54. थावरि+त्तर भङ्गुर भिदुर भासुर भस्सरा
एते सद्दा निपच्चन्ते सीले गम्यमाने. इमिना निपातना वरपच्चयो च थास्स थो च, तिट्ठति सीलेनाति थावरो. I=अज्झेनगतीसु त्तरपच्चयो, गच्छति सीलेनाति इत्तरो. भञ्ज=ओमद्दने, भज्जते सयमेव भज्जति वा अत्तना अत्तानन्ति भङ्गुरो, कम्मे कत्तरि वा गुरपच्चयो. भिज्जते सयमेव भिन्दति वा अत्तानन्ति भिदूरो, एत्थ कूरपच्चयो, ककारो+नुबन्धो. परभञ्जनविसयेसुपि उदाहरणेसु न होति. तत्थापि केचि “दोसन्धकारभिदूरो”ति इदं सन्धाय इच्छन्ति. भासति दिप्पतीति भासुरो, उरपच्चयो. सरपच्चये भस्सरो, “ब्यञ्जने दीघरस्सा”ति रस्सो. (तेकालिकप्पच्चया).