45. दाधात्वि

दाधातो बहुल+मि होति भावकारकेसु. दा=दाने, आदियतीति-आदि. एवं उपादि. धा=धारणे, उदकं दधातीति उदधि, “सञ्ञाय+मुदो+दकस्सा”ति उदकस्स उदादेसो. जलं धियते अस्मिन्ति जलधि. वालानि धीयन्ति अस्मिन्ति वालधि. सन्धीयति सन्धातीति वा सन्धि. धीयतीति धि. विधीयति विधाति विधानं वा विधि. सम्मा समं वा चित्तं आदधातीति समाधि.

46. वमादीह्य+थु

वमादीहि भावकारकेस्व+थु होति. वम=उग्गिरणे, वमनं वमीयतीति वा वमथु. वेप+कम्प=चलने, वेपनं वेपथु.