दिपादीहि ययक्-.
दिवादीहि लवीसये यक् होति; दिब्बन्तो; दिब्बति.
तुदादीहि को-.
तुदादीहि लवीसये को होति; तुदमानो, तुदन्तो; कुदति.
ज्यादीहि क्ना-.
जि-आदीहि लविसये क्ना होति; जिनन्तो, जिनाति–-कथं जयन्तो, जयतीनि? भुवादिपाठा.
क्यादीही क्णा-.
की-आदीहि लविसये क्णा होति; किणन्तो, किणाति.
स्वादीही क्णो-.
सु-आदीहि लविसये क्णो होति; सुणमानो, सुणन्तो, सुणोति; कथं सुणातीति? क्यादिपाठा.
तनादित्वो-.
तनादितो लविसये ओ होति; तनोति.
भावकम्मेसु तब्बानीया-.
तब्ब-अनीया क्रियत्था परे भावकम्मेसु बहुलम्भवन्ति; कत्तब्बं, करणीयं; कत्तब्बो कटो; करणीयो–-बहुला
धिकारा करणादिसुपि भवन्ति–-सिनानीयं, चुण्णं; दानीयो, ब्राह्मणो; समावत्तनीयो, गुरु; पवचनीयो, उपज्झायो; उपट्ठानीयो, सिस्सो.
घ्यण्-.
भावकम्मेसु क्रियत्था परो घ्यण् होति बहुलं; वाक्यं, कारियं, वेय्यं, जेय्यं.
आस्से च-.
आतो घ्यण् होति भावकम्मेसु आस्स ए च; देय्यं.
वदादीहि यो-.
वदादीहि क्रियत्थेहि यो होति बहुलम्हावकम्मेसु; वज्जं, मज्जं, गम्मं–-भुजान्ते () भोज्जो, ओदनो; भोज्जा, यागु; भोग्गमञ्ञं.
किच्चघच्चभच्चभब्बलेय्या-.
एते सद्दा यप्पच्चयन्ता निपच्चन्ते.
गुहादीहि यक्-.
गुहादीहि क्रियत्थेहि भावकम्मेसु यक् होति; गुय्हं, दुय्हं, सिस्सो; सिद्धा एवेते तब्बादयो पेसातिसग्गपत्तकालेसुपि गम्यमानेसु सामञ्ञेन विधानतो–-होता खलु कटो कत्तब्बो, करणीयो, कारियो, किच्चो-एवं त्वया कटो कत्तब्बो; होता कटो कत्तब्बो, होतो हि पत्तो कालो कटकरणे–-एवं उद्धमुहुत्तिके’पि वत्तमानतो पेसादिसु सिद्धा एव–-तथा अरहे कत्तरि सत्तिविसिट्ठे च पतीयमाने आवस्सकाधमिणताविसिट्ठेव भावादो सिद्धा–-उद्ध मुहुत्तिकतो-भोता कटो कत्तब्बो; भोता रज्जं कातब्बं, भवं अरहो; भोता भारो वहितब्बो, भवं सत्तो; भोता अवस्सं कटो कत्तब्बो; भोता निक्खो दातब्बो.
कत्तरि लतुणका-.
कत्तरि कारके क्रियत्था लतुणका भोन्ती; पठिता, पाठको–-बहुलमित्वेव-पादेहि हरीयती’ति पादहारके;’गलेचुप्पती’ति गलेचोपको–-सद्धो एव लतु-अरहे सीलसाधु धम्मेसु च सामञ्ञविहिततत्ता; भवं बलु कञ्ञाय परिग्गयिता, भवमेतं अरहति; सीलादिसु-खल्वपि उपादाता कुमारके; गन्ताखेलो; मुण्डयितारो साविट्ठायना वधुं कतपरिगहं.
आवी-.
क्रिययत्था आवी होति बहुलं कत्तरि; भयदस्सावी–-अप्पवीसयताञापनत्थं भिन्नयोगकरणं; सामञ्ञविहितत्ता सीलादिसु च होतेव.
आसिंसायमको-.आसिंसायं गम्यमानायं क्रियत्था अको होति कत्तरि;’जीवतुति’ जीवको; नन्दतुति’ नन्दको;’भवतुति’ भवको.
करा णनो-.
करतो कत्तरि णनो होति;’करोती’ति कारणं; कत्तरीति-किं? करणं.
