तत्थ जातवेदोति अग्गि. सो हि जातोव वेदयति धूमजालुट्ठानेन पञ्ञायति, तस्मा जातवेदोति वुच्चति. विज्जाति धम्मानं सभावं विदितं करोतीति विज्जा, ञाणं. अविज्जाति खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, सच्चानं तथट्ठं, इन्द्रियानं अधिपतियट्ठं अविदितं करोतीति अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीति अविज्जा, मोहो. मद उम्मादे. उम्मादो नाम मुय्ह नं वा सतिविप्पवासो वा चित्तविक्खेपो वा. मज्जति, पमज्जति. मत्तो, सुरामदमत्तो. मत्तो अहं महाराज. पुत्तमंसानि खादयिं. मत्तहत्थी, पमत्तो, उम्मत्तो.
अप्पमादो अमतं पदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मिय्यन्ति, ये पमत्ता यथा मता.
मिद सिनेहने. मेज्जति. मेत्ता, मेत्ति, मित्तं, मित्तो. अन्तरधा अदस्सने. अन्तरपुब्बो धाधातु विज्जमानस्स वत्थुनो अदस्सने वत्तति. अन्तरधायति. अन्तरधानं, अन्तरधायन्तो. सा देवता अन्तरहिता. अन्तरापिधायति. बुध अवगमने. अवगमनं जाननं. बुज्झति, बुद्धो, बुद्धि, बुद्धं, बोधो, बोधि. बुज्झिता सच्चानि. सकलं बुद्धो, बुद्धवा, विबोधेति, बोधेता, बुद्धो, विबुद्धो इच्चादीनि. तत्र बुद्धोति बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो. अथ वा पारमितापरिभाविताय पञ्ञाय सब्बम्पि ञेय्यं अबुज्झीति बुद्धो. केचि पन कम्मेनपि बुद्धसद्दस्स सिद्धं इच्छन्ता एवं निब्बचनं करोन्ति “सम्मासम्बुद्धो वत सो भगवाति अधिगतगुणविसेसेहि खीणासवेहि बुज्झितब्बोति बुद्धो”ति. वित्थारो पन निद्देसे वुत्तनयेन गहेतब्बो. बुद्धीति बुज्झतीति बुद्धि. एवं बुद्धं बोधो बोधि च. अथ वा बुज्झनं बुद्धि. एवं बोधो बोधि च, सब्बमेतं पञ्ञायाधिवचनं. इदानि बोधिसद्दस्स अत्थुद्धारं वदाम. बोधीति हि रुक्खोपि मग्गोपि सब्बञ्ञुतञ्ञाणम्पि निब्बानम्पि एवंपण्णत्तिको पुग्गलोपि वुच्चति, तथा हि “बोधिरुक्खमूले पठमाभिसम्बुद्धो”ति च, “अन्तरा च बोधिं अन्तरा च गयन्”ति च आगतट्ठाने रुक्खो बोधीति वुच्चति. “चतूसु मग्गेसु ञाणन्”ति आगतट्ठाने मग्गो. “पप्पोति बोधिं वरभूरि सुमेधसो”ति आगतट्ठाने सब्बञ्ञुतञ्ञाणं. “पत्वान बोधिं अमतं असङ्खतन्”ति आगतट्ठाने निब्बानं. “बोधि भन्ते राजकुमारो भगवतो पादे सिरसा वन्दती”ति “अरियसावको बोधीति वुच्चती”ति च आगतट्ठाने एवंपण्णत्तिको पुग्गलो. अत्रिदं वुच्चति–
रुक्खे मग्गे च निब्बाने, ञाणे सब्बञ्ञुताय च;
तथा पण्णत्तियञ्चेव, बोधिसद्दो पवत्तति.
