आदिस्मा सरा-.आदिभुता सरा परमेकस्सरं द्वे होति; असिसिसति–-आदिस्माति किं? जजागार; सराति किं? पपाच.न पुन-.गं द्विभुतं न तं पुन द्वत्तमापज्जते; तितिक्खसति, जिगुच्छिसति.यथिट्ठं स्यादिनो-.स्याद्यन्तस्स यथिट्ठमेकस्सरमादिभुतमञ्ञं वा यथागमं द्वित्तमापज्जते; पुपुत्तियिसति, पुतित्तीयिसती, पुत्तीयियिसति.रस्सो पुब्बस्स-.चित्ते पुब्बस्सलरो रस्सो होति; ददाति.लोपोन्’आदिब्यञ्जनस्स-. द्वित्ते पुब्बस्सादितो’ञ्ञस्सब्यञ्जनस्स लोपो होति; असिसिसति.खजसेस्वस्सि -.द्वित्ते पुब्बस्स अस्स इ होति खछसेसु; पिपासति–-खछ सेसूति किं? जहाति; अस्साति किं? बुभुक्खति.गुपिस्सुस्स -.द्वित्ते पुब्बस्स गुपिस्स उस्स इ होति खछसेसु; जिगुच्छति.चतुत्थदुतिययानं ततियपठमा-.द्वित्ते पुब्बेसं चतुत्थदुतियानं ततियपठमा होन्ति; बुभुक्खति. चिच्छेद.कवग्गहानं चवग्गजा-.द्वित्ते पुब्बेसं कवग्गहानं ववग्गजाहोन्ति यथा क्कमं; चुकोप, जहाति. मानस्सवी परस्स च मं-.द्वित्ते पुब्बस्समानस्स वी होति, परस्सच मं; वीमंसति.कितस्सासंसयेति वा-.संसयतो’ञ्ञस्मिं चत्तमानस्सद्वित्ते पुब्बस्स कितस्सवाति होति; तिकिच्छति. चिकिच्छति–-असंसयेति किं? विचिकिच्छति.युवण्णानम्ञोप्पच्चये-.इवण्णुवण्णन्तानं क्रियत्थानं ञो होन्ति यथाक्कमं पच्चये; चेतब्बं, नेतब्बं, सोतब्बं, भवितब्बं.लहुस्सुपन्तस्स-. लहुभुतस्स उपन्तस्स युवण्णस्स ञो होन्ति यथाक्कमं; एसितब्बं, कोसितब्बं–-लहुस्सातिकिं? धूपिता; उपन्तस्साति-किं? रुन्धति.अस्सा णानुबन्धे -.ðak±r±nubandhe पच्चये परे उपन्तस्स अकारस्स आहोति; कारको.न ते कानुबन्धनागमेसु-.ते ञो-± कानुबन्धे नागमे च न होन्ति; चितो, सुतो, दिट्ठो, पुट्ठो–-नागमे वनादिना.–-चिनितब्बं, विनितुं; सुणितब्बं, सुणितुं; पापुणितब्बं, पापुणितुं; धुनितब्बं, धुनितुं, धुननं, धुनयितब्बं, धुनापेतब्बं, धुनयितुं,धुनापेतुं, धुनयनं, धुनापनं, धुनयति, धुनापेति; पीनेतब्बं, पीनयितुं, पीननं, पीनितुं, पीनयति; सुनोति; सिनोति; दुनोति; हिनोति; पहिणितब्बं, पहिणितुं, pahiºana½.वा क्ववि-.ते क्वचि वा न होन्ति कानुबन्धनागमेसु; मुदितो मोदितो; रुदितं, रोदितं.अञ्ञत्रापि-. कानुबन्धनागमतो’ञ्ञस्मिम्पि ते क्वचि न होन्ति; खिपको, पनुदनं, वधको.प्ये सिस्सा-.सिस्स आति प्यादेसे; निस्साय.Ñonamayav± सरे-.सरे परे ञोनमयवा होन्ति; जयो, भवो–-सरेति किं? जेति; अनुभोति.आयावा णानुबन्धे-.Ñonam±y±v± होन्ति सरादोणानुबन्धे; नाययति, भावयति. सयापेत्वाति-आदिसुरस्सत्तं.