नक्खत्तेनिन्दुयुत्तेन काले-.
ततियन्ततो नक्खत्ता तेन लक्खिते काले णो होति; तं चे नक्खन्तमिन्दुयुत्तं होति. फुस्सी, रत्ती; फुस्सो, अहो–-नक्खत्तेनेति-किं: गुरुना लक्खिता रत्ति; इन्दु यनुत्तेनेति-किं: कत्तिकाय लक्खितो मुहुत्तो; कालेति-किं: फुस्सेनलक्खिता अत्थसिद्धि–-अज्जकत्तिकाति कत्तिका युत्ते चन्दे कत्तिकासद्दो वत्तते.
सास्स देवता पुण्णमंसि-.
सेति पठमन्ता अस्साति छट्ठत्थे णो भवति यं पठमन्तं सा वे देवता पुण्णमासी वा.’सुगतो देवता अस्सा’ति सोगतो; माहिन्दो; यामो; वारुणो; फुस्सी पुण्णमासी अस्स सम्बन्धिनी’ति फुस्सो, माघो; माघो; फग्गुनो; चित्तो; ves±kho;peµµhamulo; आसाळ्हो; सावणो; पोट्ठपादो; अस्सयुजो; कत्तिको; मागसिरो–-पुण्णमासीति-किं, फुस्सि पञ्चमी अस्स–-पुण्णमासीव गतकमाससम्बन्धिनी न होति;’पुण्णो मा अस्सन्ति’ निब्बचना–-अतो एव निपातना णो, सागमो च, माससुतीयाव नपपञ्चदसरत्तादो विधि.
तमधीते तं जानाति कणिका च-.
दुतियन्ततो तमधीते तं जानातीति एतेस्फत्थेसुणो होति को णिकोव.’व्याकरणमधीते जानाति वा’ वेय्याकरणो; छान्दसो; कमको; पदको; वेनयिको; सुत्तन्तिको–-द्वितग्गहणं पुथगेव विधानत्थं जाननस्सच अज्झेनविसयभावदस्सनत्थं पसिम्बुपसंगहत्थञ्च.
तस्स विसये देसे.-.
छठियन्ता विसये देसरूपे णो होति.’वसातीनं विसयो देसो’वासातो–-देसेति किं: चक्खुस्स विसयो रूपं, देवदत्तस्स विसयोन्’उवाको.
निवासे तन्नामे-.
छट्ठियन्ता निवासे देसे तन्नामे णो होति;’सिवीनं निवासो देसोसेब्यो; वासातो.
अदूरभवे-.
छट्ठियन्ता अदूरभवे देसेतन्नामे णो होति;’विदसाय अदुरभवं’ वेदिसं.
तेनतिब्बत्ते-.
ततियन्ता निब्बत्ते देसेतन्नामे णो होति; कुसम्बेन निब्बत्ता कोसम्बी, नगरी; काकन्दी, माकन्दी,’सहस्सेन निब्बत्ता’ साहस्सी, परिखा–-हेतुम्हि कत्तरिकरणे च यथायोगं ततिया.
तमिधत्थि-.
तन्ति पठमन्ता इधाति सत्तम्यत्थे देसे तन्नामे णो होति, यन्तं पठमन्तमत्थि चे;’उदुम्बरा अस्मिं देसे सन्ती’ति ओदुम्बरो, बादरो, बब्बजो.
तत्र भवे-.
सत्तम्यन्ता भवत्थे णो होति;’उदके भवो’ओदको, ओरसो, जानपदो, मागधो, कापिलवत्थवो, कोसम्बो.
अज्जादीहि ततो-.
भवत्थे अज्जादीहि तनो होति;’अज्ज भवो’ अज्जतनो, स्वातनो, हिय्यत्तनो.
पुरातो णो च-.
पुरा इच्चस्मा भवत्थे णो होति तनो च; पुराणो, पुरातनो.
अमात्थच्चो-.अमासद्दतो अच्चो होति भवत्थे; अमच्चो.
मज्झादित्विमो-.
मज्झादीहि सत्तम्यन्तेहि भवत्थे इमो होति; मज्झिमो, अन्तिमो–-मज्क्ज्ध-अन्त हेट्ठा उपरि ओर पार पच्छा अब्भन्तर पच्चन्त.
कण्णेय्यणेय्यकयिया-.
