एका काक्यसहाये-.
एकस्मा असहायत्थे क-आकि होन्ति वा; एकको, एकाकि, एको.
वच्छादीहि तनुत्ते तरो-.
वच्छादीनं सभावस्स तनुत्ते गम्यमानेतरो होति; सुसुत्तस्स तनुत्ते-वच्छतरो; इत्थियं-वच्छतरी; योब्बनस्सतनुत्तै-ओक्खतरो; अस्सभावस्स तनुत्ते-अस्सतरो; सामत्थियस्स तनुत्तै-उसभतरो.
किम्हा निधारणे रतररतमा-.
किंसद्दा निद्धारणे रतररतमा होन्ती; कतरो भवतं देवदत्तो; कतरो भवतं कठो; कतमो भवतं देवदत्तो; कतमो भवतं कठो; भारद्वाजानं कतमो’सि ब्रह्मे.
तेन दत्ते लिया-.
ततियन्ता दत्ते’भिधेये लैया होन्ति;’देवेनदत्तो; देवलो; देवियो; ब्रह्मलो; ब्रह्मयो–-सिवा-सीवलो; सीवियो; सिस्स दीघो.
तस्स भावकम्मेसु त्ततात्तनण्यणेय्यणियणियया-.
छट्ठियन्ता भावे कम्मे च त्तादयो होन्ति बहुलं; न च सब्बे सब्बतो होन्ति,अञञ्ञत्र त्तताहि–-’भवन्ति एतस्माबुद्धिसद्दा’ति भावो, सद्दस्स पवत्तिनित्तं–-n’ईलस्सपटस्स भावो’ नीलत्तं, नीलताति गुणो भावो–-n’ईलस्सगुणस्स भावो नीलत्तं, नीलताती नीलगुणजाति; गोत्तं गोताति, गोजाति–-पाचकत्तं दण्डित्तं विसाणित्तं राजपुरिसत्तन्ति क्रियादिसम्बन्धित्तं–-देवदत्तत्त चन्दत्तं सूरियत्तन्तीतदवत्थाविसेससामञ्ञं–-आकासत्तं अभाचत्तन्ति उपचरितभेदसामञ्ञं–-त्तन-पुथुज्जनत्तनं; वेदनत्तनं; जायत्तनं जारत्तनं–-ण्य-आलस्यं ब्रह्मञ्ञं चापल्यं नेपुञ्ञंपेसुञ्ञं रज्जं आधिपच्चं दायज्जं वेसम्मं; वेसमन्ति केचि, सख्यं वाणिज्जं–-णेय्य-सोचेय्यं, आधिपतेय्यं–-ण-गारवं पाटवं अज्जवं मद्दवं–-इय-अधिपतियं पण्डितियं बहुस्सुतियंनग्गियं सूरियं–-णिय-आलसियं कालुसियं मन्दियं दक्खियं पोरोहितियं वेय्यत्तियं–-कथं, रामणीयकन्ति-सकत्थे कन्ताणेन सिद्धं–-कम्मं क्रिया; तत्थ.’अलसस्स कम्मं’ अलसत्तं, अलसता, अलसत्तनं; आलस्यं आलसियंवा–-’सकत्थे’ति. सकत्थे’पि यथाभुच्चंकारुञ्ञं पत्तकल्लं आकासानञ्चं, कायपगुञ्ञता.
ब्य वद्धदासा वा-.
छट्ठयन्ता वद्धा दासा च ब्यो वाहोति भावकम्मेसु; वद्धख्यं, वद्धता; दासब्यं; दासता–-कथं, वद्धवन्ति णे वागमो.
नण् युवा खो चवस्स-.
छट्ठियन्ता युवस्दा भावकम्मेसुनण् वा होति, वस्सबो च; योब्बनं; वात्वेव-युवत्तं, युवता.
अण्वादित्विमो-.
अणु-आदीहि छट्ठियन्तेहि भावे वा इमे होति; अणिमा; लघिमा; mahim±;कसिमा–-वात्वेव-अणुत्तं; अणुता.
भावा तेन निब्बत्ते-.
भाववाचका सद्दा तेन निब्बत्ते’भिधेये इमो होति;’पाकेन निब्बत्तं’ पाकिमं; सेकिमं.
तरतमिस्सिकियिट्ठातिसये-.
अतिसये वत्तमानतो होन्तेते पच्चया;’अतिसयेन पापो’ पापतरो; पापतमो, पापिस्सिको, पापियो, पापिट्ठो–-इत्थियं-पापतरा–-अतिसयन्तापि अतिसयप्पच्चयो;’अतिसयेन पापिट्ठो’ पापिट्ठतरो.
