3. धातुपरम्पराकथा
धातुसु पन विभजित्वा दीयमानेसु सत्थुनो नलाटधातु कोसिनारकानं मल्लानं लद्धकोट्ठासेयेव अहोसि. महाकस्सपत्थेरो ते उपसङ्कमित्वा सत्थुनो नलाटधातु तुम्हाकं कोट्ठासे अहोसि, तं गहेतुं आगतो, भगवा हि धरमानेयेव तम्बपण्णिदीपस्स अनुजानि, ‘तस्मा तं अम्हाकं देथा’ति. तं सुत्वा मल्लराजानो:’एवं पतिगण्हथ भन्ते धातु’ति महाकस्सपत्थेरस्स अदंसु. सो अत्तनो सद्धिविहारिकं महानन्दत्थेरं पक्कोसापेत्वा नलाटधातुं थेरस्स निय्यादेत्वा’इमं धातुं तम्बपण्णि दीपे महावालुकगङ्गाय दक्खिणभागे सेरुनाम दहस्स अन्ते वराह नाम सोण्डिमत्थके काकवण्णतिस्सो नाम राजा पतिट्ठापेस्सति, चेतियं सङ्घारामं कारापेस्सति, त्वं इमं धातुं गहेत्वा वेसालियं उपनिस्साय महावनविहारे कुटागारसालायं सत्थुनो वसितगन्धकुटियं ठपेत्वा धातुपूजं कत्वा आयुसङ्खारे ओस्सट्ठे परिनिब्बापयमाने अत्तनो सद्धिविहारिकस्स चन्दगुत्तत्थेरस्स धातुवंसं कथेत्वा अप्पमत्तो होही’ति वत्वा धातुं थेरस्स दत्वा अनुपादिसेसनिब्बानधातुया परिनिब्बायि.
सावको सत्थुकप्पो सो पभीन्नपटिसम्भिदो;
गहेत्वा मानयी धातुं महानन्दो महावने.
तस्स थेरस्स सद्धिविहारिको चन्दगुत्तत्थेरो धातुं गहेत्वा आकासं उग्गन्त्वा सावत्थीयं जेतवनमहाविहारे दसबलेन वसितगन्धकुटियं ठपेत्वा धातुपूजं कत्वा चिरं विहासि. सोपि आयुसङ्खारे ओस्सट्ठे परिनिब्बापयमाने अत्तनो. सद्धिविहारिकं भद्दसेनत्थेरं पक्कोसापेत्वा धातुं थेरस्स निय्यादेत्वा धातुवंसं कथेत्वा अनुसासित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
चन्दगुत्तो महापञ्ञो छळभिञ्ञो विसारदो;
रम्मे जेतवने धातुं ठपेत्वा वन्दनं अका.
तस्स सिस्सो भद्दसेनत्थेरो धातुं गहेत्वा आकासेन गन्त्वा धम्मचक्कप्पवत्तने इसिपतने महा विहारे सत्थुनो वसितगन्धकुटियं ठपेत्वा गन्धमालादीहि पूजेत्वा चिरं विहासि. सो परिनिब्बापयमानो अत्तनो सद्धिविहारिकस्स जयसेनत्थेरस्स धातुं निय्यादेत्वा धातुवंसं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
भद्दसेनो महाथेरो कतकिच्चो महा-इसि;
धातुं ठपेत्वा इसिपतने वन्दित्वा निब्बुतिं गतो.
सो पन जयसेनत्थेरो तं धातुं गहेत्वा वेलुवनमहाविहारे सत्थुनो वसितगन्धकुटियं ठपेत्वा गन्धमालादीहि पूजेत्वा चिरं वसित्वा परिनिब्बापयमानो अत्तनो सद्धिविहारिकस्स महासङ्घरक्खितत्थेरस्स धातुं निय्यादेत्वा धातुवंसं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
गहेत्वान धातुवरं जयसेनो महामुनि;
निधाय वेलुवने रम्मे अका पूजं मनोरमं.
सो पनायस्मा सङ्घरक्खितत्थेरो धातुं गहेत्वा आकासेन आगन्त्वा कोसम्बिं उपनिस्साय घोसित सेट्ठिना कारापिते घोसितारामे भगवतो वसितगन्धकुटियं ठपेत्वा गन्धमालादीहि पूजं कत्वा चिरं विहासि. सो’पि परिनिब्बापयमानो अत्तनो सद्धिविहारिकं महादेवत्थेरं पक्कोसापेत्वा धातुवंसं कथेत्वा अप्पमत्तो होही’ति वत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
सङ्घरक्खितव्हयो थेरो चन्दो विय सुपाकटो;
ठपेत्वा घोसितारामे अका पूजं मनोरमं.
