इति मोग्गल्लानव्याकरणे वुत्तीयं पठमो कण्डो.Dvedvek±nekesu नामस्मा सियो-अंयोनाभिसनंस्माहिसनंस्मिंसु-.एतेसं द्वे द्वे होन्ति एकानेकत्थेसु वत्तमानतो नामस्मा; मुनि मुनयो, मुनिं मुनयो, मुनिना मुनीहि, मुनिस्स मुनीनं, मुनिस्मा मुनीहि, मुनिस्स मुनीनं, मुनिस्मिं मुनीसु, एवं कुमारी कुमारियो, कञ्ञा कञ्ञायोति; एतानि सत्त दुकानि सत्तविभत्तियो; विभागो विभत्तीति कत्वा-एत्थ सि-अमितीकारा कारा “किमंसिसू“ति. संकेतत्था.कम्मे दुतिया-.करीयति कत्तुक्रियायाभीसम्बन्धीयतीति कम्मं, तस्मिं दुतिया विभत्ति होति; कटं करोति, ओदनं पवति, आदिच्चं पस्सति, ओदनो पच्चतीति-ओदनसद्दतो कम्मता नप्पतीयते, किं चरहि: आख्याततो; कटं करोति विपुलं दस्सनीयन्ति- अत्थेव गुण युत्तस्स कम्मता; इच्छिते’पि कम्मत्ताव दुतिया सिद्ध; गावुं पयो दोहति, गोमन्तं गावं यावति, गवमवरुन्धति वजं, माणवकं मग्गं पुच्छति, गोमन्तं गावं भिक्खते, रुक्खमव चिनाति फलानि, सिस्सं धम्मं ब्रूते, सिस्सं धम्ममनुसासति.एवमनिचछिते’पि; अहिं लङ्घयति, वीसं भक्खेति; यन्ने विच्छितं नापि अनिच्छितं तत्थापि दुतीया सिद्धा; गामं गच्छन्तो रुक्खमूलमुपसप्पति, पथविं अधिसेस्सति, गाममधितिट्ठति, रुक्ख मज्झासतेति-अधिसीठासानं पयोगे’धिकरणे कम्मवचनिच्छा.वत्तिच्छातो हि कारकानि होन्ति; तं यथा- वलाहका विज्जोतते, वलाहकस्स विज्जोतते, वलाहको विज्जोतते, वलाहके विज्जोतते, वलाहकेन विज्जोततेति.एवमभिनविसस्स वा, धम्ममभिनिविसते धम्मे वा, तथा उपन्वज्झावसस्साभोजननवुत्तिचनस्स; गाममुपवसति, गाम मनुवसति, पब्बतमधिवसति, घरमावसति; अभोजननिवुत्तिवच नस्साति-किं: गामे उपवसति-भोजननिवुत्तिं करोतीति अत्थो.तप्पानाचारे’पि कम्मत्ताव दुतिया सिद्धा, नदिम्पिवति, गामं चरति; एवं सचे मं नालपिस्सतीति-आदिसुपि.विहिताव पटियोगे दुतिया, पटिभन्तु तं चुन्द बोज्झङ्गाति-तं पटि बोज्झङ्गा भासन्तूति अत्थो; यदा तु धातुना युत्तो पति तदा तेनायोगा सम्बन्धे छट्ठी च तस्स नप्पटि भातीति: अक्खे दिब्बति, अक्खेहि दिब्बति, अक्खेसु dibbat²tikammakaraº±dhikaraºavacanicch±.