तन्निस्सिते ल्लो-.
दुतियन्ता ल्लप्पच्चयो होति निस्सितत्थे;’वेदनिस्सितं’ वेदल्लं;’दुठुनिस्सितं’ दुट्ठुल्लं–-इल्ले-सङ्खारिल्लं.
तस्स विकारावयवेसु ण्णिकणेय्यमया-.
पकतिया उत्तरमवत्थन्तरं विकारो–-छट्ठियन्ता नामस्मा विकारे’वयवे च णादयोहोन्तिबहुलं; ण-आयसं, बन्धनं; ओदुम्बरं, पण्णं; ओदुम्बरं, भस्मं; कापातैं, मंसं; कापोतं, सत्थि–-णिक-कप्पासिकं, वत्थं; णेय्य-एणेय्यं,मंसं; एणेय्यं, सत्थि; कोसेय्यं, वत्थं–-मय-तिणमयं; दारुमयं, नळमयं; मत्तिकामयं–-’अञ्ञस्मिन्ति’. गुन्नंकरीसे’पि मयो; गोमयं.
जतुतो स्सण्वा-.
छट्ठियन्ता नामस्माजतुतो विकारवयवेसुस्सण्वा होति;’जतुनो विकारो’ जातुस्संजातुमयं–-“लोपो“ति. बहुलं पच्चयलोपो’पि फलपुप्फमूलेसुविकारावयवेसु;’पियालस्स फलानि’ पियालानि;’मल्लिकाय पुप्फानि’ पल्लिका;’उसीरस्स मूलं’उसीरं–-तंसद्देनवा तदभिधानं.
समूहे कण्णणिका-.
छट्ठियन्ता समूहे कण्णणिका होन्ति; गोत्तप्पच्चयन्ता कण्-राजञ्ञकं; मानुस्सकं–-उक्खादीहि-ओक्खकं; ओट्ठकं; ओरब्भकं; राजकं; राजपुत्तकं; हत्थिकं; धेनुकं–-ण-काकं; भिक्खं; णिक-अचित्ता-आपूपिकं; संकुलिकं.
जनादीहि ता-.
जनादीहि छट्ठियन्तेहि समूहे ता होति; जनता; गजता; बन्धुता; गामता; सहायता; नागरता–-तान्ता सभावतो इत्थिलिङ्गा–-मदनीयन्ति-करणे’धिकरणे वा अनीयेनसिद्धं–-धुमायितत्तन्ति-क्तान्ता नामधातुतो तेत्तन सिद्धं.
इयो हिते-.
छट्ठियन्ता हिते इयो होति; उपादानियं–-अञ्ञत्रापि’समानादैरे सयितो’ सोदरियो.
चक्खवादितो स्सो-.
छट्ठियन्तेहि चक्खु-आदीहि हिते स्सोहोति; चक्खूस्सं; आयुस्सं.
ðyo तत्थ साधु-.
सत्तम्यन्ता तत्थ साधूति अस्मिं अत्थे ण्य्यो होति; सब्भो; पारिसज्जो–-साधूति-कुसलो योग्गो हितो वा–-अञ्ञत्रापि-’रथं वहन्ती’ति रच्छा.
कम्मा नियञ्ञा-.
सत्तम्यन्ता कम्मसददा तत्थ साधूति अस्मिं अत्थे नियञ्ञा होन्ति;’कम्मे साधु’ कम्मनियं; कम्मञ्ञं.
कथादित्विको-.
कथादीहि सत्तम्यन्तेहि तत्थ साधूति अस्मिं अत्थे इको होति; कथिको; धम्मकथिको; सङ्गामिको; पवासिको; उपवासिको.
पथादीहि णेय्यो-.
पथादीहि सत्तम्यन्तेहि तत्थ साधूति अस्मिं अत्थे णेय्यो होति; पाथेय्यं; सापतेय्यं.
दक्खिणायारहे-.
दक्खिणासद्दतो अरहत्थे णेय्यो होति;’दक्खिणं अरहती’ति दक्खिणेय्यो.
रायो तुमन्ता-.
तुमन्ततो अरहत्थे रायोहोति; “घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं“.
तमेत्थस्सत्थिति मन्तु-.
