सब्बादीहि पकारे था-.सामञ्ञस्स भेदको विसेसो पकारो, तत्थ वत्तमानेहि सब्बादीहि था होति सब्बेनपकारेन सब्बथा; यथा, तथा.कथमित्थं-.एते सद्दा निपच्चन्ते पकारे; किमिमेहि थं पच्चयो, कैच्च तेसं यथाक्कमं; कथमित्थं.धा सङ्ख्याहि-.सङ्ख्यावाचीहि पकारे धा परो होति;’द्वीहि पकारेहि द्वे वा पकारेकरोति’ विधाकरोति; बहुधा करोति;’एकं रासिं पञ्चप्पकारं करोति’ पञ्चधा करोति:पञ्चप्पकारमेकप्पकारं करोति’ एकधाकरोति.वेकाज्झं-. एकस्मा पकारे ज्झं वा होति; एकज्क्वङ्करोति; एकधा करोति.द्वितीहेधा-.द्वीतिहि पकारे एधावा होति; वेधा, तेधा; द्विधा, तिधा.तब्बति जातियो-.पकारवति तंसामञ्ञवाचका सद्दाजातियो होति; पटु जातियो, muduj±tiyo.वारसंख्याय क्खत्तुं-वारसम्बन्धिनिया संख्याय क्खत्तुं होति;’द्वे वारे भुञ्जति’ द्विक्खत्तुं दिवसस्स भुञ्जति; वारग्गहणं किं? पञच भिञ्जति; सङ्ख्यायाति-किं? पहूते वारे भुञ्जति.कतिम्हा-. वारसम्बन्धिनिया कतिसंख्याय क्खत्तुं होति;’कति वारे भुञ्जनि’कतिक्खत्तुं भुञ्जति.बहुम्भा धा च पच्चासत्तियं-.वारसम्बन्धिनिया बहुसंख्याय धाहोति क्खत्तुञ्च; वारानञ्चे पच्चासत्ति होति; बहुधा दिवसस्स बुञ्जति बहुक्खत्तुं–-पच्चासत्तियन्ति किं? बहुक्खत्तुं मासस्स भुञ्जति.सकिं वा-.एकं वारमिच्चस्मिं अत्थे सकिन्ति वा निपच्चते;’एकं वारं भुञ्जति’–-वाति किं?एकक्खत्तुं भुञ्जति. सो विच्छाप्पकारेसु-.वीच्छायं पकारे च सो होति बहुलं; वीच्छायं-खण्डसो, बिलसो; पकारे-पुथुसो,सब्बसो.अभिततब्भावे करासभुयोगे विकारा ची-.अवत्थावतो वत्थन्तरेनाभुतस्स तायावत्थाय भावे करासभुहि सम्बन्धेसति विकारवाचकाची होति;’अधवलं धवलं करोति’ धवली करोति; अधवलो धवलो सिया धवली सिया; अधवलो धवलो भवति धवली भवति–-अभततब्भावेति-किं? घटं करोति, दधि-अत्थि, घटो भवति–-करासभुयोगेति किं? अधवला ध्व-a-इलो जायते–-विकाराति-किं? पकतिया मा होतु; सुवण्णं कुण्डली करोति.दिस्सन्तञ्ञे’पि पच्चया-.वुत्ततो’ञ्ञे’पि पच्चया दिस्सन्ति वुत्तावुत्तत्थेसु;’विविधा मातरो’ विमातरो,’तासं पुत्ता’ वेमातीका-रिकण्;’पथं गच्छन्तीति’ पथाविनो-आवी;’इस्सा अस्स अत्थिति’ इस्सुकी-उकी:’धुरं वहन्तीति’ धोरय्हा-yhaº.-अञ्ञस्मिं-. वुत्ततो’ञ्ञस्मिम्पि अत्थे वुत्तप्पच्चया दिस्सन्ति;’मगधानं इस्सरो’ मागधो-णो;’कासीति सहस्सं, तमग्घतीति कासियो-इयो.सकत्थ-.सकत्थे’पि पच्चया दिस्सन्ति; हीनको, पोतको, किचचययं.लोपो-.पच्चयानं लोपो’पि दिस्सति; बुद्धे रतनं पणीतं, चक्खुं सुञ्ञं अत्तेन वा अत्तनियेयन वाति भावप्पच्चय लोपो.