लत्वित्थियूहि को-.लतुप्पच्चयन्तेहि इत्थियमीकारूकारन्तेहि चबहुलं कप्पच्चयो होति अञ्ञपदत्थे; बहुकत्तुको; बहुकुमारिको; बहुब्रह्मबन्धुको, बहुलंत्वेव-subbhu.वाञ्ञतो-. अञ्ञेहि अञ्ञपदत्थे को वा बहुलं होति; बहु मालको; बहुमालो.उत्तरपदे-.एतमधिकतं वेदितब्बं.इमस्सिदं-.उत्तरपदे परतो इमस्स इदं होति; इदमट्ठिता; इदप्पच्चया; निग्गहीतलोपो पस्स च द्विभावो.पुं पुमस्स वा-.पुमस्स पुंहोतुत्तरपदे विभासा; पुल्लिङ्गं; पुंलिङ्गं.Ýa न्नन्तुनं-.एसं ट होतुत्तरपदेक्वचि वा; भवम्पतिट्ठा मयं; भागवममूलका नो धम्मा–-बहुलाधिकारा तरादिसु च; पगेव महत्तरी; rattaññumahatta½.A-5 .एसं अ होतुत्तरपदे; गुणवन्तपतिट्ठो’smi.[Hhv page ]मनाद्यापादीनमो मये च-.मनादीनमापादीनञ्च ओ होतुत्तरपदे मये च; मनो सेट्ठा; मनोमया; रजोजल्लं; रजोमयं; आपोगतं; आपोमयं; अनुयन्ति दिसोदिसं.परस्ससंख्यासु-.संख्यासुत्तरपदेसु परस्स ओ होति; परोसतं, परोसहस्सं–-संख्यासूति-किं:परदत्तुपजीविनो.जने उत्तरपदे फुथस्स उ होति; अरियेहि पुथगेवायं जनोति पुथुज्जनो.सो छस्साहायतने वा-.अहे आयतने वुत्तरपदे छस्स सो वा होति; साहं, छाहं; सळायतनं, छळायतनं.ल्तुपितादीनमारङरङि-.लतुप्पच्चयन्तानं पितादीनञ्च यथाक्कममारङरङि वा होन्तुत्तरपदे; सत्थारदस्सनं; कत्तारनिद्देसो; मारत पितरो–-वात्वेव-सत्थुदस्सनं; मातापितरो.विज्जायोनिसम्बान्धनमा तत्र चत्थे-.लतुपितादीनं विज्जासम्बन्धीनं योनिसम्बन्धीनञ्च तेस्वेव लतुपितादिसु विज्जायोनिसम्बन्धिसुत्तरपदेसु चत्थविसये आ होति; होतापोतारो; मातापितरो–-लतुपितादीनन्त्वेवपुत्तभातरो; तत्रेति-किं: पितुपितामहा; चत्थेति-किं; मातु भाता; विज्जायोनिसम्बन्धानन्ति-किं:दातुभातरो.पुत्ते-. पुत्ते उत्तरपदे वत्थविसये लतुपितादीनंविज्जायोनि सम्बन्धानमा होति; पितापुत्ता; मातापुत्ता.चिस्मिं-.चिप्पच्चयन्ते उत्तरपदे आ होति; केसाकेसि; मुट्ठामुट्ठि.इत्थियम्हासितपुमित्थि पुमेवेकत्थे-.इत्थियं वत्तमाने एकत्थे समानाधिकरणे उत्तरपदे परे भासितपुमा इत्थि पुमेव होति; कुरभरियो; दीघजङ्घो; युवजायो–-इत्थियन्ति-किं:’कल्याणी पधानमेसं’ कल्य्याणिप्पधाना; भासितपुमेति- किं: कञ्ञाभरियो; इत्थिति-किं: गामणिकुलं दिट्ठि अस्स’ गामणिदिट्ठि; एकत्थेति-किं:’कल्याणिया माता’ कल्याणीमाता.क्वचिप्पच्चये-.भासितपुमित्थि पच्चये क्वचि पुमेव होति; व्यत्ततरा, व्य्यत्ततमा.सब्बादयो वुत्तिमत्ते-.इत्थिवाचका सब्बादयो वुत्तिमत्ते पुमेव होन्ति; तस्सा मुखं’ तम्मुखं; तस्सं तत्र; ताय ततो; तस्संवेलायं तदा.छायाय जयं पतिम्हि-.