तस्स थेरस्स सद्धिविहारिको महादेवत्थेरो धातुं गहेत्वा देवानम्पियतिस्सस्स महारञ्ञो भातु महानागस्स उपराजस्स महागामे सेतच्छत्तं उस्सापितकाले हत्थोट्ठ नामजनपदे कुक्कुटपब्बतन्तरे महासालरुक्खमूले आकासतो ओतरित्वा निसीदि. तस्मिं समये महाकाळो नाम उपासको अत्तनो पुत्तदारेहि सद्धिं मालागन्धविलेपनं धजपताकादीनि गाहापेत्वा दिवसस्स तिक्खत्तुं महन्तेहि पूजाविधानेहि धातुं परिहरित्वा चिरं वसि. मासस्स अट्ठ-उपोसथदिवसे धातुतो छब्बण्णरंसियो उग्गच्छिंसु. तस्मिं समये सो पदेसो बुद्धस्स धरमानकालो विय अहोसि. जनपदवासी मनुस्सापि थेरस्स सन्तिके सीलानि गण्हन्ति, उपोसथवासं वसन्ति, दानं देन्ति, चेतियस्स महन्तं पूजं करोन्ती. ततो अपरभागे उपराजा महागामे विहरन्तो भेरिं चरापेसि: यो अम्हाकं दसबलस्स धातुं गहेत्वा इधागतो, तस्स महन्तं सम्पत्तिं दस्सामीति. तस्मिं काले कुटुम्बिको महाकाळो उपराजं पस्सिस्सामीति तस्स अनुच्छविकं पण्णाकारं गहेत्वा राजद्वारे ठत्वा सासनं पहिणि. उपराजा तं पक्कोसापेसि. सो गन्त्वा वन्दित्वा ठितो तं पण्णाकारं राजपुरिसानं पटिच्छापेसि. उपराजा: मातुल महाकाळ, तुम्हाकं जनपदे अम्हाकं सत्थुनो धातु अत्थी’ति आह. महाकाळो उप राजस्स कथं सुत्वा अत्थि देव, मय्हं कुलुपगत्थेरस्स सन्तिके आदासमण्डलप्पमाणं सत्थुनो नलाटधातु छब्बण्णरंसीहि आकासप्पदेसे सूरियसहस्सचन्दसहस्सानं उट्ठितकालो विय ओभासेति. सो जनपदो बुद्धस्स उप्पन्नकालो विय अहोसीति आह. तस्स कुटुम्बिकस्स कथं सुणन्तस्स-एव रञ्ञो सकलसरीरं पञ्चवण्णाय पीतिया परिपुण्णं अहोसि. अतिविय सोमनस्सप्पत्तो राजा मय्हं मातुलस्स महाकाळस्स सतसहस्सं कहापणानि च चतुसिन्धवयुत्तरथञ्च सुवण्णालङ्कारेहि सुसज्जितं एकं अस्सञ्च उदकफासुकट्ठानके खेत्तञ्च पञ्चदासीसतञ्च देथा’ति वत्वा अञ्ञञ्च पसादं दापेसि. सो उपराजा एत्तकं कुटुम्बिकस्स दापेत्वा तं दिवसमेव नगरे भेरिं चरापेत्वा हत्थस्सरथयानानि गहेत्वा कुटुम्बिकं मग्गदेसकं कत्वा अनुपुब्बेन हत्थोट्ठजनपदं पत्वा रमणीये भूमिप्पदेसे खन्धावारं बन्धित्वा अमच्चगणपरिवुतो कुटुम्बिकं गहेत्वा थेरस्स वसनट्ठानं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. सेसा अमच्चा कुटुम्बिको च थेरं वन्दित्वा एकमन्तं अट्ठंसु. उपराजा थेरं वन्दित्वा साराणीयं कथं कत्वा एकमन्तं निसिन्नो पटिसन्थारमकासि. महादेवत्थेरोपि सम्मोदनीयं कथं कत्वा किस्स त्वं महाराज इधागतोसि आगतकारणं मे आरोचेही’ति आह. भन्ते तुम्हाकं. सन्तिके अम्हाकं भगवतो नलाटधातु अत्थी किर. तं वन्दिस्सामि’ति आगतोम्ही’ति आह. थेरो: भद्दकं महा राज तया कतन्ति वत्वा धातुघरद्वारं विवरित्वा महाराज बुद्धस्स नलाटधातु अतिदुल्लभा’ति आह. राजा सोळसेहि गन्धोदकेहि नहायित्वा सब्बालङ्कारपतिमण्डितो एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि. बुद्धारम्मणाय पीतिया सकलसरीरं फुटं अहोसि.
