53. सीला+भिक्खञ्ञा+वस्सकेसु णी
क्रियत्था णी होति सीलादीसु. संस=पसंसने, पियपुब्बो, पियं पसंसति सीलेनाति पियपसंसी राजा. अथ वा पियं पसंसति सीलेन वा धम्मेन वा तस्मिं साधु वाति पियपसंसी, पियपसंसनी, पियपसंसि कुलं, आवुद्धिम्हि तथा सच्चवादी, धम्मवादी. सीघयायीति “अस्सा+णापिम्ही युक” इति युक. पापकारी, मालकारी इच्चादि. उण्हं भुञ्जति सीलेनाति उण्हभोजी, “लहुस्सुपन्तस्सा”ति ओकारो. आभिक्खञ्ञे-पुनप्पुन खीरं पिवतीति खीरपायी, युक. अवस्सं करोतीति अवस्सकारी. “स्यादि स्यादिने+कत्थं”ति समासे विभत्तिलोपे च कते “लोपो”ति निग्गहीतलोपो. सतन्दायीति एत्थ बहुलंविधाना विभत्ति-अलोपे अमादिसमासपटिसेधे च कते वग्गन्तं. अञ्ञस्मिं अत्थेपि “णी”ति योगविभागेन सिद्धं. साधुकारी, ब्रह्मचारी, अस्सद्धभोजी. पण्डितं अत्तानं मञ्ञतीति पण्डितमानी, बहुस्सुतधारी इच्चादि. साधुकरणं साधुकारो, सो अस्स अत्थीति साधुकारीति घणन्ता ².