कालद्धानमच्चन्तसंयोगे-. क्रियागुणदब्बेहि साकल्लेन कालद्धानं सम्बन्धो अच्चन्तसंयोगे, तस्मिं विञ्ञायमाने कालसद्देहि अद्धसद्देहि च दुतिया होति; मासमधीते, मासं कल्याणि. मासं गुळधाना, कोसमधीते, कोसं कुटिला नदी, कोसं पब्बतो; अच्चन्तसंयेगेति किं: मासस्स द्वीहमधीते; कोसस्सेक देसे पब्बतो; पुब्बन्हसमयं निवासेत्वा, एकं समयं भगवा, इमं रत्तिं चत्तारो महाराजाति; एवमादिसु कालवाचीहि अच्चन्तसंयेगत्ताव दुतिया सिद्धा, विभत्तिविपल्लासेन वा बहुलं विधाना-फलप्पत्तियं क्रियापरिसमत्त्यपवग्गो तस्मिं विञ्ञाय माने कालद्धानं क्रियायाच्चन्तसंयोगे ततियाभिमता सापि करणत्ताव सिद्धा; मासेनानुवाको’धीतो, कोसेनानुवा को’धीतोति; अनपवग्गेतु असाधकतमत्ता करणत्ताभवे दुतियाव मासमधीतोन्’उवाको, न चानेन gahitoti.कारकमज्झे ये कालद्धानवाचिनो ततो सत्तमीपपञ्चमियो अभिमता; अज्ज भुत्वा देवदत्तो द्वीहे भुञ्जिस्सति द्वीहा भुञ्जिस्सति, अत्रट्ठो’यमिस्सासो कोसे लक्खं विज्झति, कोसा लक्खं विज्झतीति-तापीह सकसककारकवचनिच्छायेव सिद्धा.गतिबोधाहारसद्दत्थकम्मकहज्जादीनं अयोज्जे-.गमनत्थानं बोधत्थानं आहारत्थानं सद्दत्थानमकम्मकानं भज्जादीनञ्च पयोज्जे कत्तरि दुतिया होति, सामत्थिया च पयोजकव्यापारेन कम्मतावस्स होतीति पतीयते; गम यति माणवकं गामं, यापयति माणवकं गामं, बोधयति माणवकं धम्मं, वेदयति माणवकं धम्मं, भोजयति माणवकमोदनं, आसयति माणवकमोदनं, अज्झापयति माणवकं वेदं पाठयति माणवकं वेदं, आसयति देवदत्तं, साययति देव दत्तं, अञ्ञं भज्जापेति, अञ्ञं कोट्टापेति, अञञ्ञं सन्थरापेति. एतेसमेवाति किं:पाचयति ओदनं देवदत्तेन यञञ्ञदत्तो; पये प्पोति किं:गच्छति देवदत्तो, यदा चरहिगमयति देवदत्तं यञ्ञ दत्तो, तमपरो पयोजयति तदा गमयति देवदत्तं यञ्ञदत्तेनेति - भवितब्बं गमयतिस्सागमनत्थत्ता.हरादीनं वा-.हरादीनं पयोज्जे कत्तरि दुतिया होति वा; हारेति हारं देवदत्तं देवदत्तेनेति वा, अज्झोहारेति सत्तुं देवदत्तं देवदत्तेनेति वा, कारेति देवदत्तं देवदत्तेनेति वा, दस्सयते जनं राजा जनेनेति वा, अभिवादयते गुरुं देवदत्तं देवदत्तेनेति वा.न खादादीनं-.खादादीनं पयोज्जे कत्तरि दुतिया न होति; खादयति देवदत्तेन, आदयति देवदत्तेन, अव्हापयति देवदत्तेन, सद्दायति देवदत्तेन, कन्दयति देवदत्तेन, नाययति देवदत्तेन.वहिस्सानियन्तुके-.()वाहयति भारं देवदत्तेन; अनियन्तुकेति-किं:वाहयति गारं बलिवद्दे.भक्खिस्साहिंसायं-.()भक्खयति मोदके देवदत्तेन; अहिंसायन्ति किं: भक्खयति बलिवद्दे सस्सं.ध्यादीहि युत्ता-.धि-आदीहि युत्ततो दुतिया होति: धिरत्थुमं पूतिकायं, अन्तरा च राजगहं, अन्तरा च नाळन्दं, समाधानमन्तरेन, मुचलिन्दमभितो सरमिच्चादि-छट्ठियापवादो यं.