पटिञ्ञा
4. नामलिङ्गेसु कोसल्ल, मत्थनिच्छयकारणं;
यतो महब्बलं बुद्ध, वचने पाटवत्थिनं.
5. नामलिङ्गान्य’तो बुद्ध, भासितस्सा’रहान्य’हं;
दस्सयन्तो पकासेस्स, मभिधानप्पदीपिकं.
परिभासा
6. भिय्यो रूपन्तरा साह, चरियेन च कत्थचि;
क्वचा’ हच्चविधानेन ञेय्यं थीपुन्नपुंसकं.
7. अभिन्नलिङ्गानंयेव, द्वन्दो च, लिङ्गवाचका;
गाथापादन्तमज्झट्ठा, पुब्बं यन्त्यपरे परं.
8. पुमित्थियं पदं द्वीसु, सब्बलिङ्गे च तीस्विति;
अभिधानन्तरारम्भे, ञेय्यं त्वन्’त मथादि च.
9. भिय्यो पयोग मागम्म, सोगते आगमे क्वचि;
निघण्डु युत्ति ञ्चानीय, नामलिङ्गं कथीयतीति.