सरानमादिस्सायुवण्णस्साञो णानुबन्धे-.सरानमादिभुता ये अकारिवण्णुवण्णा तेसं आञो होन्ति यथाक्कमं णानुबन्धे; राघवो, वैनतेय्यो, मेनिको, ओळुम्पिको, दोहग्गं–-णानुबन्धेति-किं? पुरातनो.संयोगे क्वचि-.सरानमादिभुता ये अयुवण्णा तेसं आञो होन्ति क्वचि देव संयोगविसये º±nubandhe;decco, कोण्डञ्ञो–-क्वचीति-किं? कत्तिकेय्यो.मज्झे-. मज्झे वत्तमानानम्पि अयुवण्णानं आञो होन्ति क्वचि; अड्ढतेय्या, वासेट्ठो.कोस्जइजाज्जवपारिसज्जसुभज्जमद्दवारिस्सासभाजञ्ञथेय्यबाहुसच्चा-.एते सद्दा निपच्चन्ते णानुबन्धे;’कुसीतस्स भावो’ कोसज्जजं;’उजुनो भावो’ अप्पवं;’परिसासु साधु’ पारिसज्जो;’सुहदयोच’ सुहज्जो,’तस्स पन भावो सोहज्जं;’मुदुनो भावो’मद्दवं;’इसिनो इदं, भावो वा’ आरिस्सं;’उसभस्स इदं, भावो वा’ आसभं;’आजानीयस्स भावो’ सो एव वा’ आजञ्ञं;’थेनस्स भावो, कम्मं वा’ थेय्यं;’बहुस्सुतस्स भावो’ बाहुसच्चं–-एतेसु यमलक्खणिकं तं निपातना.मनादीनं सक्-.मनादीनं सक् होति णानुबन्धे;’मनसि भवं’ मानसं;’दुम्मनसो भावो’ दोमनस्सं; सोमनस्सं.उवण्णस्सावङि होति; राघवो, जाम्बवं.यम्हि गोस्स च-.यकारादो paccay gaiossuvaººassa ca अवङि होति; गब्यं, गातब्यो.लोपो’वण्णिवण्णानं-. यकारादो पच्चये अवण्णिवण्णानं लापो होति, दाय्जइजं, कारुञ्ञं, आधिपच्चं, देप्पं–-बहकुलंविधानं क्वचि न होति; kiccaya½.रानुबन्धेन्’तसरादिस्स-.अन्तो सरो आदि यस्सावयवस्स तस्स लोपो होति रानुबन्धे; कित्तकं, पेत्तेय्यं.किसमहतमिमे कस्महा-.किसस्स महतो इमे कस्महा होन्ति यथाक्कमं; कसिमा, महिमा.आयुस्सायस् मन्तुम्हि-.आयुस्स आयसादेसो होति मन्तुम्हि; आयस्मा.जो वुद्धस्सियिढेसु-.वुद्धस्स जो होति इयइट्ठेसु; जेय्यो, jeµµho.बाळ्हन्तिकपसत्थानं साधनेदसा-.इयेट्ठेसु बाळ्हन्तिकपसत्थानं साधनेदसा होन्ती यथाक्कमं; साधियो, साधिट्ठो; नेदियो, नेदिट्ठो; सेय्यो, सेट्ठोकण्कनाप्पयुवानं-.इयेट्ठेसु अप्पयुवानं कण्कना होन्ति ययथाक्कमं; कणियो, कणिट्ठो; कनियो, कनिट्ठो.लोपो वीमन्तुवत्तुनं-.वीमन्तुवन्तुनं लोपो होति इयइट्ठेसु:’अतिसयेन मेधावी’ मेधियो, मेधिट्ठो;’अतिसयेनसतिमा’सतियो, सतिट्ठो;’अतिसयेन गुणवा’ गुणिया, गुणिट्ठो.से स्ति-a-इस्स तिस्स-.से परे सत्यन्तस्स तिकारस्स लोपो होति; वीसं सतं, तिंसं सतं.एतस्सेट् त्तके-.त्तके परे एतस्स एट् हेनाति; एत्तकं.ðikassiyo वा-.ðikassav± इयो होति; सक्यपुत्तियो, सक्यपुत्तिको.अधातुस्स के’स्यादितो घे’स्सी-.घे परे अधातुस्स यो ककारो ततो पुब्बस्स अकारस्स बकहुलं इ होति, सवे घोन स्यादितो परो होति; बालिका, कारिका–-अधातुस्साति-किं? सका; केति-किं?