पतिम्हि परे जायाय जयं होति; जयम्पती–-जानिपतीतिपकतन्तरेन सिद्धं; तथा दम्पती जम्पतीति.सञ्ञायमुदोदकस्स-.सञ्ञायमुदकस्सुत्तरपदे उदादेसो होति; उदधी; उदपानं.कुम्भादिसुवा-. कुम्भादसुत्तरपदेसु उदकस्स उदादेसो वा होति; उदकुम्भो, उदककुम्भो; उदपत्तो, उदकपत्तो; उदबिन्दु, उकबिन्दु–-आकतिगणो’यं.सोतादिसूलोपो-.सोतादिसुत्तरपदेसु-उदकस्स उस्सलोपो होति; दकसोतं; दकरक्खसो.Ýa नञ्स्स-.उत्तरपदेनञ्सद्दस्स ट होति; अब्राह्मणो–-ञकारो किं, केवलस्समा होतु; पामनपुत्तो.अन् सरे-.सरादो उत्तरपदे नञ्सद्दस्स-अन् होति; अनक्खातं. 2 Ñak±roti-सब्बत्थ.नखादयो-. नखादयो सद्दा अकतटादेसा nipaccante;n’आस्स खमत्थिति’ नखो; अखमञ्ञं–-सञ्ञासद्देसु च निप्फत्तिमत्तं यथाकथचि कत्तब्बं.’नास्स कुलमत्थि’ति नकुलो; अकुलमञ्ञं; नख नकुल नपुंसक नक्खत्त नाक एवमादि.नगो वाप्पाणिनि-.नगइच्चप्पाणिनि वा निपच्चते; नगा, रुक्खा; नगा, पब्बता; अगा, रुक्खा; अगा पब्बता–-अप्पाणिनीति -किं: अगो वसलो सीतेन.सहस्स सो’ञ्ञत्थे-.अञ्ञपदत्थवुत्तिम्हि समासे उत्तरपदे परे सहस्स सो वा होति; सपुत्तो, सहपुत्तो; अञ्ञत्थेति-किं: सहकत्वा सहयुज्झित्वा.सञ्ञायं-.सहस्सुत्तरपदे सो हेति सञ्ञायं; सास्सत्थं; सपलासं.अपच्चक्खे-.अपच्चक्खे गम्यमाने सहस्स सो होतुत्तरपदे; साग्गि, कपोतो; सपिसावा, वातमण्डलिका.अकाले सकत्थे-.सकत्थप्पधानस्स सहसद्दस्स अकाले उत्तरपदे सो होति; सम्पन्नं ब्रह्मं सब्रह्मं; सचक्कं निधेहि, सधुरं–-अकालेति-किं: सहपुब्बनहं, सहापरन्हं.गन्थान्ताधिक्ये-.गन्थान्ते आधिक्य् चइअ वत्तमानस्स सहस्स सो होतुत्तरपदे; सकलं जोतिमधीते; समुहुत्तं–-कालत्थो आरम्भो; आधिक्ये-सदोणा खारी; समासको कहापणो; निच्चत्थो’यमारम्हो.समानस्स पक्खादिसु वा-.पक्खादिसुत्तरपदेसु समानस्ससो होति वा; सपक्खो, समानपक्खो; सजोति, समानजोति–-पक्खादिसूति-किं: समानसीलो; पक्ख जोति जनपद रत्ति पत्तिनी पत्ती नाभी बन्धु ब्रह्मचारी नाम गोत्त रूप ठानवण्ण वयो वचन धम्म जातिय घच्च. उदरे इये-.उदरे इयपरे परतो समानस्स सो वा होति; सोदरियो; समानोदरियो–-इयेति-किं: sam±nodarata½.रीरिक्खकेसु-.एतेसुसमानस्स सो होति; सरी; सरिक्खो; सरिसो.सब्बादिनमा-. रीरिक्खकेसुसब्बादीनमा होति; यादी, यादिक्खो, यादिसो.न्तकिमिमानं टाकीटी-.रीरिक्खकेसु न्तसद्दकिंसद्दैमसद्दानं टाकीटी होन्ति यथाक्कमं; भवादी, भवादिक्खो, भवादिसो; कीदी, कीदिक्खो, कीदिसो; ईदी, ईदिक्खो, ईदिसो.तुम्हाम्भानं तामेकस्मिं-.