सत्तम्यन्ता एते पच्चया होन्ति भवत्थे; कण्-’कुसिनारायं भवो’ कोसिनारको, मागधको, आरञ्ञके, विहारो–-णेय्य-गङ्गेय्यो, पब्बतेय्यो, वानेयेय्या–-णेय्यक-कोलेय्यको, बाराणसेय्यको, चम्पेय्यको; मिथिलेय्यकोति-एय्यको–-य-गम्मो, दिब्बो; इयगामियो, उदरियो, दिवियो, पञ्चालियो, बोधपक्खीयो, लोकियो.
ðiko-.
सत्तम्यन्ता भवत्थे णिको होति; सारदिको, दिवसो; सारदिका, रत्ति.
तमस्स सिप्पं सीलं पण्यं पहरणं पयोजनं-.
पठमन्ता सिप्पादिवाचका अस्सेति छढत्थे णिको होति;’वीणावादनं सिप्पमस्स’ वेणिको, मोदङ्गिको, वंसिको;’पंसुकूलधारणं सीलमस्स’ पंसुकूलिको, तेचीवरिको;’गन्धोपण्यमस्स’ गन्धिको, तेलिको, गोळिको’चापो पहरणमस्स’ चापिको, तोमरिको, मुग्गरिको;’उपधिप्प योजनमस्स’ ओपधिकं, सातिकं, साहस्सिकं.
तं हन्तरहति गच्छतुञ्छति चरति-.दुतियन्ता हन्तीति एवमादिस्वत्थेसु णिको होति; पक्खीहि-’पक्खिनो हन्ती’ति पक्खिको, साकुणिको, मायुरिको–-मच्छेहि- मच्छिको, मेनिको–-मिगेहि मागविको, हारिणिको, - सूकरिकोति- इको;’सतमरहती’ति सातिकं, सन्दिट्ठिकं;’एहि पस्स विधिं रहती’ति एहिपस्सिको, साहस्सिको–-सहस्सियोतीध इयो;’परदारं गच्छती’ति पारदारिको, मग्गिको, पञ्ञासयोजनिको;’बदरे उञ्छती’ति बादरिको, सामाकिको;’धम्मं चरती’ति धम्मिको, अधम्मिको.
तेन कतं कीतं बद्धमहिसङ्खतं संसढं हतं हन्ति जितंजयति दिब्बति खणति तरति चरति वहति जिवति-.
ततियन्ता कतादिस्वत्थेसु णिको होति;’कायेन कतं’ कायिकं, वाचसिकं, मानसिकं;’वातेनकतो आबाधो’ वातिको–-’सतेन कीतं’ सातिकं, साहस्सिकं, मूलतोव-देवदत्तेन कीतोति न होति तदत्थाप्पतीतिया–-’वरत्ताय बद्धो’ वारत्तिको, आयसिको, पासिको;–-’घतेन अभिसङ्खतं संसट्ठं वा’ घातिकं, गोळिकं, दाधिकं, मारिचिकं–-’जालेन हतो हन्तीति वा’ जालिको, बाळिसिको–-’अक्खोहि जित’मक्खिकं, सालाकिकं–-’अक्खेहि जयति दिब्बति वा’ अक्खिको–-’खणित्तिया खणती’ति खाणित्तिको, कुद्दालिको-देवदत्तेन जितमङ्गुल्या खणतीति न होति तदत्था नवगमा–-’उळुम्पेन तरती’ति ओळुम्पिको; उळुम्पिकोति-इको; गोपुच्छिको; नाविको–-’सकटेन चरती’ति साकटिको. रथिको–-परप्पिकोति इको-’खन्धेन वहती’ति खन्धिको, अंसिको; सीसिकोति-इको–-’वेततेन जीवती’ति खन्धिको, अंसिको; सीसिकोति-इको–-’वेतनेन जीवती’ति वेतनिको, भतिको, कयिको, विक्कयिको; कयविक्कययिकोति-इको.
तस्स संवत्तति-.
चतुत्थ्यन्ता संवत्तति अस्मिं अत्थे णिको होति;’पुनब्भवाय संवत्तती’ति पोनोभविको, इत्थियं-पोनोभविका;’लोकाय संवत्तती’ति लोकिको,’सुट्ठु अग्गो’ति सग्गो,’सग्गाय संवत्तती’ति सोवग्गिको, सस्सावैक् तदमिनादि पाठा–-’धनाय संवत्तती’ति धञ्ञं-यो.
ततो सम्भुतमागतं-.