आस्साणापिम्हि युक्-.आकारन्तस्स क्रियत्थस्स युक् होति णापितो’ञ्ञस्मिं णानुबन्धे; दायको–-णानुबन्धेत्वेव? दानं. अणापिम्हीति किं? दापयति.पदादीनं क्वचि-.पदादीनं युक् होति क्वचि; निपज्जितब्बं, निपज्जितुं, निपज्जनं, पमज्जितब्बं, पमज्जितुं, पमज्जनं–-क्वचीति किं? पादो.मं वा रुधादीनं-.रुधादीनं क्वचि मं वा होति; रुन्धितुं, रुज्झितुं–-क्वचित्वेव? निरोधो.क्वम्हि लोपोन्’तब्यञ्जनस्स-.अन्तब्यञ्जनस्स लोपो होति क्वम्हि;’भत्तं घसन्ति, गण्हन्ति वा-एत्था’ति भत्तग्गं.पररूपमयकारे ब्यञ्जने-.क्रियत्थानमन्तब्यञ्जनस्स पररूपं होति यकारतो’ञ्ञस्मिं ब्यञ्जने; हेत्तब्बं; ब्यञ्जनेति किं? भिन्दितब्बं. अयकारेति किं? भिज्जति.मनानं निग्गहीतं-.मकारनकारन्तानं क्रियत्थानं निग्गहीतं होतययकारे ब्यञ्जने; गन्तब्बं, जङ्घा. ब्यञ्जनेत्वेव? गमनं; अय कारेत्वेव? गम्यते.न ब्रूस्सो-.ब्रूस्स ओ न होति ब्यञ्जने; ब्रूमि. ब्यञ्जनेत्वेव? अब्रवि.कगा चजानं घानुबन्धे-.घानुबन्धे चकारजकारन्तानं क्रियत्थानं कगा होन्ति यथाक्कमं; वाक्यं, भाग्यं.हनस्स घातो णानुबन्धे-.हनस्स घातो होति णानुबन्धे; आघातो.क्विम्ही घो परिपच्चसमोहि-.पठ्यादीहि परस्सहनस्सघो होति क्विम्हि; पलिघो, पटिघो, अघं-रस्सत्तं nip±tan±;सङ्घो, ओघो.परस्स घं से-.द्वित्ते परस्स हनस्स घं होति से; जिघंसा.जिहरानं गिं-.द्वित्ते परेसं जिहरानं गिं होति से; विजिगिंसा, जिगिंसा.धास्स हो-.द्वित्ते परस्स धास्स ह होति; दहति.ðimhi दीघो दुसस्स-.दुसस्सदीघो होति णिम्ही; दूसितो–-णिम्हीति किं? दुट्ठो.गुहिस्स सरे-गुहिस्स दीघो होति सरे; निगुहनं–-सरेति किं? गुय्हं.मुहबहानञ्च ते कानुबन्धे’त्वे-.मुहबहानं गुहिस्स च दीघो होति तकारादो कानुबन्धेत्वानत्वावज्जिते; मूळ्हो, बाळेहा, गुळ्हो–-नेति किं? मुयहति. कानुबन्धेति किं? मु-हितब्बं. अत्वेति किं? मुय्हित्वान, मुय्हित्वा, कानुबन्धेत्वेति अयमधिकारो याव सासस्ससिस्वे“ति.वहस्सुस्स-.वहस्सउस्स दीघो होति ते कानुबन्धे त्वानत्वावज्जिते; चूळ्हो.धास्स हि-.धा धारणेनिमस्स हि होति ते कानुबन्धे त्वानत्वा वज्जिते; निहितो, निहितवा.हमादिरानं लोपोन्’तस्स -.हमादीनं रकारन्तानं वान्तस्सलोपो होति ते कानुबन्धे त्वानत्वावज्जिते; गतो, खतो, हतो, मतो, ततो, सञ्ञतो, रतो, कतो–-तेत्वेच? गम्यते. कानुबन्धेत्वेव. गन्तब्बं. अत्वेत्वेव? गन्त्वान, गन्त्वा.वचादिनं वस्सुट् वा-.वचादीनं वस्स वा उट् होति कानुबन्धे’त्वे; उत्ता, वुत्तं; उत्थं, वुत्थं; अत्वेत्वेव? वत्वान, वत्वा.