55. कत्तरि भूते क्तवन्तु+क्तावी
भूते अत्थे वत्तमानतो क्रियत्था क्तवन्तु+क्तावी होन्ति कत्तरि. विजिनीति विजितवा विजितावी, कानुबन्धत्ता न वुद्धि. गुणवन्तु दण्डिसमं. हु=हवने, अग्गिं अहवीति हुतवा हुतावी, हुताविनी हुतवानी. “भूते”ति याव “आहारत्था”ति अधिकारो.
56. क्तो भावकम्मेसुति
भावे कम्मे च भूते क्तो होति. असनं आसितं भवता, ञि. करीयित्थाति कतो कटो भवता, “गमादिरानं” त्यादिना रलोपो. एव+मुपरिपि.
57. कत्तरि चा+रम्भे
क्रियारम्भे कत्तरिक्तो होति यथापत्तञ्च, पकरीति पकतो भवं कटं. पकरीयित्थाति पकतो कटो भवता. पसुपीति पसुत्तो भवं. पसुपीयित्थाति पसुत्तं भवता, पररूपं.