पञ्चम्यन्ता सम्भुतमागतन्ति-एतेस्वत्थेसु णिको होति;’मातितो सम्भुतमागतन्ति वा’ मत्तिकं, पेत्तिकं–-ण्यरियण्र्यापि दिस्सन्ति–-’सुरभितो सम्भुतं’ सोरभ्यं;’थनतो सम्भुतं’ थञ्ञं;’पितितो सम्भुतो’ पेत्तियो, मातियो, मत्तियो; मच्चो वा.
Tattha vasati vidito bhatto niyutto-.
सत्तम्यन्ता वसतीत्वेवमादिस्वत्थेसु णिको होति;’रुक्खमूले वसती’ति रुक्खमुलिको,आरञ्ञिको, सोसानिको;’लोके विदितो’ लोकिको;’चतुमहाराजेसु भत्ता’ चातुम्महाराजिका;;द्वारे नियुत्तो’ दोवारिको; दस्सोक् तदमिनादिपाठा,भण्डागारिको;-इको नवकम्मिको–-कियो-जातिकियो, अन्धकियो.
तस्सिदं-.
छट्ठियन्ता इदमिच्चस्मिंअत्थे णिको होति;’सङ्घस्स इदं’ सङ्घिकं, पुग्गलिकं, सक्यपुत्तिको, नाथपुत्तिको, जेनदत्तिको–-किये-सकियो, परकियो; निये-attaniya½;के-सको, राजकं, भद्धं.
ðo-.
छट्ठियन्ता इदमिच्चस्मिं अत्थे णो होति;’कच्चायनस्सैदं’ कच्चायनं, व्याकरणं; सोगतं, सासनं; माहिसं, मंसादि.
गवादीहि यो-.
गवादीहि छट्ठियन्तेहि इदमिच्चस्मिं अत्थे यो होति;’गुन्नं इदं’गब्यं, मंसादि; कब्यं, दब्बं.
पितितो भातरि रेय्यण्-.
पितुसद्दा तस्स भातरि रेय्यण् होति;’पितुभाता’ पेत्तेय्यो.
मातितो च भगिनियं छो-.
मातितो पितितो च तेसं भगिनीयं छो होति;’मातु भगिनि’ मातुच्छा;’पितुभगिनी’ पितुच्छा–-कथं मातुलोतु:’मातुलादित्वानी’ति निपातना.
मातापितुस्वामहो-.
मातापितूहि तेसं मातापितुस्वामहो होति;’मातुमाता’ मातामही;’मातुपिता’ मातामहो;’पितुमाता’ पतामही;’पितुपिता’ पितामहो–-न यथासंख्यं पच्चेकाभिसम्बन्धा.
नहिते रेय्यण्-.
मातापितुहि हिते रेय्यण् होति; मत्तेय्यो, पेत्तेय्यो.
निन्दाञ्ञातप्पपटिभागरस्सदयासञ्ञासु को-.
निन्दादीस्वत्थेसु नामस्मा को होति; निन्दायं-मुण्डको, समणको; अञ्ञाते-’कस्सायं अस्सो’ति अस्सको–-
पयोगसामत्थिया सम्बन्धिविसेसानवगमो’वगम्यते–-अप्पत्थे-तेलकं, घतकं–-पटिभागत्थे-’हत्थि विय’ हत्थिको, अस्सको, बलिवद्दको–-रस्से-मानुसको, रुक्खको, पिलक्खको–-दयायं-पुत्तको, वच्छको–-सञ्ञायं-’मोरोविय’ मोरको.
तमस्स परिमाणं णिको च-.
पठमन्ता अस्सेति अस्मिं अत्थे णिको होति को च, तं चे पठमन्तं परिमाणं भवति;’परिमियते’तेने’ति परिमाणं–-’दोणो परिमाणमस्स’ दोणिको, वीहि; खारसतिको, खारसहस्सिको, आसीतिको, वयो; उपड्ढकायिकं, बिम्बोहनं; पञ्चकं,छक्कं.
सतेतेहि त्तको-.
यादीहि पठमन्तेहि-अस्सेति छट्ठत्थेत्तको होति, तं वे पठमन्तं परिमाणं भवति;’यं परमाणमस्स यन्तकं, तत्तकं, एत्तकं; आवतके-यावतको, तावतको.
सब्बा चावन्तु-.