लक्खणित्थम्भुतवीच्छास्वभिना-.लक्खणादिस्वत्थेस्वहिना युत्तम्हा दुतिया होति; रुक्ख मभिविज्जेतते विज्जु, साधु देवदत्तो मातरमभि, रुक्खं रुक्खमभितिट्ठति.पतिपरीहि भागे च-.पतिपरीहि युत्तम्हा लक्खणादिसु भागे वत्थे दुतिया होति; रुक्खम्पति विज्जोतते विज्जु, साधु देवदत्तो मातरं पति, रुक्खं रुक्खं पति तिट्ठति, यदेत्थ मं पति सिया, रुक्खं परिविज्जेतते विज्जु, साधु देवदत्तो मातरं परि, रुक्खं रुक्खं परि तिट्ठति, यदेत्थ मं परि सिया.अनुना-. लक्खणादिस्वत्थेस्वनुना युत्तम्हा दुतिया होति; रुक्ख मनुविज्जोतते विज्जु, सच्चकिरियमनुपवस्सि; हेतु च लक्खणं भवति, साधु देवदत्तो मातरमनु, रुक्खं रुक्खमनु तिट्ठति, यदेत्थ मं अनुसिया.सहत्थे-सहत्थेन्’उना युत्तम्हा दुतिया होति; pabbatamanutiµµhati.हीने-हीनत्थेन्’उना युत्तम्हा दुतिया होति; अनुसारिपुत्तं पञ्ञावन्तो.पञ्ञवन्तो-म.उपेन-. हिनत्थे उपेन युत्तम्हा दुतिया होति; उपसारिपुत्त पञ्ञावन्तो.सत्तम्याधिक्ये-.आधिक्यत्थे उपेन युत्तम्हा सत्तमी होति; उपखारयं doºo.सामित्ते’धिना-.सामिभावत्थे’धिना युत्तम्हा सत्तमी होति; अधिब्रह्मदत्ते पञ्चाला, अधिपञ्चालेसु ब्रह्मदत्तो.कत्तुकरणेसु ततिया-.कत्तरि करण् चइअ कारके ततिया होति; पुरिसेन कतं, असिना छिन्दति, पकतियाभिरूपो, गोत्तेन गोतमो’सुमेधो नाम नामेन, जातिया सत्तवस्सिकोति-भूधातुस्स सम्भवा करणे एव ततिया; एवं समेन धावति, विसमेन धावति, द्विदोणेन धञ्ञं किणाति, पञ्चकेन पसवो किणातीति.सहत्थेन-सहत्थेन योगे ततिया सिया; पुत्तेन सहागतो, पुत्तेन सद्धिं आगतो: ततियापि छट्ठीव अप्पधाने एव भवति.लक्खणे-. लक्खणे वत्तमानतो ततिया सिया; तिदण्डकेन परिब्बाजकमद्दक्खि, अक्खिना काणो, तेन हि अङ्गेन अङ्गिनो विकारो लक्खीयते.हेतुम्हि-. तक्किरियायोग्गे ततिया सिया; अन्नेन वसति, विज्जाय यसो.पञ्चमीणे वा-.इणे हेतुम्ही पञ्चमी होति v±;जळत्ता बद्धो सतेन वा.गुणे-पराङ्गभुते हेतुम्हि पञ्चमी होति वा; जळत्ता बद्धो जळत्तेन वा, पञ्ञाय मुत्तो, हुत्वा अभावतोन्’इच्चा, सङ्खार निरोधा विञ्ञाणनिरोधो.छट्ठी हेत्वत्थेहि-.हेत्वत्थवचीहि येगे हेतुम्हि छठी सियया; उदरस्स हेतु, उदरस्स कारणा.सब्बादितो सब्बा-.हेत्वत्थेहि योगे सब्बादीहि सब्बा विभत्तियो होन्ति; को हेतु, कं हेतुं, केन हेतुना, तस्स हेतुस्स, कस्मा हेतुस्मा, कस्स हेतुस्स, कस्मिं हेतुस्मिं; किं कारणं, केन कारणेन; किं निमित्तं, केन निमित्तेन; किं पयोजनं, केन पयोजनेनेच्चेवमादि–हेत्वत्थेहीत्वेव-केन कतं.