पमाणतो सुमनमालावस्सं वस्सेसि. तस्मा तं ठानं सुमनमालापिट्ठिति जातं. पुनदिवसे राजा धातुं गहेत्वा वराह नाम सोण्डिं पापुणि. सम्पत्ताय धातुया तस्मिं ठाने सुमननागराजा रथचक्के याव नाभिं ताव ओसीदापेत्वा अपरिवत्तनं अकासि. तं दिस्वा राजा संवेगप्पत्तो थेरं पुच्छि. मा भायि महाराज, धातु पतिट्ठानट्ठानं आगतो. इमस्मिं ठाने पतिट्ठहिस्सती’ति आह. तं सुत्वा राजा धातुपतिट्ठान भूमिभागं भविस्सती’ति चिन्तेत्वा तत्थेव सेनंनिवेसेत्वा इदं ठानं समन्ततो सकण्टकं वनं नीहरापेत्वा भूमिभागं अतिरमणीयं भेरितलमिव समं कारापेत्वा सेनियपामोक्खं आमन्तेत्वा तुम्हे धातुं ठपनत्थाय पठमं धातुघरं कारापेत्वा धातु गब्भं पतिट्ठापेत्वा निवेदेसि. राजा अन्तो धातुघरे तस्मिं धातुगब्भे धातुकरण्डकं पतिट्ठपेत्वा बहि आरक्खं संविधाय तत्थ महन्तं पूजाविधानं कारापेत्वा धातुघरं चतुजातियगन्धेन विलिम्पापेसि. तदुपादाय तं गेहं गन्धमूलं नाम जातं. तस्मिं ठाने बहू सन्निपतिंसु. तत्थ महिन्दो नाम थेरो आगन्तुक भिक्खूनं वत्तपटिवत्तं अकासि. पुनदिवसे राजा विहारं गन्त्वा सुखेन वसित्थ अय्या’ति पुच्छित्वा सब्बे भिक्खु निमन्तेत्वा राजगेहे निसीदापेत्वा यागुभत्तं सक्कच्चं दत्वा पच्छा भत्तं अनुमोदनं सुत्वा निसिन्नकाले थेरो ओवदन्तो महाराज, पमादेन वसितुं न वट्टति जीवितं नाम न चिरट्ठितिकं, धातुपतिट्ठापनं पपञ्चं अकत्वा कारेही’ति वत्वा g±tham±hä
यस्मा हि जीवितं नाम अप्पं बुब्बुलकुपमं;
तस्मा हि पण्डितो पोसो करेय्य कुसलं सदा’ति.
इमिना नयेन धम्मं कथेत्वा चूळपिण्डपातियतिस्स त्थेरो च सागलत्थेरो च महिन्दत्थेरो चा’ति तयो थेरा अत्तनो अत्तनो परिवारे भिक्खू गहेत्वा धातु परिहरणत्थाय आगच्छिंसु.
विपुलयसो परहितावहन्तो,
सुजनहितो धितिमा अवीतसद्धो;
सुपरिवुतो महतिया हि परिसा,
राजसेट्ठो पवरथूपमारभी’ति.
इति अरियजनप्पसादनत्थाय कते धातुवंसे
पकिण्णको नाम
Catuttho paricchedo.