सञ्ञाविधान
तत्थादो ताव सद्दलक्खणे वोहारविञ्ञापनत्थं सञ्ञाविधानमारभीयते. 2. अक्खरापादयो एकचत्तालीसं. अक्खरा अपि आदयो एकचत्तालीसं, ते च खो जिनवचनानुरूपा अकारादयो निग्गहीतन्ता एकचत्तालीसमत्ता वण्णा पच्चेकं अक्खरा नाम होन्ति. तं यथा– आ इ ई उ ऊ ए o, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति अक्खरा. नक्खरन्तीति अक्खरा, अ आदि येसं ते आदयो. अकारादीनमनुक्कमो पनेस ठानादिक्कमसन्निस्सितो, तथा हि ठानकरणप्पयतनेहि वण्णा जायन्ते, तत्थ छ ठानानि कण्ठतालुमुद्धदन्त-ओट्ठनासिकावसेन. तत्थ– अवण्ण कवग्ग हकारा कण्ठजा. इवण्ण चवग्ग यकारा तालुजा. Ýavagga रकार ळकारा मुद्धजा. तवग्ग लकार सकारा दन्तजा. उवण्ण पवग्गा ओट्ठजा. एकारो कण्ठतालुजो. ओकारो कण्ठोट्ठजो. वकारो दन्तोट्ठजो. निग्गहीतं नासिकट्ठानजं. ©a ञ ण न मा सकट्ठानजा, नासिकट्ठानजा चाति.
हकारं पञ्चमेहेव, अन्तट्ठाहि च संयुतं;
ओरसन्ति वदन्तेत्थ, कण्ठजं तदसंयुतं.
करणं जिव्हामज्झं तालुजानं, जिव्होपग्गं मुद्धजानं, जिव्हाग्गं दन्तजानं, सेसा सकट्ठानकरणा. पयतनं संवुतादिकरणविसेसो. संवुतत्तमकारस्स, विवटत्तं सेससरानं सकारहकारानञ्च, फुट्ठं वग्गानं, ईसंफुट्ठं यरलवानन्ति. एवं ठानकरणप्पयतनसुतिकालभिन्नेसु अक्खरेसु सरा निस्सया, इतरे निस्सिता. तत्थ–
निस्सयादो सरा वुत्ता, ब्यञ्जना निस्सिता ततो;
वग्गेकजा बहुत्तादो, ततो ठानलहुक्कमा.
वुत्तञ्च–
“पञ्चन्नं पन ठानानं, पटिपाटिवसापि च;
निस्सयादिप्पभेदेहि, वुत्तो तेसमनुक्कमो”ति.
एकेनाधिका चत्तालीसं एकचत्तालीसं, एतेन गणनपरिच्छेदेन–
अधिकक्खरवन्तानि, एकतालीसतो इतो;
न बुद्धवचनानीति, दीपेताचरियासभो.
अपिग्गहणं हेट्ठा वुत्तानं अपेक्खाकरणत्थं. 3. तत्थोदन्ता सरा अट्ठ. तत्थ तेसु अक्खरेसु अकारादीसु ओकारन्ता अट्ठ अक्खरा सरा नाम होन्ति. तं यथा– अ आ इ ई उ ऊ ए o-इति सरा. ओ अन्तो येसं ते ओदन्ता, दकारो सन्धिजो, सरन्ति गच्छन्तीति सरा, ब्यञ्जने सारेन्तीतिपि सरा. “तत्था”ति वत्तते. 4. लहुमत्ता तयो रस्सा. तत्थ अट्ठसु सरेसु लहुमत्ता तयो सरा रस्सा नाम होन्ति. तं यथा– अ इ u-इति रस्सा. लहुका मत्ता पमाणं येसं ते लहुमत्ता, मत्तासद्दो चेत्थ अच्छरासङ्घात-अक्खिनिमीलनसङ्खातं कालं वदति, ताय मत्ताय एकमत्ता रस्सा, द्विमत्ता दीघा, अड्ढमत्ता ब्यञ्जना. लहुग्गहणञ्चेत्थ छन्दसि दियड्ढमत्तस्सापि गहणत्थं. रस्सकालयोगतो रस्सा, रस्सकालवन्तो वा रस्सा. सररस्सग्गहणानि च वत्तन्ते. 