अस्सु-. वचादीनमस्स उ होति कानुबन्धे’त्वे; वुत्तं, वुत्थं.वद्धस्स वा-.वद्धस्स अस्स वा उ होति कानुबन्धे’त्वे; वुद्धो, वद्धो–-अत्वेत्वव? वद्धित्वान; वद्धित्वा. कथं वुत्तीति?’वुत्ति मत्ते’ति. निपातना; वत्तीति होतेव यथालक्खणं.यजस्सयस्स टियी-.यजस्स यस्स टियी होन्ती कानुबन्धे’त्वे; इट्ठं, सिट्ठं, अत्वेत्वेव? यजित्वान, यजित्वा.Ýh±ssi-. Ýh±ssi होति कानुबन्धे’त्वे; ठितो. अत्वेत्वेव? Ýhatv±na, µhatv±.गापानमि होति कानुबन्धे’त्वे; गीतं, पीतं. अत्वेत्वेव? गायित्वा; निच्चं यागमो; पास्स तु पीत्वानि बहुलाधिकारा.जनिस्सा-.जनिस्स आ होति कानुबन्धे’त्वे; जातो. अत्वेत्वेव? जनित्वा. सासस्ससिस्वा-. सासस्स वा सिस्होति कानुबन्धे’त्वे; सिट्ठं, सत्थं; सिस्सो, सासियो. अत्वेत्वेव? अनुसासित्वान. करस्सातवे-.करस्स-± होति तवे; कातवे.तुंतुनतब्बेसुवा-.तुमादिसु वा करस्सा होति; कातुं, कत्तुं, कातुन, कत्तुन; कातब्बं, कत्तब्बं.Ñassa ने जा-.Ñadh±tussa जा होति नकारे; जानितुं, जानत्तो. नेति किं? ѱतो.सकापानं कुक्कु णे-.सक-आपानं कुक्कु इच्चेते आगमा होन्ति णकारे. सक्कुणन्तो, पापुणन्तो; सक्कुणोति, पापुणोति. ðeti किं? सक्कोति, पापेति.नितो चिस्स जो-.निस्मा परस्स चिस्स छो होति; निच्छयो.जरसदानमिम् वा-.जरसदानमन्तसरा परो ईम् होति विभासा; जीरणा, जीरति, जीरापेति; निसीदितब्बं, निसीदनं, निसीदितुं, निसीदति–-वाति किं? जरा, निसज्जा;’ईम् वेति योगविभागा अञ्ञेसम्पि:अभिरथ, संयोगादिलोपो’त्थस्स.दिसस्स पस्सदस्सदस्ददक्खा-.दिसस्स पस्सादयो होन्ति विभासा; विपस्सना, विपस्सितुं, विपस्सति; सुदस्सी, पियदस्सी, धम्मदस्सी, सुदस्सं, दस्सनं, दस्सेति; दट्ठब्बं, दट्ठा, दट्ठुं, दुद्दसो, अद्दस; अद्दा, अद्दं; अद्दक्खि, दक्खिस्सति–-वात्वेव? दिस्सन्ति बाला.समाना रो रीरिक्खकेसु -.समानसद्दतो परस्स दिसस्स र होति वा रीरिक्खकेसु; सरी, सदी; सरिक्खो, सदिक्खो; सरिसो, सदिसो.दहस्स दस्सडो-.दहस्स दस्सडो होति वा; डानेहा, दाहो; डहति, दहति.अनघण्स्वापरीहि ळो-.आपरीहि परस्स दहस्स दस्स ळो होतनघण्सु; आणाहनं, परिळाहो.अत्यादिन्तेस्वत्थिस्स भु-.त्यादिन्नवज्जितेसु पच्चयेसु अस भुविच्चस्स भु होति; भवितब्बं.आदेसविधानमसस्साप्पयोगत्थमेतस्मिं विसये–-एतेन कत्थचि कस्सचि धातुस्साप्पयोगो’पि ञापितो होति–-अत्यादिन्तेसूति किं? अत्थि, सन्तो. अत्थिस्साति किं? अस्सतिस्स मा hotu.A-आस्स-आदिसु -.A-आदो ±-आदो स्स-आदो च अत्थस्स भु होति; बभुव, अभवा, अभविस्सा, भविस्सति.