पठमन्ता एत्थ अस्स अत्थिति एतेस्वत्थेसु मन्तु होति;’गामो एत्थ देसे अस्स वा पुरिसस्स सन्तीति’ गोमा–-अत्थिति वत्तमानकालोपादानतो भुताहि भविस्सन्तीहि वा गोहि न गोमा. कथं गोमा आसि गोमा भविस्सतीति? तदापि वत्तमानाहियेव गोहि गोमा; आसि भविस्सतीति पदन्तरा कालन्तरं; इतिकरणतो विसयनियमो.
पहूते च पसंसायं निन्दायञ्चातिसायनेनिच्चयोगे च संसग्गे होन्तिमे मन्तु-आदयो.
गो-अस्सोति-जातिसद्दानं दब्बाभिधानसामत्थिया मन्त्वा दयो नहोन्ति; तथा गुणसद्दानं सेतो पटोति; ये सत्तु गुणसद्दानं दब्बाभिधानसामत्थियं नत्थि तेहि होन्तेव–-बुधिमा रूपवा रसवा गन्धवा एस्सवा सद्दवा; रसीरसिको; रूपि रूपिको; गन्धी गन्धिकोति.
वन्त्ववण्णा-.
पठमन्ततो अवण्णन्ता मन्त्वत्थे वन्तु होति; सीलवा; पञ्ञवा–-अवण्णाति-किं? सतिमा; बन्धुमा.
दण्डादित्विक-² वा-.
दण्डादीहि इक-² होन्ति वा मन्त्त्वत्थे; बहुलं विधाना कुतोवि द्वे होन्ति; कुतोचेकमेकंव. दण्डको, दण्डि, दण्डवा; गन्धिको, गन्धी, गन्धवा; रूपिको, रूपी, रूपवा–-उत्तमिणेव धना इको () धनिको; धनी धनवाञ्ञो–-असन्नित्ञत्था () अत्थिको अत्थि; अञ्ञत्र अत्थवा
–-तदन्ता च;() पुञ्ञत्थिको, पुञ्ञत्थि–-वण्णन्ता ईयेव() ब्रह्मवण्णी देववण्णी–-हत्थदन्तेहि जातियं () हत्थी; दन्ती; अञ्ञत्र हत्थवा; दन्तवा–-वण्णतो ब्रह्मचारिम्हि; () वण्णी, बुह्मचारी; वण्णवाञ्ञो–-पोक्खरादितो देसे() पोक्खरणी उप्पलिनी कुमुदिनी भिसिनी मुळालिनी सालुकिनी–-क्वावादेसे’पि-पदुमनी, पदुमिनीपण्णं; अञ्ञत्र पोक्खरवा, हत्थि–-नावायिको () नाविको;–-सुखदुक्खा ²() सुख दुक्खी–-(सिखादिही वा)() सिखि सिखावा माली मकालावा सीलि सीलवा बली बलवा–-बला बाहूरुपुब्बा च() बाहुबली; ऊरुबली.
तपादीहि स्सी-.
तपादितो मन्त्वत्थे वा स्सि होति; तपस्सि, यसस्सी, तेजस्सी, मनस्सी, पयस्सी–-वात्वेव-यसवा.
मुखादितो रो-.
मुखादीहि मन्त्वत्थ् रो हैओति; मुखरो, सुसिरो ऊसरो, मधुरो, खरो, कुजरो, नगरो–-दन्तस्सु च उत्ततदन्ते () दन्तुरो.
तुण्ड्यादीहि भो-.
तुण्डि-आदीहि मन्त्वत्थे भो वा होति; तुण्डिभो, साळिभो,वलिभो, वात्वेव-तुण्डिमा.
सद्धादित्व-.
सद्धादीहि मन्त्वत्थे अ होति वा; सन्द्धो, पञ्ञो; इत्थियं-सद्धा; वात्वेव-पञ्ञवा.
ðo तपा-.
तपा णो होति मन्त्वत्थे; तापसो; इत्थियं-तापसी.
आल्वाहिज्झादीहि-.अभिज्झादीहि आलु होतिमन्त्वत्थे; अभिज्झालु, सीतालु, धजालु, दयालु–-वात्वेव-दयावा.
पिच्छादित्विलो-.
पिच्छादीहि इलो होति चा मन्त्वत्थे; पिच्छिलो, पिच्छवा; फेणिलो, फेणवा; जटिलो, जटावा;–-कथं वावालोति? निन्दायमिलस्सादिलोपे “परो क्वची“ति.
सिलादिता वो-.
