113. Yajassa yassa µi+y²

यजस्स यस्स टि+यी होन्ति कानुबन्धे अत्वे. यजनंति क्तो, “पुच्छादितो”ति तस्स ठे पररूपादिम्हि कते इट्ठं यिट्ठं.

114. Żh±ssi

Żh±ssa इ होति कानुबन्धे अत्वे. अट्ठासीति ठितो.

115. गा+पान+मी

गा+पान+मी होति कानुबन्धे अत्वे. गानं गीतं. पानं पीतं. बहुलाधिकारा पित्वा.

116. जनिस्सा

जनिस्स आ होति कानुबन्धे अत्वे. अजनीति जातो, “छट्ठियन्तस्सा”ति अन्तस्स आ होति.

117. सासस्स सिस वा

सासस्स सिस होति कानुबन्धे अत्वे. सासनंति क्तो, तस्स “सास वस संस ससा थो”ति थे पररूपं पठमक्खरो च, “त+थ+न+रा” दिना तस्स टो. थस्स ठो, सिट्ठं. अञ्ञत्र सत्थं. “गुहादीहि यक” इति यकपच्चये सासीयतीति सिस्सो. उम्हि सासियो.