(राजा पीतिवेगेन इमा गाथा आह;
नमामि वीर पादे ते चक्कङ्कित तले सुभे;
वन्दिते नरदेवेहि अमतं देहि वन्दिते.
लोकनाथ तुवं एको सरणं सब्बपाणिनं;
लोके तया समो नत्थि तारेहि जनतं बहुं.
महण्णवे मयं भन्ते निमुग्गा दीघसम्भवे;
अप्पतिस्सा अप्पतिट्ठा संसराम चिरं तहिं.
एतरहि तुम्हे आपज्ज पतिट्ठं अधिगच्छरे;
तुम्हाकं वन्दनं कत्वा उत्तिण्णम्ह भवण्णवा’ति.)
तस्मिं खणे धातुतो रस्मियो निक्खमिंसु. सकल लङ्कादीपं सुवण्णरसधाराहि सञ्छन्नं विय अहोसि. महन्तं पीतिसोमनस्सं उप्पज्जि. राजा महन्तं सोमनस्सं पत्तो हुत्वा हट्ठतुट्ठो अहोसि. सो धातुघरतो निक्खमित्वा थेरेन सद्धिं अलङ्कतमण्डपे एकमन्तं निसीदि. एकमन्तं निसिन्नो (निसज्जादोसे वज्जेत्वा seyyathidä½ अतिदुरच्चासन्त-उपरिवात-उन्नतप्पदेस-अतिसम्मुख-अतिपचछा’ति. अतिदूरे निसिन्नो सचे कथेतुकामो उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्करं करोति. उपरिवाते निसिन्नो सरीरगन्धो वायति. उन्नतप्पदेसे निसिन्नो अगारवं करोति. अतिसम्मुखे निसिन्नो चक्खुना चक्खुं पहरित्वा दट्ठब्बं होति. अतिपच्छा निसिन्नो गीवं परिवत्तेत्वा दट्ठब्बं होति. इति निसज्जादोसं वज्जेत्वा निसिन्नो). एवमाह. भन्ते इमं धातुं मय्हं देथ. महन्तं पूजासक्करं कत्वा परिहरामीति. भद्दकं महाराज इमाय धातुया सम्मासम्बुद्धो धरमानोयेव व्याकरणं अकासि. तुम्हाकं वंसे जातो काकवण्णतिस्सो नाम राजा इमस्मिं दीपे महावालुकगङ्गाय दक्खिणतीरे सेरु नाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके पतिट्ठपेत्वा महन्तं थूपं करिस्सती’ति वत्वा सत्था तत्थ समापत्तिं समापज्जित्वा पञ्चसतखीणासवेहि सद्धिं तिक्खत्तुं पदक्खिणं कत्वा गतो. तस्मा गण्हथ महाराजा’ति वत्वा धातुं अदासि. राजा धातुं गहेत्वा चतुरस्सपल्लङ्के धातुकरण्डकं निदहित्वा करण्डके धातुं पतिट्ठापेत्वा तं कुमुदपत्तसन्निहमङ्गलसिन्धवयुत्तरथे ठपेत्वा समन्ता आरक्खं संविदहित्वा (राजा धातुं गहेत्वा) पञ्चङ्गतुरिये पग्गण्हापयमानो पच्छा आगच्छतु’ति महाजनस्स सासनं वत्वा महादेवत्थेरस्स सन्तिकं गन्त्वा: तुम्हे भन्ते, धातुया उपट्ठानं करोन्तो आगच्छथा’ति आह. थेरो तस्स कथं सुत्वा;’महाराज अयं धातु परम्परा आगता. अहं भगवतो धम्मभण्डागारिक-आनन्दत्थेरो विय इमं धातुं परिहरिस्सामी’ति वत्वा अत्तनो पच्चयदायकं कुटुम्बिकं आपुच्छित्वा पत्तचीवरमादाय धातुं उपट्ठहियमानो पच्छतो पच्छतो गच्छति. राजा धातुं गहेत्वा अनुपुब्बेन महागामं पत्तो महासेनगुत्तं पक्कोसापेत्वा नगरं अलङ्करापेही’ति आह. सो नगरे भेरिं चरापेत्वा अट्ठारस वीथियो सम्मज्जन्तु, पुण्णघटे ठपेन्तु, धजपताकादयो उस्सापेन्तु, तोरणानि उस्सापेन्तु, पञ्चवण्णानि पुप्फानि ओकिरन्तु, सकलनगरं