चतुत्थि सम्पदाने-.यस्स सम्मा पदीयते तस्मिं चतुत्थि सिया; सङ्घस्स ददाति, आधारविचक्खायं सत्तमीपि सिया, सङ्घे dehi.तादत्थ्ये-.तस्सेदं तदत्थं तदत्थभावे जोतनीये नामस्मा चतुत्थी सिया; सीतस्स पटिघाताय, अत्थाय हिताय देवमनुस्सानं, नालं दारभरणाय, यूपाय दारु, पाकाय वजतीत्वेवमादि.कस्स सादुं न रुच्चति, मा आयस्मन्तानम्पि सङ्घभेदो रुच्चत्थ, खमति सङ्घस्स, भत्तमस्स नच्छादेतीति-छट्ठी सम्बन्ध वचनिच्छायं; न चेवं विरोधो सिया सदिसरूपत्ता एवं विधेसु च सम्बन्धस्स सद्दिकानुमतत्ता कस्स वा त्वं धम्मं रोचेसीति-अत्थमत्ते पठमा.एवमञ्ञापि विञ्ञेय्या परतो’पि यथागमं.रञ्ञो सतं धारेति, रञ्ञो छत्तं धारेतीति सम्बन्धे छट्ठी; एवं रञ्ञो सिलाघते, रञ्ञो हनुते, रञ्ञो उप तिट्ठते, रञ्ञो सपते, देवापि तस्स पिहयन्ति तादिनो, तस्स कुज्झ महावीर, यदितं तस्स पकुप्पेय्यं, दुभयति दिसानं मेघो, यो मित्तानं न दूहती,[ ] यो अप्पदुट्ठस्स नरस्स दुस्सति, क्याहं अय्यानं अपरज्झामि, इस्सयन्ति समणानं तित्थिया, धम्मेन नयमानानं का उसूय, [ ] रञ्ञो भाग्यमा रज्झति, रञ्ञो भाग्यमिक्खते, तेन याचितो अयाचितो वा तस्स गावो पटिसुणाति, गावो आसुणाति, भगवतो पच्चस्सोसुं, होतु पतिगिणाति, होत्वनुगिणाति, आरोवयामि वो, पतिवेदयामि वो, धम्म ते देसिस्सामि, यथा नो सत्था व्याकरेय्य, अलं ते इध वासेन, किं ते जटाहि दुम्मेध, अरहति मल्लो मल्लस्साति–जीवितं तिणायपि न मञ्ञमनोति तादत्थ्ये चतुत्थि; तिणेन यो अत्थो तदत्थायपीति अत्थो;“यो च सितच उण्हच तिणा भिय्यो न नमञ्ञति“तिणमिव जीवितं मञ्ञमानोति-सविसयाव विभत्तियो; सग्गाय गच्छतीति-तादत्थ्ये चतुत्थि, यो हि सग्गं गच्छति तदत्थं तस्स गमनन्ति–-कम्मववनिच्छायं तु दुतियाव - सग्गं गच्छति; आयुं भोतो होतु, चिरं जीवितं भद्दं कल्याणं अत्थं पयोजनं कुसलं अनामयं हितं पथ्यं सुखं सातं भोतो होतु; साधु सम्मुति मेतस्स, पुत्तस्साविकरेय्य गुय्हमत्थं, तस्स मे सक्को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो, एकस्स द्विन्नं तिण्णं वा पहोति, उपमं ते करिस्सामि, अञ्जलिं ते पगण्हामि, तस्स फासु, लोकस्सत्थो, नमो ते पुरिसाजञ्ञ, सोत्थि तस्स, अलं मल्लो मल्लस्स, समत्थो मल्लो मिल्लस्स, तस्स हितं तस्स सुखं, स्वागतं ते महाराजाति-सब्बत्थ छट्ठी सम्बन्धे.