47. Kvi
क्रियत्था क्वि होति बहुलं भावकारकेसु. ककारो कानुबन्धकारियत्थो.
159. क्विस्स
क्रियत्था परस्स क्विस्स लोपो होति. सम्भवतीति सम्भू. एवं विभवतीति विभू, अभिभू, सयम्भू. तथा धु=कम्पने, सन्धुनातीति सन्धु. विभातीति विभा. पभातीति पभा. संगम्म भासन्ति एत्थाति सभा, “क्विम्हि लोपो+न्तब्यञ्जनस्सा”ति अन्तब्यञ्जनस्स लोपो. भुजेन गच्छतीति भुजगो. एवं उरगो. तुरं=सीघं गच्छतीति तुरङ्गो. खेन गच्छतीति खगो. विहायसे गच्छतीति विहगो, तदमिनादिपाठा विहादेसो. न गच्छतीति नगो. एवं अगो, “नगो वा+प्पाणिनी”ति विकप्पेन नञसमासे टादेसनिसेधो. जन=जनने, कम्मतो जातोति कम्मजो, अमादिसमासो, कम्मजो विपाको, कम्मजा पटिसन्धि, कम्मजं रूपं. एवं चित्तजं, उतुजं, आहारजं. अत्तजो पुत्तो, वारिम्हि जातो वारिजो. एवं थलजो. पङ्कजं. जलजं. अण्डजं. सरसिजं, उपपदसमासे बहुलंविधाना विभत्यलोपे “मनादीही”ति-आदिना सि-आदेसो. द्विक्खत्तुं जातो द्विजो, “तदमिना” दिना क्खत्तुंलोपो. पच्छा जातो अनुजो. सञ्जानातीति सञ्ञा. पजानातीति पञ्ञा. एवं पतिट्ठातीति पतिट्ठा. झा=चिन्तायं, परसम्पत्तिं अभिज्झायतीति अभिज्झा. हितेसितं उपट्ठापेत्वा झायतीति उपज्झा. सो एव उपज्झायो, “सकत्थे”ति यो. सम्मा झायन्ति एत्थाति संझा. क्विदन्ता धात्वत्थं न जहन्ति, लिङ्गत्थं पटिपादयन्ति.