हातो वीहिकालेसु-.
हातो वीहिसिं काले चणनो होती कत्तरि; हायना नाम वीहयो; हायनो संवच्छरो; वीहिकालेसूति - किं? हाता.
वीदा कु -.
विदस्मा कू होति कत्तरि; विदू, लोकविदू.
वितो ञातो-.
विपुब्बा ञा-इच्चस्मा कु होति कत्तरि; विञ्ञ्; वितोति-किं? पञ्ञो.
कम्मा-.
कम्मतो परा ञा-इच्चस्मा कू होति कत्तरि; सब्बञ्ञ्, कालञ्ञ्.
क्वचण्-.
कम्मतो परा क्रियत्था क्वचि अण् होति कत्तरि; कुम्भकारो, सरलावो, मव्तज्झायो–-बहकुलाधिकारा इह न होति, आदिच्चं पस्सति, हिमवन्तं सुणोति, गामं गच्छति. क्वचीति किं? कम्मकरो.
गमा रू-.
कम्मतो परं गमा रू होति कत्तरि; वेदगु, पारगु.
समानञ्ञभवन्तयादितुपमाना दिसा कम्मे रीरिक्खका-.
समानादीहि यादीहिचोपमानेहि परा दिसा कम्मकारके रीरिक्खका होन्ति;’समानो विय दिस्सती’ति सदी, सदिक्खो, सदिसो; अञ्ञादी, अञ्ञादिक्खो, अञ्ञादिसो; भवादी, भवादिक्खो, भवादिसो; यादी, यादिक्खो, यादिसो; त्यादी, त्य्यादिक्खो, त्यादिसो–-समानादीहीति किं? रुक्खो विय दिस्सति. उपमानाति किं? सो दिस्सति कम्मेति किं? सो विय पस्सती–-रकारा अन्तसरादिलोपत्था. ककारो एकाराभावत्थो.
भावकारकेस्वघण्घका-.
भावे कारके च क्रियत्था अघण्घका होन्ति बहकुलं; अपग्गहो, निग्गहो, करो, गरो, चयो, जयो, रवो, भवो, पचो, वचो, अन्नदो, पुरिन्ददो, ईसक्करो, दुक्करो, सुकरो–-घण्-भावे-पाको- वागो, भावो. कारके’पि सञ्ञायं ताव-’पज्जतेन्’एने’ति पादो;’रुजती’ति रोगो;’वीसतीति वेसो;’सरति कालन्तरन्’ति सारो, थिरत्थो;’दरीयन्ते एतेभी’ति दारा;’जीरयति एतेना’ति जारो–-असञ्ञायम्पि-दायो, दत्तो; लाभो, लद्धो–-घ-वकोनिपको–-क-पियो, खिपो, भुजो, आयुधं.
दाधात्वि-.
दाधाहि बहुलमि होतिभावकारकेसु; आदि, निधि. वालधि.
वमादीहथु-.
वमादिहि भावकारकेस्वथु होति; वमथु, वेपथु.
क्वि-.
क्रियत्था क्वि होति बहुलं भावकारकेसु–-ककारो कानु बन्धकारियत्थो–-अभिभु, सयम्भु, भत्तग्गं, सलाकग्गं, सभा, पभा.
अनो-.
क्रियत्था भावकारकेस्वनो होति; गमनं, दानं, सम्पदानं, अपादानं, अधिकरणं, चलनो, जलनो, कोधनो, कोपनो, मण्डनो, भुसनो.
इत्थियमणक्तिकयक्या च-.
इत्थिलिङ्गे भावे कारके च क्रियत्था a-आदयो होन्त नो च बहुलं–-a-तितिक्खा. वीमंसा, जिगुच्छा, पिपासा, पुत्तीया, ईहा, भिक्खा, आपदा, मेधा, गोधा–-ण-कारा, हारा, तारा, धारा, आरा–-क्ति-इट्ठि, सिट्ठि, भित्ति, भत्ति, तन्ति, भुति–-क- उहा, रुजा, मुदा,–-यक्-विज्जा, इज्जा–-य-सेय्या, समज्जा, पब्बज्जा, परिचरिया, जागरिया–-अन-कारणा, हारणा, वेदना, वन्दना, उपासना.
जाहाह-.