एवं विधमञ्ञम्पेवं विञ्ञेयय्यं यथागमं.पञ्चम्यवधिस्मा-. पदत्थावधिस्मा पञ्चमी विभत्ति होति; गामस्मा आगच्छति एवं चोरस्मा भायति, चोरस्मा उत्तसति, चोरस्मा तायति चोरस्मा रक्खतीति.सवेभायथ दुक्खस्स, पमादे भयदस्सिवा तसन्ति दण्डस्साति,-छट्ठिसत्तमियो’पि होन्तेव सम्बन्धाधारववनिच्छायं अज्झेना पराजेति, पटिपक्खे पराजेतीति-सवीसयाव विभत्तियो; सचे केवट्टस्स परज्जिस्सामीति- छट्ठीपि होति सम्बन्धववनिच्छायं, यवेहि गावो वारेति, पापा चित्तं निवारये, काके रक्खति तण्डुलाति-सविसयेव पञ्चमी: चित्तं रक्खेथ मेधावीति-दुतियाव दिस्सति कम्मत्थे; उपज्झाया अन्तरधायति, उपज्झाया अधीते; कामतो जायती सोकोति-सविसयेव पञ्चमी; तत्थेमिछद्धयो’पि होन्तेव सविसये; हिमचन्ता पभवति गङ्गा, पाणातिपाता विरमस्सु खिप्पं, अञ्ञो देवदत्ता, भिन्नो देवदत्ताति-समिसयेव पञ्चमी; अञ्ञो देवदत्ता, भिन्नो देवदत्ताति-सविसयेव पञ्चमि; एवं आरा सो [ ] आसवक्खया, इतरो देवदत्ता, उद्धं पादतला, अधो केसमत्थका, पुब्बो गामा, पुब्बेव सम्बोधा, ततो परं, ततो अपरेन समयेन, ततुत्तरिन्ति, सम्बन्ध वचनिच्छायं छट्ठीपि; पुरतो गामस्स, दक्खिणतो गामस्स, उपरि पब्बतस्स, हेट्ठा p±s±dass±ti;p±s±dam±ruyha पेक्खति, पासादा पेक्खति, आसने उपविसित्वा पेक्खति आसना पेक्खतीति-अवधि वचनिच्छायं पञ्चमी; पुच्छनख्यानेसुपि; कुतो भवं, पाटलिपुत्त स्माति; तथा देसकालमाने’पि; पाटलिपुत्तस्मा राजगहं सत्त योजनानि सत्तसु योजनेसूति वा; एवमितो तिण्णं मासा नमच्चयेनाति; किच्छा लद्धन्ती-गुणे पञ्चमी; कच्छेन मे अधि गतन्ति हेतुम्हि करणे वा ततिया; एवं थोका मुत्तो, थो केन मुत्तोति, थोकं वलतीति-क्रियाविसेसने कम्मनि दुतिया; दूरन्तिकत्थयोगे’पि सविसयेव पञ्चमीछट्ठियो सियुं; दूरंगामस्मा, अन्तिकं गामस्मा, दूरं गामस्स, अन्तिकं गामस्साति-दूरन्ति कत्थे ही तु सब्बाव सविसये सियुं बाधकाभावा; दूरो गामो, अन्तिको गामोत्वेवमादि; केचि पनाहु असत्तवचनेहेतेहि पाटिपदिकत्थे दुतियाततियापञ्चमीसत्तमियो सत्तवचनेहि तु सब्बाव सविसयेति; ते पनञ्ञेहेव पटिक्खित्ता; दूरं मग्गो, अन्तिकं मग्गोति- क्रियाविसेसनं भुधातुस्स गम्म मानत्ता; सुद्धो लोभनीयेहि धम्मेहि, परिमुत्तो दुक्खस्मा, विविच्चेव कामेहि, गम्भीरतो च पुथुलतो च योजनं, आयामेन योजनं, ततोप्पभुति, यतो सरामि अत्तानन्ती-सविसयेव विभत्तियो.