अलङ्करोन्तु, गन्धमालादयो गहेत्वा सुद्धुत्तरासङ्गा हुत्वा सकलनागरा पटिपथं आगच्छन्तुति आणापेसि. ततो महाजनो सब्बतुरियानि घोसापयमानो गन्धमालादिहत्थो पटिपथं निक्खन्तो. देवमनुस्सा भिक्खुभिक्खुनियो उपासकोपासिका अप्पमाणा अहेसुं. (गन्धमालादि पुण्णघटसमुस्सितधजाकिण्णा) परिसा वेलुक्खेपसहस्सानि पवत्तयिंसु. सुगन्धवाताभिघातसमुद्दघोसो विय सकलनगरं एकनिन्नादजातं. सो राजा नगरे बन्धनागारे सब्बसत्ते बन्धना मुञ्चन्तु, धम्मेन समेन अनुसासन्तुति वत्वा धातुं गहेत्वा अत्तनो नगरं पवेसेत्वा अत्तनो राजनिवेसनं आगन्त्वा नाटकीनं सञ्ञमदासि धातुं वन्दन्तुति. नाटकी नानाभरणेहि पतिमण्डिता राजगेहतो निक्खमित्वा धातुं वन्दित्वा अत्तनो अत्तनो हत्थगतानि तुरियभण्डानि साधुकं पग्गण्हित्वा महन्तं पूजमकंसु.ततो वड्ढकिं पक्कोसापेत्वा राजनिवेसनतो नातिदूरे नाच्चासन्ते सुभुमितले धातुघरं कारापेत्वा मालाकम्मलताकम्मादिं पतिट्ठापेत्वा धातुघरे विचित्तमण्डपं कारापेत्वान सत्तरतनमयं धातुकरण्डकं कारापेत्वा धातुकरण्डके धातुं ठपेत्वा रतनपल्लङ्क मत्थके धातुं ठपेत्वा उपरि विचित्तवितानं बन्धित्वा साणिया परिक्खिपापेत्वा महन्तेन परिवारेन महन्तं धातुपूजं अकासि. महाजना गन्धमालं गहेत्वा मासस्स अट्ठूपोसथदिवसे धातुया महन्तं पूजं अकंसु. धातुतो रंसियो समुग्गच्छन्ति. महाजना विम्भयजाता साधुकारं करोन्ति. सोमनस्सभूता सकलनगरवासिनो बुद्धारम्मण पीतिं गहेत्वा दिवसे दिवसे धातुया महन्तं पूजं करोन्ता वीतिनामेन्ति. पञ्चसीलानि रक्खन्ति, बुद्धमामका धम्ममामका सङ्घमामका हुत्वा सरणानि गच्छन्ति. राजा महाजनस्स ओवदति. “मेत्तं भावेथ, करुणं मुदितं उपेक्खं भावेथ, कुले जेट्ठापचायनकम्मं करोथा“ति. ओवदित्वा भिक्खुसङ्घस्सपि चत्तारो पच्चये गङ्गाय महो-घप्पवत्तनकालो विय महादानं पवत्तेसि. मातापितुट्ठाने ठत्वा भिक्खुसङ्घं सङ्गण्हि. महाजना तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा येभुय्येन तस्मिं काले मता सग्गं गता.
कल्याणवग्गम्हि पतिट्ठिता जना,
दानादि पुञ्ञानि करित्व सब्बदा;
चुता चुता सब्बजना सुमानसा,
गता असेसं सुगतिं सुभे रता.
राजा धातुया महन्तं पूजं करोन्तो महगामे विहासि. तेन पतिट्ठापितविहारा कथेतब्बा: kathä½ लेनविहारं चन्दगिरिविहारं कोटिपब्बतविहारं नगरङ्गणविहारं सेलका विहारं तलाकाविहारन्ति एवमादयो विहारे पतिट्ठापेत्वा तिपिटकमहा-अरिट्ठत्थेरस्स दक्खिणोदकं दत्वा महाविहारे निय्यादेसि. एवं सो राजा यावजीवं धातुं परिहरित्वा पच्छिमे काले मरणमञ्चे निपन्नो अत्तनो पुत्तं यटालतिस्स कुमारं पक्कोसापेत्वा; तात तिस्स, अम्हेहि परिहरित नलाटधातु पूजेही’ति धातुवंसं कथेत्वा पुत्तं अनुसासित्वा कालं कत्वा सग्गपुरं गतो.