नन्दना; अस्यादितोति-किं? बहुपरिब्बाजका, मधुरा–-बहुचम्मिकाति ककारेन स्यादिनो ब्यवहितत्ता सिद्धं–-घेति-किं? बालको; अस्साति-किं? बहुकत्तुका,साला.इति मोग्गल्लाने व्याकरणे वुत्तियंणादिकण्डो चतुत्थो.तिजमानेहि खसा खमावीमंसासु-.खन्तियं तिजा वीमंसायं माना च खसप्पच्चया होन्ति यथाक्कमं; तितिक्खा, वीमंसा–-तितिक्खति, वीमंसति. खमावीमंसा सुति-किं? तेजनं, तेजो, तेजयति, माननं, मानो, मानेति.किता तिकिच्छासंसयेसु जो-.तिकिच्छायं संसये च वत्तमाना किता जो होति–-तिकिच्छा, विचिकिच्छा–-तिकिच्छति, विचिकिच्छति–-अञ्ञत्रनिकेतो, संकेतो, केतनं, केतो, केतयति.निन्दायं गुपबधा बस्सभो च-.निन्दायं वत्तमानेहि गुपबधेहि जो होति; बस्स भो च–-जिगुच्छा, बीभच्छा–-जिगुच्छति, बीभच्छति–-अञ्ञत्रगोपनं, गोपे, पोपेति, बधको.तुंस्मा लोपो विच्छायंते-.तुमन्ततो इच्छायमत्थे ते खसछा होन्तिबहकुलं; लोपो च तुंपच्चयस्सहोति सुतत्ता–-बुभुक्खा, जिगिंसा, जिघच्छा–-बुभुक्खति, जिगिंसति, जिघच्छति–-इधकस्मा न होतिभोत्तुमिच्छतीति? पदन्तरेनाभिधाना. तुंस्माति-किं? भोजनमिच्छति. इच्छायन्ति किं? भुञ्जितुं गच्छति. कथं कुलं पिपतिसतीति? यथा कुलं पतितुमिच्छतीतिवाक्यं होति, एवं वुत्तिपि हेस्सति; वाक्यमेवचरहि कथं होति? लोकस्स तथा वचनिच्छाय.¿यो कम्मा-.इच्छाकम्मतो इच्छायमत्थे ईयप्पच्चयो होति;’पुत्तमिच्छति’ पुत्तीयति–-कम्माति-किं? A-असिनेच्छति; इध कस्मा न होति रञ्ञो पुत्तमिच्छतीति? सापेक्खत्ता; न हि अञ्ञमपेक्खमानो अञ्ञेनसहेकत्थिभावमनुभवितुं सक्कोति; इधापि चरहि न सिया अत्तनोपुत्तमिच्छतीति; नेवेत्थ भवितब्बं; न हि भवति अत्तनोपुत्तियतीति; कथं चरहि वुत्तस्स अत्ततियतावगम्यते? अञ्ञस्सासुतत्ता, इच्छाय च तब्बिसयत्ता.उपमानाचारे-. कम्मतो उपमाना आवारत्थे ईयो होति;’पुत्तमवा चरति’ पुत्तीयति माणवकं; उपमानाति किं? पुत्तमाचरति.आधारा-. आधारतुपमाना-आवारत्थे ईयो होति;’कुटियमिवाचरति’ कुटियति पासादे, पासादीयति कुटियं.कत्तुतायो-.कत्ततुपमाना आचारत्थे आयो होति;’पब्बतोवा चरति’पब्बतायति.च्यत्थे-.कत्तुतो अभुततब्भावे आयो होति बहुलं; भुसायति, पटपटायति, लोहितायति–-कत्तुतोत्वेव-भुसंकरोतीति; इह कस्मा न होति भुसि भवतीति? वुत्तत्थताय.सद्दादीति करोति-.सद्दादीहि दुतियन्तेहि करोतीति अस्मिं अत्थे आयो होति; सद्दायति, वेरायति, कलहायति, धूपायति.नमोत्वस्सो-. नमो इच्चस्मा करोतीति अस्मिं अत्थे अस्सो होति; नमस्सति तथागतं.धात्वत्थे नामस्मि-.