बुज्झतीति बुज्झिता, बोधेतीति बोधेता. एत्थ च कोचि पयोगो तुमन्तादीनि च रूपानि वुच्चन्ते– “गुय्हमत्थमसम्बुद्धं, सम्बोधयति यो नरो. परं सम्बुद्धुमरहति. बुज्झितुं, बुद्धुं, बुज्झित्वा, बुज्झित्वान, बुज्झितुन, बुद्धिय, बुद्धियान, बुद्धा, बुद्धान” इति भवन्ति. तत्र असम्बुद्धन्ति परेहि अञ्ञातं, “असम्बोधन्”तिपि पाठो, परेसं बोधेतुं अयुत्तन्ति अत्थो. सम्बुद्धुन्ति संबुज्झितुं. बुद्धाति बुज्झित्वा, एवं बुद्धानाति एत्थापि. केचि पन “नामरूपपरिच्छेदे ‘बोधिमग्गेन बुध्वा’ति च, “बुध्वा बोधितले यमाह सुगतो’ति च धकारवकारसञ्ञोगवतो पदस्स दस्सनतो त्वापच्चयन्तभावतो च धकारवकारसंयोगवसेन “बुध्वा”ति पदसिद्धि इच्छितब्बा”ति वदन्ति, तं तादिसस्स पदरूपस्स बुद्धवचने अदस्सनतो च, बुद्धवचनस्स अननुकूलताय च, परिसुद्धे च पोराणपोत्थके वकारसंयोगविगतस्स “बोधिमग्गेन बुद्धा”तिच, “बुद्धा बोधितले”ति च पदस्स दस्सनतो न गहेतब्बं. तथा हि न तादिसो पाठो बुद्धवचनस्स अनुकूलो होतीति. न हि बुद्धवचने वस्ससतम्पि वस्ससहस्सम्पि परियेसन्ता तादिसं वकारधकारसञ्ञोगपदं पस्सिस्सन्ति. एवं “बुध्वा”ति पदरूपस्स बुद्धवचनस्स अननुकूलता दट्ठब्बा. तञ्हि सक्कटगन्थे कतपरिचयभावेन वञ्चितेहि विदूहि इच्छितं, न सद्धम्मनीतिविदूहि. एत्थ इमानि निदस्सनपदानि वेदितब्बानि– को मं विद्धा निलीयति. लद्धा मच्चो यदिच्छति. लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे.
उम्मादन्तिमहं दिट्ठा, आमुक्कमणिकुण्डलं;
न सुपामि दिवारत्तिं, सहस्संव पराजितो”ति.
तत्थ विद्धाति विज्झित्वा. लद्धाति लभित्वा. लद्धानाति लभित्वान. दिट्ठाति दिस्वा. इति “विद्धा लद्धा लद्धान दिट्ठा”ति पदानि त्वापच्चयेन सद्धिं गतानिपि सञ्ञोगवसेन वकारपटिबद्धानि न होन्ति, तस्मा “बुद्धा बुद्धान” इच्चेतानिपि “लद्धा लद्धान” इच्चादीनि विय परिहीनवकारसञ्ञोगानि एव गहेतब्बानि. ये “बुध्वा”ति रूपं इच्छन्ति पठन्ति च, मञ्ञे ते त्वापच्चयो वञ्चेति, तेन ते वञ्चनं पापुणन्ति, तस्मा तादिसं रूपं अग्गहेत्वा यो सद्दनीतियं सद्दविनिच्छयो वुत्तो, सोयेव आयस्मन्तेहि सारतो पच्चेतब्बो. बुध बोधने. सकम्मकाकम्मकोयं धातु. तथा हि बोधनसद्दुच्चारणेन जाननं विकसनं निद्दक्खयो च गहितो, तस्मा “बुध ञाणे, बुध विकसने, बुध निद्दक्खये”ति वुत्तं होति. बुज्झति भगवा, धम्मे बुज्झति, पबुज्झति, पदुमं बुज्झति. पुरिसो बुद्धो, पबुद्धो, बोधति, पबोधति इच्चादीनि. संधा सन्धिम्हि. संपुब्बो धाधातु सन्धिम्हि वत्तति. नेवस्स मद्दी भाकुटि, न सन्धियति न रोदति. न सन्धियतीति इदं अञ्ञेहि पकरणेहि असाधारणं दिवादिरूपं. धनु याचने. माता हि तव इरन्धति, विधरस्स हदयं धनिय्यति. इदम्पि असाधारणं दिवादिरूपं. धी अनादरे. धीयते. धीनो. युध सम्पहारे. युज्झति. योधो, युद्धं, चरणायुधो, यकारस्स वकारभावे “आवुधन्”ति रूपं. तत्र चरणायुधोति कुक्कुटो. कुध कोपे. कुज्झति. कोधो, कुज्झना, कुज्झितत्तं. कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति. सुध सोचेय्ये. सोचेय्यं सुचिभावो. सुज्झति. सुद्धि, विसुद्धि, सुज्झनं, सुद्धो, विसुद्धो, परिसुद्धो. कारिते “सोधेति, सोधको” इच्चादीनि. सिधु संराधने. सिज्झति. सिद्धि. रध हिंसायं. रज्झति, विरज्झति, अपरज्झति. अपराधो. राध साध संसिद्धियं. राधयति, साधयति. आराधनं, साधनं. सपरहितं साधेतीति साधु, सप्पुरिसो. अच्चन्तं साधेतब्बन्ति साधु, लद्धकं सुन्दरं दानसीलादि. विध विज्झने. विज्झति. पटिविज्झति. खण विद्ध, विधु, विज्झनको, विद्धो, पटिविद्धो, विज्झनं, वेधो, पटिवेधो, विज्झित्वा, विद्धा, विद्धान. को मं विद्धा निलीयति. इध वुद्धियं. इज्झति, समिज्झति. इद्धि, इज्झनं, समिज्झनं, इद्धो. तत्थ इद्धीति इज्झनं इद्धि. इज्झन्ति वा सत्ता एताय इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. गिधु अभिकङ्खायं. गिज्झति, गिज्झो. गद्धो. गद्धबाधिपुब्बो. कामगिद्धो न जानासि. गेधो. रुधि आवरणे. रुज्झति, विरुज्झति, पटिविरुज्झति. विरोधको, विरुद्धो. रोधो, विरोधो, पटिविरोधो, अनुविरोधो. अनुविधा अनुकरणे. अनुविपुब्बो धाधातु अनुक्रियायं वत्तति. पुरिसो अञ्ञस्स पुरिसस्स क्रियं अनुविधीयति तत्रायं पाळि–
दूसितो गिरिदत्तेन, हयो सामस्स पण्डवो;
पोराणं पकतिं हित्वा, तस्सेवानुविधीयती”ति.