रीरिक्खकेसु तुम्हाम्हानं तामा होन्तेकस्मिं यथाक्कमं; तादी, तादिक्खो, t±diso;m±d², मादिक्खो, मादिसो;–-एकस्मिन्ति-किं: तुम्हादी, अम्हादी, तुम्हादिक्खो, अम्हादिक्खो, तुम्हादिसो, अम्हादिसो.तंममञ्ञत्र-. रीरिक्खकन्ततो’ञ्ञस्मिं उत्तरपदे तुम्हाम्हानमे कस्मिं तंमं होन्ति यथाक्कमं; तन्दीपा; मन्दीपा; तं सरणा, मंसरणा; तय्योगो मय्योगोति-बिन्दुलोपो.वेतस्सेट्-.रीरिक्खकेस्वेतस्सेट् वा होति; एदी, एतादी; एदिक्खो, एतादिक्खो; एदिसो, एतादिसो.विधादिसु द्विस्स दु-.द्विस्स दु होति विधादिसु; दुविधो, दुपट्टं; एवमादि.दि गुणादिसु-.गुणादिसु द्विस्स दि होति; दिगुणं, दिरत्तं, दिगु; एवमादितिस्व-. तीसु द्विस्स अ होति; द्वत्तिक्खत्तुं, द्वत्तिपत्तपूरा.¾ संख्यायासतादोन्’अञ्ञत्थे-.संख्यायमुत्तरपदे द्विस्स-± होतसदादोन्’अञ्ञत्थे; द्वादस, द्वावीसति, द्वत्तिंस; संख्यायन्ति-किं:’दिरत्तं; असतादोति-किं: द्विसतं, द्विसहस्सं; अनञ्ञत्थेति-किं:द्विदसा.तिस्से-.संख्यायमुत्तरपदे तिस्स एहोतसतादोन्’अञ्ञत्थे; तेरस, तेविस, तेत्तिंस–-संख्यायन्त्वेव-तिरत्तं; असतादोत्वेव-तिसतं; अनञ्ञत्थेत्वेव-तिवतुका.चत्तालिसादो वा-.तिस्सेवा होति चत्तालीसादो; तेचत्तालीस, तिचत्तालीस; तेपञ्ञास, तिपञ्ञास; तेसट्ठि, तिसट्ठि; तेसत्तति, तीसत्तती; त्ञसीति, तियासीति; तेनवुति, तिनवुति–-असतादोत्वेव-तिसतं.द्विस्सा च-.असतादोन्’अञ्ञत्थे चत्तालीसादो द्विस्से वा होति आव द्वेचत्तालीसं, द्वाचत्तासं, द्विचत्तालीसं; द्वेपञ्ञासं, द्वापञ्ञासं, द्विपञ्ञासं; icc±di.बाचत्तालिसादो-. द्विस्स बा वा होतचत्तालीसादोन्’अञ्ञत्थे; बारस, द्वादस; बावीसति, द्वावीसति; बत्तिंस, द्वत्तिंस–-अचत्तालीसादोति-किं: द्विचत्तालीस.द्विसतिदसेसु पञ्चस्स पण्णुपन्ना -.वीसतिदसेसु परेसु पञ्चस्स पण्णुपन्ना होन्ति वा यथाक्कमं; पण्णुवीसति, pañcav²sati;pannarasa, पञ्चदस.चतुस्स चुतो दसे-.चतुस्स चुचो होन्ति वा दससद्दे परे; चुद्दस, चोद्दस, चतुद्दस.छस्स सो-.छस्स सो इच्चयमादेसो होति दससद्दे परे; सोळस.एकट्ठानमा-.एक-अट्ठानं आ होति दसे परे; एकादस, अट्ठारस.र संख्यातो वा-.संख्यातो परस्स दसस्सर होति विभासा; एकारस, एकादस; बारस, द्वादस; पन्नरस, पञ्चदस; सत्तरस, सत्तदस; अट्ठारस, अट्ठादस–-पन्नबादेसेसु निच्चं, इध न होति चतुद्दस.छतीहि ळो च-छतीहि परस्स दसस्स ळो होति रो च; सोळस, सोरस; तेळस, तेरस.चतुत्थततियानमड्ढुड्ढतिया-. अड्ढा परेसं चतुत्थततियानं उड्ढतिया होन्ति यथाक्कमं;’अड्ढन चतुत्थो’ अड्ढुड्ढो,’अड्ढेन ततियो’ अड्ढतियो–-kathä½a¹¹hateyyoti-सकत्थे ण्ये उत्तर पदवुद्धि.