नामस्मा धात्वत्थे बहुलमि होति;’हत्थिना अतिक्कमति’अति हत्थयति;’वीणाय उपगायति’ उपवीणयति;’दळहं करोति’ विनयं दळहयति;’विसुद्धा होति’ रत्ति विसुद्धयति;’कुसलं पुच्छति’कुसलयति.सच्चादीहापि-.सच्चादीहि धात्वत्थे आपि होति; सच्चापेति, अत्थापेति, वेदापेति, सुक्खापेति सुखापेति, दुक्खापेति.क्रियत्था-. अयमधिकारो आ सत्थपरिसमत्तिया;’क्रिया अत्थो यस्ससो क्रियत्थो’,धातु.चुरादितो णि-.चुरादीहि क्रियत्थेहि सकत्थे णि परो होति बहुलं; णकारो वुद्ध्यत्थो–-एवमञ्ञत्रापि–-चोरयति, लाळयति. कथं रज्जं कारेतीति? योगविभागतो.पयोजकब्यापारे णापि च-.कत्तारं यो पयोजयति तस्स ब्यापारे क्रियत्था णिणापी होन्ति बहुलं; कारेति, कारापेति–-ननु च कत्तापि करणादीनंपयोजकोति तब्यापारे:पि णिणापी पापुणन्ति? पयोजकग्गहणसामत्थिया न भविस्सन्ति, चुरादीहि विसुं वचनसामत्थिया च–-आतो भिय्यो णापियेव, णिये वुवण्णतो, द्वयमेवञ्ञेहि.क्यो भावकम्मेस्वपरोक्खेसु मानन्तत्यादिसु-भावकम्मविहितेसु परोक्खावज्जितेसु मानन्तत्यादिसु परेसुक्यो होति क्रयत्था–-न्तग्गहणमुत्तरत्थं; ककारो अवुद्ध्यत्थो; एवमुत्तरत्रापि–-ठियमानं, ठियते; सूयमानं, सूयते–-अपरोक्खेसूति-किं? बभुव देवदत्तेन; बिभिद कुसूलो. भिज्जते कुसूलो सयमेवातिभिज्जतेति सवना कम्मतावगम्यते, सयमेवाति सवनतो कत्तुता; कत्तुतावचनिच्छायन्तु-भिन्दतिकुसुलो अत्तानन्ति भवति; एवमञ्ञम्पि यथागममनुगन्तब्बं. “अपरोक्खेसु मानन्तत्यादिसू’ति-अयमधिकारो ±“तनादित्वो“अपिव-एते त्यादयो त्यादिसु परभुतेसु कत्तुकम्मभावविहितेसु क्यलादीनं विधानतो तेस्वेव विञ्ञयन्तीति-अकम्मकेहि धातुहि कत्तुभावेसु सकम्मकेहि कत्तुकम्मेसुकम्मावचनिच्छायं भावेव भवन्तीति वेदितब्बा–-यस्सपनधातुस्स क्रिया कम्ममपेक्खते सोसकम्मको: यस्स तु क्रिया कत्तुमत्तमपेक्खते सो अकम्मकोति ञातब्बं.कत्तरि लो-. कत्तरि लो-.क्रियत्थतो अपरोक्खेसु कत्तुवितमानन्तत्यादिसु लो होति; लकारो “ञिलस्से’ति. विसेसनत्थो–-पचमानो, पचन्तो; पवति.मञ्च रुधादीनं-.रुधादितो कत्तुविहितमानादिसु लो होति; मं वान्त सरा परो; मकारोन्’उबन्धो; अकारो उच्चारणत्वो–-रुन्धमानो, रुन्धन्तो, रुन्धति.ðaº±py±p²hi वा-.ðiº±py±ph²hi कत्तुविहितमानादिसु लो होति विभासा; चोरयन्तो, चोरेन्तो; कारयन्ता, कारेन्तो; कारापइयन्तो, कारापेन्तो; सच्चापयन्तो, सच्चापेन्तो; चोरयति, चोरेति; कारयति, कारेति; कारापयति, कारापेति; सच्चापयति, सच्चापेति–-वचत्थितविभासत्थो’यं वा सद्दो; तेन माने निच्चं; चोरयमानो, कारयमानो, कारापयमानो, सच्चापयमानो.