जाहा इच्चेतेहि नि होतित्थियं; जानि, हानि.
करा रिरियो-.
करतो रिरियो होतित्थियं;’करणं’ किरिया–-कथं क्रियाति?’क्रियायन्’ति निपातना.
इकिती सरूपे-.
क्रियत्थस्स सरूपे’भिधेये क्रियत्था परे इकिती होन्ति; वचि, युधि. पचति.–-अकारो ककारोति-आदिसु कारसद्देन समासो, यथा एवकारोति.
सीलाभिक्खञ्ञावस्सकेसु णि-.
क्रियत्था णी होति सीलादिसु पतीयमानेसु; उण्हभोजि, खीरपायी, अवस्सकारी, सतत्दायी.
थावरित्तरभङ्गुरभिदुरभासुरभस्सरा-.
एते सद्दा निपच्चन्ते सीले गम्यमाने.
कत्तरि भुते क्तवन्तुक्तावी-.
भुतत्थे वत्तमानतो क्रियत्था क्तवन्तुक्तावी होन्ती कत्तरि; विजितवा, विजितावी; भुतेति अधिकारो याव आहारत्थाति.
क्तो भावकम्मेसु-.
भावे कम्मे च भुते क्तो होति; आसितं भवता; कतो कटो भवता.
कत्तरी चारम्हे-.
क्रियारम्भे कत्तरि क्तो होत, यथापत्तञ्च; पकतो भवं कटं; पकतो कटो भवता; पसुत्तो भवं; पसुत्तं भवता.
Ýh±savasasilisaghiruhajarajan²hi-.
Ýh±d²hi कत्तरि क्तो होति यथापत्तञ्च; उपट्ठितो गुरुम्भवं, उपट्ठितो गुरु भोता; उपासितो गुरुम्भवं, उपासितो गुरु भोता; अनुवुसितो गुरुम्भवं, अनुवुसितो गुरु भोता; आसिलिट्ठो गुरुम्भवं, आसिलिट्ठो गुरु भोता;
अधिसयितो खटोपिकं भवं, अधिसयिता खटोपिका भोता; आरुळ्हो रुक्खं भवं, आरुळ्हो रुक्खो भाता; अनुजिण्णो वसलिं देवदत्तो, अनुजिण्णा वसली देवदत्तेन; अनुजातो माणवको माणविकं, अनुजाता माणविका माणवकेन.
गमनत्थाकम्मकाधारे च-.
गमनत्थतो अकम्मकतो च क्रियत्था आधारे क्तो होति कत्तरि च यथापत्तञ्च; इदमेसं यातं, इह ते यातं, इहतेहि यातं, अयं तेहि यातो पथो, इदमेसमासितं, इह ते आसिता, इह तेहि आसितं, देवो चे वट्ठो सम्पन्ना सालयोति -कारण सामग्गिसम्पत्ति एत्थाभिमता.
आहारत्था-.
अज्झोहारत्था आधारे क्तो होति यथापत्तञ्च; इदमेसं भुत्तं, इदमेसं पीतं, इह तेहि भुत्तं, इह तेहि पीतं, ओदनो तेहि भुत्तो, पीतमुदकं–-अकत्तत्थो योगविभागो; कथं पीता गावोति?’पीतमेसं विज्जती’तिपीता:बाहुलका वा–-पस्सिन्नोति या एत्थ भुतकालता तन्र क्तो; एवं रञ्ञम्मतो, रञ्ञमिट्ठो,रञ्ञम्बुद्धो, रञ्ञं पूजितो–-एवं सीलितो, रक्खितो, खन्तो, आकुट्ठो, रुट्ठो, रुसितो, अभिव्याहटो, दयितो, हट्ठो, कन्तो, संयतो,अमतो–-कट्ठन्ति भुततायमेव; हेतुनो फलं त्वत्र भावि.
तुंतायेतवे भावे भविस्सति क्रियायंतदत्थायं-.
