140. सानन्तरस्स तस्स ठो

सकारन्ता क्रियत्था परस्सा+नन्तरस्स तस्स ठ होति. तुस्सीति तुट्ठो, “गमनत्था” दिना क्ते इमिना तस्स ठे पररूपादि. एवं तुट्ठवा. तब्ब+क्तीसु तोसनं तुट्ठब्बं, “अञ्ञत्रापी”ति ओकाराभावो. एवं तुट्ठि, कानुबन्धत्ता न वुद्धि.

141. Kasassi+ma ca v±

कसस्मा परस्सा+नन्तरस्स तस्स ठ होति कसस्स वा इम च. कसीयित्थाति किट्ठं. किट्ठादिं विय दुप्पसुं, कम्मे क्तो. इमाभावे कट्ठं, अकट्ठपाकिमं सालिं.

142. धस्तो+त्रस्ता

एते सद्दा निपच्चन्ते. धंस+धंसने, धंसीयित्थाति धस्तो, बिन्दुलोपो. उत्रसीति ओत्रस्तो.