दुतियस्स सह दियड्ढदिवड्ढा-.अड्ढा परस्स दुतियस्स सह-अड्ढसद्देन दियड्ढदिवड्ढा होन्ति;’अड्ढेन दुतियो’ दियड्ढो, दिवड्ढो वा.सरे कद् कुस्सुन्तरत्थे-.कुस्सुत्तरपदत्थे वत्तमानस्स सरादो उत्तरपदे कदा देसोहोति; कदन्नं, कदसनं–-सरेति-किं: कुपुत्तो; उत्तरत्थेति-किं: कु-ओट्ठो; r±j±.काप्पत्थे-.अप्पत्थे वत्तमानस्स कुस्सका होतुत्तरपदत्थे;’अप्पकं लवणं’ कालवणं.पुरिसेवा-.कुस्स पुरिसेका होति वा; कापुरिसो, कुपुरिसो–-अयमप्पत्तविभासा–-अप्पत्थे तुपुब्बेननिच्चंहोति;’ईसं पुरिसो’ कापुरिसो.पुब्बादीहुत्तरपदस्स-अहस्स अन्हादेसो होति; पुब्बन्हो; अपरन्हो; अजजन्हो; सायन्हो; मज्झन्हो.इति मोग्गल्लाने व्याकरणे वुत्तियं समासकण्डो ततियो.छट्ठियन्ता नामस्मा वा णप्पच्चयो होतपच्चे’भिधेये; णकारो वुद्ध्यत्थो; एवमञ्ञत्रापि,’वसिट्ठस्सापच्चं’ वासिट्ठो, वासिट्ठी वा; ओपगवो, ओपगवी वा–-वेति-वाक्य समासविकप्पत्थं तस्साधिकारो सकत्थावधि.वच्छादितोणानणायना-. वच्छादीहि अपच्चप्पच्चयन्तेहि होत्तादीहिच सद्देहि णानणायनप्पच्चया वा होन्तपच्चे. वच्छानो वच्छायनो; कच्चानो, कच्चायनो–-यागमे-कातियानो; मोग्गल्लानो, मोग्गल्लायनो; साकटानो, साकटायनो; कण्भानो, कण्भायनो; इच्चादि.कत्तिकादीहि विधवादीहि च णेय्यणेरा वा यथाक्कमं होन्तपच्चे. कत्तिकेय्यो. वेनतेय्यो; भागीनेय्यो इच्चादि–-वेधवेरो; वन्धकेरो; नाळिकेरो; सामणेरो इच्चादि.ðya दिच्चादीहि-.दितिप्पभुतीहि ण्यो वा होतपच्चे. देच्चो; आदिच्चो; कोण्डञ्ञो; गग्ग्यो; भातब्बो; इच्चादिआ णि-.अकारन्ततो णि वा होतपच्चे दक्खि; दोणि; वासवि; v±ruºicc±di.राजतो ञ्ञो जातियं-.राजसद्दतो ञ्ञो वा होतपच्चे जातियं गम्यमानायं. राजञ्ञो–-जातियन्ति किं:राजापच्चं.खत्ता यिया-. खत्तसद्दा येया होन्तपच्चे जातियं खत्यो; खत्तियो जातिययन्त्वे-खत्ति.मनुतो स्ससणि-.मनुसद्दतो जातियं स्ससण् होन्तपच्चे. मनुस्सो; मानुसो: इत्थियं-मनुस्सा; मानुसी–-जातियन्त्वेव-माणवो.जनपदनामस्मा खत्तिया रञ्ञो च णो-.जनपदस्स यं नामं तन्नामस्मा खत्तियापच्चे रञ्ञोव णो होति. पञ्चालो; कोसलो; मागधो; ओक्काको–-जनपदनामस्माति-किं: दासरथि; खत्तियाति-किं:’पञ्चालस्स ब्राह्मणस्सापच्चं’ पञ्चाल.ðya कुरुसिवीही-.कुरुसिवीहपच्चे रञ्ञे च ण्यो होति; कोरब्यो सेब्यो.ða रागा तेन रत्तं-.रागवाचिततियन्ततो रत्तमिच्चेतस्मिं अत्थे णो होति’कसावेन रत्तं’ k±s±va½;कोसुम्भं; हालिद्दं–-रागाति किं: देवदत्तेन रत्तं वत्थं; इध कस्मा नहोति: नीलं पीतन्ति–-गुणवचनत्ता विनापि णेन णत्थस्साभिधानतो.