सब्बतो पठमन्तेहि यादीहि च अस्सेति छट्ठत्थे आवन्तु होति, तं वे पठमन्तं परिमाणं भवति;’सब्बं परिमाणमस्स’ सब्बावन्तं, यावन्तं, तावन्तं, एतावन्तं.
किम्हा रतिरिवरीवतकरित्तका-.
किम्हा पठमन्ता अस्सेति छट्ठत्थे रतिरीवरीवतकरित्तका होन्ति, तं चे पठमन्तं परिमाणं भवति;’किं संख्यानं परिमाणमेसं’ कति, एते; किव, कीवतकं, कित्तकं–-रीवन्तो सभावतो असंख्यो.
संजातं तारकादित्वितो-.
तारकादीहि पठमन्तेहि-अस्सेति छट्ठत्थे-इतो होति, ते वे संजाता होन्ति;’तारकासंजाता अस्स’ तारकितं, गगनं; पुप्फीतो, रुक्खो; पल्लविता, लता.
माने मत्तो-.
पठमन्ता मानवुत्तितो अस्सेति अस्मिं अत्थे मत्तोहोति;’पलं उम्मानमस्स’ पलमत्तं,’हत्थो पमाणमस्स’ हत्थमत्तं,’सतं मानमस्स’ सतमत्तं,’दोणो परिमाणमस्स’ दोणमत्तं–-अभेदोपवारा दोणोतिपि होति.
तग्घो वुद्धं-.
उद्धमानवुत्तितो अस्सेति छट्ठत्थे तग्घा होतीमैत्तो च; जण्णुतग्घं, जण्णुमत्तं.
ðo च पुरिसा-.
पुरिसा पठमन्ता उद्धमानवुत्तितो णो होति मत्तादयो च; पोरिसं, पुरिसमत्तं, पुरिसतग्घं.
अयुभवीतीहंसे-.
उबवितीहि अवयववुत्तीहि पठमन्तेहि अस्सेति छट्ठत्थे अयो होति;’उभो अंसा अस्स’ उभयं, द्वयं, तयं.
संख्याय सच्चुतीससदसन्ताधकास्मिं सतसहस्सेडो-.
सत्यन्ताय उत्यन्ताय ईसन्ताय आसन्ताय दसन्ताय च संख्याय पठमन्ताय अस्मिन्ति सत्तम्यत्थे डो होति, सा चे संख्या अधिका होति, यदस्मिन्ति तं चे सतं सहस्संसत
सहस्सं वा होति;’वीसति अधिका अस्मिं सते’ति वीसंसतं, एकवीसंसतं, सहस्सं सतसहस्सं वा–-तिंसंसतं, एकतिंसं सतं–-उत्यन्ताय -नवुतंसतं, सहस्सं सतसहस्सं वा–-ईसन्तिय-चत्तारीसंसतं, सहस्सं सतसहस्सं वा–-आसन्ताय-पञ्ञासंसतं सहस्सं सतसहस्सं वा–-दसन्ताय-एकादसं सतं, सहस्सं सतसहस्सं वा–-सच्चुतीसासदसन्तेति किं:छाधिका अस्मिं सते; अधिकेति किं: पञ्चदसहीना अस्मिं सते; अस्मिन्ति किं: वीसत्यधिका एतस्मासता; सतसहस्सेति किं: एकादस-अधिका अस्सं वीसतियं.
तस्स पूरेणेकादसादितो वा-.
छट्ठीयन्तायेकादसादिकाय संख्याय डो होति पूरणत्थे विभासा; सा संख्यापूरीयतेयेनतं पूरणं’एकादसन्नं पूरणो’एकादसो, एकादसमो; वीसो, वीसतिमो; तिंसो, तींसतिमो; चत्तालीसो, पञ्ञासो.
म पंचादिकतीहि-.
छट्ठीयन्ताय पंचादिकाय संख्यायकतिस्मा च मो होति पूरणत्थे; पञ्चमो, सत्तमो, अट्ठमो; कतिमो, कतिमी.
सतादीनमि च-.
सतादिकाय संख्याय छट्ठियन्ताय पुरणत्थे मो होति, सतादिनमिचान्तादेसो; सतिमो, सहस्सिमो.
छा द्धद्धमा -.
छसद्दाट्ठट्ठमाहोन्ति तस्स पूरणत्थे; छट्ठो, छट्ठमो; इत्थीय-छट्ठि छट्ठमि–-कथं,दुतियं ततियं चतुत्थन्ति: दुतियस्स-चतुत्थततियानन्ति-निपातना.