143. पुच्छादितो

पुच्छादीहि परस्सा+नन्तरस्स तस्स ठ होति. पुच्छीयित्थाति पुट्ठो. भज्ज=पाके, भजीयित्थाति भट्ठो, संयोगादिलोपो. यजित्थाति यिट्ठो, “यजस्स यस्स टि+यी”ति यि.

144. सास वस संस ससा थो

एतेहि परस्सा+नन्तरस्स तस्स थ होति. सासनं सासीयित्थाति वा सत्थं. वसनं वुत्थं, “अस्सू”ति u. पसंसनं पसंसीयित्थाति वा पसत्थं. सस=गति+हिंसा+पाणनेसु, ससनं गमनं हिंसनं जीवनञ्च सत्थं. अनुसासीयित्थाति अनुसिट्ठो, त्थस्स ट्ठो.

145. Dho dha+ha+tehi

धकार हकार भकारन्तेहि परस्स तस्स ध होति. वद्धित्थाति कम्मे क्ते तस्स धकारादिम्हि च “वद्धस्स वा”ति उकारे कते संयोगादिलोपो, वुद्धो. दुय्हित्थाति दुद्धं. लभीयित्थाति लद्धं.