न्तमानान्तियियुंस्वादिलोपो-.न्तादीस्वत्थिस्सादिलोपो होति; सन्तो, समानो, सन्ति, सन्तु, सिया, सियुं–-एतेस्विति किं? Atthi.पादितो ठास्स वा ठगो क्वचि-.पादीहि क्रियाविसेसजोतकेहि सद्देहि परस्स ठास्स क्वचि ठहो वा होति; सण्ठहन्तो, सन्तिट्ठन्तो; सण्ठहति, सन्तिट्ठति–-प परा अप संअनु अव ओ नि दु वि अधि अपि अति सु u-अभिपति परि उप आ पादि; क्वचीति किं? Saºµhiti.दास्सियङि-. पादितो परस्स दास्स इयङि हेनाति क्वचि; अनादिसित्वा, समादियति; क्वचीत्वेव? ¾d±ya.पादितो परस्सकरस्स क्वचिख होति; सङ्खारो, सङ्खरी यति–-करस्साति अवत्वा करोतिस्साति वचनं तिम्हि च विकरणुप्पत्ति ञापेतुं. पुरस्मा-.पुर इच्चस्मा निपाता परस्स करस्सख होति; पुरक्खत्वा, पुरेक्खारो, एत्तं तदमिनादिपाठा.तितो कमस्स-.निस्मा परस्स कमस्स क्वचि ख होति; पुरक्खत्वा, पुरेक्खारो, एत्तं तदमिनादिपाठा.नितो कमस्स-.निस्मा परस्स कमस्स क्वचि ख होति; निक्खमति; क्वचित्वेव? निक्कमो.युवण्णानमियङुवङि सरे-.इवण्णुवण्णन्तानं क्रियत्थानमियङुवङि होन्ति सरे kvavi;vediyati, ब्रुवन्ति; सरेति किं? निवेदेति, ब्रूति; क्वचीत्वेव? जयति, भवति.अञ्ञादिस्सास्सी क्ये-.ѱदितो’ञ्ञस्स आकारन्तस्स क्रियत्थस्स ई होति क्ये; दियति; अञ्ञादिस्साति किं? ѱयति, तायति.तनस्सा वा-.तनस्स आ होति वा क्ये; तायते, taññate.दीघो सरस्स-.सरन्तस्स क्रियत्थस्सदीघो होति क्ये; चीयते, s³yate.सानन्तरस्स तस्स ठो-.सकारन्ततो क्रियत्था परस्सानन्तरस्सतकारस्स ठ होति; कुट्ठो, तुट्ठवा, तुट्ठब्बं, तुट्ठी; अननतरसाति किं? तुस्सित्वा.कसस्सिम् च वा-.कसस्मा परस्सानन्तरस्स तस्स ठ होति, कसस्स वा इम् च; किट्ठं, कट्ठं–-अनन्तरस्सात्वेव? कसितब्बं.धस्तोत्रस्ता -.एते सद्दा निपच्चन्ते.पुच्छादितो-.पुच्छादीहि क्रियत्थेहि परस्सानन्तरस्स तकारस्सठ होति; पुट्ठो, भट्ठो, यिट्ठो–-अनन्तरस्सात्वेव? Pucchitv±.सासवससंसससा थो-.एतेहि परस्सानन्तरस्स तस्स थ होति; सत्थं, वुत्थं, पसत्थं, सत्थं–-कथमनुसिट्ठोति? “कथनरानं टठणला“ति. Ýho. अनन्तरस्सात्वेव? सासतुं.धो दहभेहि-.धकारहकारभकारन्तेहि क्रियत्थेहि परस्सानन्तरस्स तस्स ध होति; वुद्धो, दुद्धं,लद्धं.दहा ढो-.दहा परस्सानन्तरस्स तस्स ढ होति; दङ्ढो.बहस्सुम् च-.बहा परस्सानन्तरस्स तस्स सो होति, बहस्सुम् च ससन्तयोगेन; बुड्ढो. रुहादीहि हो ळ च -.रुहादीहि परस्सानन्तरस्सतस्स ह होति, ळो चान्तस्स; आरुळ्हो, गुळ्हो, वुळ्हो, बाळ्हो; अनन्तरस्सात्वेव? आरोगतुं.