5. अञ्ञे दीघा. तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे द्विमत्ता पञ्च सरा दीघा नाम होन्ति. तं यथा– आ ई ऊ ए o-इति दीघा. अञ्ञग्गहणं दियड्ढमत्तिकानम्पि सङ्गहणत्थं. दीघकाले नियुत्ता, तब्बन्तो वा दीघा. क्वचि संयोगपुब्बा एकारोकारा रस्सा इव वुच्चन्ते. यथा– एत्थ, सेय्यो, ओट्ठो, सोत्थि. क्वचीति किं? मं चे त्वं निखणं वने. पुत्तो त्याहं महाराज. 6. दुम्हि गरु. द्विन्नं समूहो दु, तस्मिं दुम्हि. संयोगभूते अक्खरे परे यो पुब्बो रस्सक्खरो, सो गरुसञ्ञो होति. यथा– दत्वा, हित्वा, भुत्वा. “गरू”ति वत्तते. 7. दीघो च. दीघो च सरो गरुसञ्ञो होति. यथा– नावा, नदी, वधू, द्वे, तयो. गरुकतो अञ्ञो “लहुको”ति वेदितब्बो. 8. सेसा ब्यञ्जना. Ýhapetv± अट्ठ सरे सेसा अड्ढमत्ता अक्खरा ककारादयो निग्गहीतन्ता तेत्तिंस ब्यञ्जना नाम होन्ति. वुत्तेहि अञ्ञे सेसा. ब्यञ्जीयति एतेहि अत्थोति ब्यञ्जना. तं यथा– क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति ब्यञ्जना. ककारादीस्वकारो उच्चारणत्थो. “ब्यञ्जना”ति वत्तते. 9. वग्गा पञ्चपञ्चसो मन्ता. तेसं खो ब्यञ्जनानं ककारादयो मकारन्ता पञ्चवीसति ब्यञ्जना पञ्चपञ्चविभागेन वग्गा नाम होन्ति. तं यथा– क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म-इति वग्गा. ते पन पठमक्खरवसेन कवग्गचवग्गादिवोहारं गता, वग्गोति समूहो, तत्थ पञ्चपञ्चविभागेनाति वा पञ्च पञ्च एतेसमत्थीति वा पञ्चपञ्चसो, मो अन्तो येसं ते मन्ता. 10. अंइति निग्गहीतं. अकारो उच्चारणत्थो, इतिसद्दो पनानन्तरवुत्तनिदस्सनत्थो, अंइति यं अकारतो परं वुत्तं बिन्दु, तं निग्गहीतं नाम होति. रस्सस्सरं निस्साय गय्हति, करणं निग्गहेत्वा गय्हतीति वा निग्गहीतं.
करणं निग्गहेत्वान, मुखेनाविवटेन यं;
वुच्चते निग्गहीतन्ति, वुत्तं बिन्दु सरानुगं.
इध अवुत्तानं परसमञ्ञानम्पि पयोजने सति गहणत्थं परिभासमाह. 11. परसमञ्ञा पयोगे. या च पन परस्मिं सक्कतगन्थे, परेसं वा वेय्याकरणानं समञ्ञा घोसाघोसलोपसवण्णसंयोगलिङ्गादिका, ता पयोगे सति एत्थापि युज्जन्ते. परस्मिं, परेसं वा समञ्ञा परसमञ्ञा, वेय्याकरणे, वेय्याकरणमधीतानं वा समञ्ञात्यत्थो. पयुज्जनं पयोगो, विनियोगो. तत्थ वग्गानं पठमदुतिया, सकारो च अघोसा. वग्गानं ततियचतुत्थपञ्चमा, य र लव ह ळा चाति एकवीसति घोसा नाम. एत्थ च वग्गानं दुतियचतुत्था धनितातिपि वुच्चन्ति, इतरे सिथिलाति. विनासो लोपो. रस्सस्सरा सकदीघेहि अञ्ञमञ्ञं सवण्णा नाम, ये सरूपातिपि वुच्चन्ति. सरानन्तरितानि ब्यञ्जनानि संयोगो. धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्गं. विभत्यन्तं पदं. इच्चेवमादि.
इति सञ्ञाविधानं.