राजा महानागवरो यसस्सि,
कत्वापि रज्जं मतिमा सुसद्धो;
मानेत्व सङ्घं चतुपच्चयेहि,
अगा असोको वरदेवलोकं.
तस्स पुत्तो यटालतिस्सकुमारो पितु अच्चयेन पितरा वुत्तनियामेनेव धातुया महन्तं पूजं कारेसि. सो’पि दिवसस्स तयो वारे धातुपट्ठानं करोन्तो रज्जं कारेत्वा चिरं विहासि. इमिना’पि पतिट्ठापितविहारा कथेतब्बा; धम्मसालविहारं महाधम्मसालविहारं सेलाभयविहारन्ति एवमादयो पतिट्ठापेत्वा-तिपिटकमहा-अरिट्ठत्थेरस्स सद्धिविहारिको तिपिटकमहा-अभयत्थेरो उपराजस्स महानागस्स अय्यको. तस्स थेरस्स दक्खिणोदकं अदासि. सो’पि राजा यावजीवं धातुं परिहरित्वा पच्छिमे काले मरणमञ्चे निपन्नो अत्तनो पुत्तं गोठाभयकुमारं पक्कोसापेत्वा’धातुया महन्तं पूजं करोन्तो अप्पमत्तो होही’ति वत्वा धातुवंसं कथेत्वा कालं कत्वा सग्गे निब्बत्ति.
यट्ठालको नाम महामहीपति,
महाजनस्सत्थकरो गुणालयो;
सो धातुपूजं विपुलं अनेकधा,
कत्वा गतो देवपुरं अनिन्दितो.
तस्स पुत्तो गोठाभयकुमारो पितु अच्चयेन पितरा वुत्तनियामेनेव धातुया महन्तं पूजं कत्वा गोठाभय महाराजा हुत्वा रज्जं करोन्तो काचरगामे दसभातिके राजानो घातेत्वा दण्डकम्मत्थाय गोठाभयमहाथेरस्स हत्थोट्ठजनपदे वसन्तस्स मत्तिकलेनविहारं खीरसाल विहारं नागमहाविहारं कुम्भसेलविहारं चेतियपब्बतविहारं सानुपब्बतविहारं कणिकार सेलविहारं अम्बसेल विहारं तिन्दुकलेन विहारं करण्डकविहारं गोधसालविहारं वालुकतित्थविहारन्ति एवमादयो गङ्गाय परतीरे पञ्चसतविहारे ओरिमतीरे पञ्चसतविहारे चा’ति विहारसहस्सं कारेत्वा अत्तनो सदिसनामस्स गोठाभयत्थेरस्स दक्खिणोदकं दत्वा अदासि. सो यावजीवं धातुपूजं कत्वा पच्छिमे काले मरणमञ्चे निपन्नो अत्तनो पुत्तं काकवण्णतिस्स कुमारं पक्कोसापेत्वा आलिङ्गित्वा;’तात तिस्स, अयं नलाटधातु अम्हाकं परम्पराय आगता. त्वं किर धातुं गहेत्वा महागङ्गाय पस्से सेरु नाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके पतिट्ठापेत्वा सङ्घारामं कारापेस्ससी’ति सत्था जीवमानो व्याकरणमकासि. तस्मा त्वं इमं धातुं गहेत्वा ममच्चयेन तस्मिं ठाने पतिट्ठापेही’ति पुत्तं अनुसासित्वा कालकिरियं कत्वा सग्गे निब्बत्ति.
गोठाभयो नाम महीपतिस्सरो,
महाजने तोसयि अप्पमत्तो;
सो धातुपूजं विपुलं करित्वा,
अगा असोको वरदेवलोकं.
महानन्दो महापञ्ञो चन्दगुत्तो बहुस्सुतो;
भद्दसेनो महाथेरो भद्दधम्मे विसारदो.
जयसेनो च सो वीरो थेरो सो सङ्घरक्खितो;
देवत्थेरो च मेधावी रक्खका धातु भद्दका.
उपराजा महानागो यट्ठालको महाबलो;
गोठाभयो महापुञ्ञो काकवण्णो च वीरियवा.
एते थेरा च राजानो पुञ्ञवन्तो सुमानसा;
धातु परम्परानीता धाता धातुसुकोविदा.
कस्सपादीनथेरानं परम्परायमागता;
महानागादि हत्थतो याव तिस्समुपागता.
इति अरियजनप्पसादनत्थाय कते धातुवंसे
धातुपरम्परा कथा नाम
Tatiyo paricchedo.