सीलादिहि वो होति वा मैन्त्वत्थे; सीलवो, सीलवा; केसवो, केसवा–-अण्णा निच्चं;() अण्णवो–-गाण्डि राजीहि सञ्ञायं; () गाण्डिवं, धनु; राजिवं, पङ्कजं.
मायामेधाहि वी-.
एतेहि द्वीहि वी होति मन्त्वत्थे; मायावि, मेधावी.
सिस्सरे आम्युवामी-.
ससद्दा आम्युवामी होन्तिस्सरे’भिधेये मन्त्वत्थे;’समस्सत्थिति’ सामी, सुवामी.
लक्ख्या णो अ च-.
लक्खीसद्दाणो होत मन्त्वत्थे; अ चन्तस्स; णकारो’व सवो; लक्खणो.
अङ्गा नो कल्याणे-.
कल्याणे गम्यमान्ञङ्गस्मानोहोति मन्त्वत्थे; अङ्गना.
सो लोमा-.
लोमा सोहोति मन्त्वत्थे; लोमसो; इत्थियं-लोमसा.
इमिया-.
मन्त्वत्थे इमैया होन्ति बहुलं; पुत्तिमो, कित्तिमो, पुत्तियो, कप्पियो, जटियो,हानभागियो, सेनियो.
To pañcamy±-.-
पञ्चव्यन्ता बहुलं तो होति वा; गामतो आगच्छति, गामस्मा-आगच्छति; चोरतो भायति, चोरेहि भायति; सत्थतोपरिहीनो, सत्था परिहीनो.
इतोतेत्तोकुतो-.
तोम्हि इमस्स टि निपच्चते एतस्स ट एत् किंसद्दस्स कुत्तच; इतो, इमस्मा; अतो, एत्तो, एतस्मा; कुतो, कस्मा.
अभ्यादीहि-.
अभि-आदीहि तो होति; अभितो, परितो, पच्छतो, हेट्ठतो.
आद्यादीहि-.
आदिप्पभुतीहि तो वा होति; आदो, आदितो; मज्झतो, अन्ततो, पिट्ठितो, पस्सतो, मुखतो–-यतोदकं तदा दित्तं, यं उदकं तदेवादित्तन्ति अत्थो.
सब्बादितो सत्तम्या त्रत्था-.
सब्बादीहि सत्तम्यन्तेहि त्रत्था वा होन्ति; सब्बत्र, सब्बत्थ, सब्बस्मिं; यत्र, यत्थ, यस्मिं–-बहुलाधिकारा न तुम्हाम्हेहि.
कत्थेत्थ कुत्रात्रक्वेहिध-.
एते सद्दा निपच्चन्ते; कस्मिं कत्थ, कुत्र, क्व; एतस्मिं एत्थ, अत्र; अस्मिं इह, इध.
धि सब्बा वा-
सत्तम्यन्ततो सब्बस्माधि वा होति; सब्बधि; सब्बत्थ.
या हिं-.
सत्तम्यन्ता यतो हिं वा होति; यहिं, यत्र.
ता हं च-.
सत्तम्यन्ता ततो वा हं होति हिञ्च; तहं, तहिं, तत्र.
कुहिंकहं-.
किंसद्दा सत्तम्यन्ता हिंहं निपच्चन्ते किस्स कुका च; किहिं, कहं, कथं कुहिद्वनन्ति? चनं इति निपातन्तरं; किहिद्वीति-एत्थ विसद्दोविय.
सब्बेकञ्ञयतेहि काले दा-.
एतेहि सत्तम्यन्तेहि चत्तमानेहि काले दा होति; सब्बस्मिं काले सब्बदा; एकदा, अञ्ञदा, यदा, तदा–-कालेति-किं? सब्बत्थदेसे.
कदाकुदासदाधुनेदाति-.
एते सद्दा निपच्चन्ते; तस्मिं काले कदा, कुदा; सम्बस्मिं काले सदा; इमस्मिं काले अधुना, इदानि.
अज्जसज्जवपरज्ज्वेतरहिकरहा-.
एते सद्दा निपच्चन्ते; एकतिप्पच्चयो आदेसो काल विसेसोति सब्बमेतं निपातना लब्भति; इमस्स वो ज्जो चाहनि निपच्चते; अस्मिं अहनि अज्ज–-समानस्स सभावोज्जु चाहनि–-समाने अभनि सज्जु–-अपरस्मा ज्जु–-अपरस्मिं अहनि-अपरज्जु–-इमस्सेतोकाले रहि व–-इमस्मिं काले एतरहि–-किंसद्दस्स को रह चानज्जतने–-तस्मिं काले करह.