भविस्सति-अत्थे वत्तमानतो क्रयत्था भावे तुंताये तवे होन्ति क्रियायं तदत्थायं पतीयमानायं; कातुं गच्छति; कत्ताये गच्छति; कातवे गच्छति–-इच्छति भोत्तुं कामेति भोत्तुन्ति इमिनाव सिद्धंपुनब्बिधानेत्विहापि सिया इच्छन्तो करोतीति–-एवं सक्कोतिभोत्तुं, जानाति भोत्तुं, गिलायति भोत्तुं, घटते भोत्तुं, आरभते भोत्तुं, लभते भोत्तुं, पक्कमति भोत्तुं, उस्सहती भोन्तुं, अरहति भोत्तुं, अत्थि भोत्तुं, विज्जति भोत्तुं, वट्टति भोत्तुं, कप्पति भोत्तुन्ति–-तथा पारयति भोत्तुं, पहु भोत्तुं, समत्थो भोत्तुं, परियत्तो भोत्तुं, अलं भोत्तुन्ति; भवतिस्स सब्बत्थ सम्भवा–-तथा कालो भोत्तुं, समयो भोत्तुं, वेला भोत्तुन्ति–-यथा-भोत्तुमनो, सोतुं सोतो, दट्ठुं चक्खु. युज्झितुं धनु, वत्तु जळो, गन्तुं मनो, कत्तुमलसोति–-उच्चारणन्तु वत्तायत्तं–-भावेति किं? करिस्सामिति गच्छति; क्रियायन्ति किं? भिक्खिस्सं इच्चस्स जटा; तदत्थायन्ति किं गच्छिस्सतो ते भविस्सति भत्तं भोजनाय.
पटिसेधे’लंखलूनं तूनक्त्वानक्त्वा वा-.
अलंखलुसद्दानं पटिसेधत्थानंपयोगे तुनादयो वा होन्ति भावे; अलं सोतुन, खलु सोतुन; अलं सुत्वान, खलु सुत्वान; अलं सुत्वा, खलु सुत्वा; लं सुतेन, खलु सुतेन–-अलं खलूनन्ति किं? मा होतु; पटिसेधेति किं? अलंकारो.
पुब्बेककत्तुकानं-.
एको कत्ता येसं व्यापारानं तेसुयो पुब्बो तदत्थतो क्रियत्था तुनादयो होन्ति भावे; सोतुन याति, सुत्वान, सुत्वावा–-एककत्तुकानन्ति किं भुत्तस्मिं देवदत्ते यञ्ञदत्तो वजति; पुब्बाति किं? भुञ्जति च पचति च–-अप्पत्त्वा नदिं पब्बतो, अतिक्कम्म पब्बतं नदीति भुधातुस्स सब्बत्थ सम्भवा एककत्तुकता पुब्बकालता च गम्यते. भुत्वा भुत्वा गच्छतीति इमिनाव सिद्धमाभिक्खञ्ञन्तु दिब्बचनावगम्यते–-कथं जीवगाहं अगाहसि, कायप्पचालकं गच्छन्तीति-आदि? घणन्तेन क्रियाविसेसनेन सिद्धं; यथा ओदनपाकं सयतीति.
न्तो कत्तरि वत्तमाने-.
चत्तमानत्थे वत्तमानतो क्रियत्था न्तो होति कत्तरि; तिट्ठन्तो.
मानो-.
वत्तमानत्थे वत्तमानतो क्रियत्था मानो होति कत्तरि; तिट्ठमानो.
भावकम्मेसु -.
वत्तमानत्थे वत्तमानतो क्रियत्था भावे कम्मे च मानो होति; ठीयमानं, पच्चमानो ओदनो.
ते स्सपुब्बानागते-.
अनागतत्थे वत्तमानतो क्रियन्था ते न्तमाना स्सपुब्बा होन्ति; ठस्सन्तो, ठस्समानो, ठिसिस्समानं, पच्चस्समानो ओदनो.
ðv±dayo-.
क्रियत्था परे बहकुलं ण्वादयो होन्ति; चारु, दारु.
खजयानमेकस्सरोदि द्वे-.
खछसप्पच्चयन्तानं क्रियत्थानं पठममेकस्सरं सद्दरूपं द्वे भवति; तितिक्खा, जिगुच्छा, वीमंसा.
परोक्खायञ्च-.
परोक्खायं पठममेकस्सरं सद्दरूपं द्वे भवति; जगाम–-चकारो अवुत्तसमुच्चयत्थो; तेनञ्ञत्रापि यथागमं.
जहाति, जहितब्बं, जहितुं, दद्दल्लति, वङ्कमति–-लोलुपो, मोमुहोति ओत्तं’तदमिनादि’ पासा.