इदम्पि असाधारणं दिवादिरूपं. अनुरुध कामे. कामो इच्छा. अनुपुब्बो रुधधातु इच्छायं वत्तति. अनुरुद्धो, अनुरोधो. अनुस्माति किं विरोधो. तत्थ अनुरुद्धोति अनुरुज्झति पणीतं पणीतं वत्थुं कामेतीति अनुरुद्धो. अनुरोधोति अनुकूलता. अयं पाळि “सो उप्पन्नं लाभं अनुरुज्झति, अलाभे पटिविरुज्झती”ति. ब्यध ताळने. ब्यज्झति. ब्याधो. ब्याधोति लुद्धो. तं तं मिगं ब्यज्झति ताळेति हिंसतीति ब्याधो. गुध परिवेठने. गुज्झति. गोधा. मन ञाणे. मञ्ञति, अवमञ्ञति, अतिमञ्ञति. सेय्यादिवसेन मञ्ञतीति मानो. “मञ्ञना, मञ्ञितत्तं, मानो, अहङ्कारो, उन्नति, केतु, पग्गहो, अवलेपो”ति परियाया. जन जनने. सकम्मकोयं धातु. “जञ्ञती”तिमस्स रूपं, करोतीति अत्थो. कारिते– जनेसि फुस्सती ममं. जनयति, सुखं जनेति, जनयतीति जनको, पिता, यो कोचि वा निब्बत्तेता. पुथु किलेसे जनेतीति पुथुज्जनो. तत्थ “जनेति जनयती”ति रूपानि चुरादिगणं पत्वा सुद्धकत्तुरूपानि भवन्ति. करोतीति हि तेसं अत्थो. हेतुकत्तुवसेनपि तदत्थो वत्तब्बो “निब्बत्तेती”ति. जनी पातुभावे. ¿कारन्तोयं अकम्मको धातु, विपुब्बो चे, सकम्मको. पुत्तो जायति, जातो. पुथु किलेसा जायन्ति एत्थाति पुथुज्जनो. जननं जाति, “सञ्जाति, निब्बत्ति, अभिनिब्बत्ति, खन्धानं पातुभावो”ति परियाया. इत्थी पुत्तं विजायति, इत्थी पुत्तं विजाता. सो पुरिसो विजातमातुयापि अमनापो. उपविजञ्ञा इत्थी. कारिते “जापेति, जापयति. अत्थजापिका पञ्ञा”ति रूपानि. हन हिंसायं. इध हिंसावचनेन घट्टनं गहेतब्बं. सद्दो सोतम्हि हञ्ञति. पटिहञ्ञति. बुद्धस्स भगवतो वोहारो लोकिले सोते पटिहञ्ञति. इमानि कत्तुपदानि. भूवादिगणं पन पत्वा “लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहन्”ति पाळियं “हञ्ञती”ति पदं कम्मपदं, जातरूपं लोहेन कम्मारेहि हञ्ञतीति अत्थो. “हनन्ती”ति पदं कत्तुपदं, लोहं जातरूपेन कम्मारा हनन्तीति हि अत्थो. एत्थ हननं पहरणन्ति गहेतब्बं. रूप रुप्पने. रुप्पनं कुप्पनं घट्टनं पीळनं. रुप्पति. रूपं, रुप्पनं. इमस्स पन “रूप रूपक्रियायन्”ति चुरादिगणे ठितस्स “रूपेति रूपयती”ति रूपानि भवन्ति. तत्थ रूपन्ति केनट्ठेन रूपं? रुप्पनट्ठेन रूपं. वुत्तञ्हेतं भगवता “किञ्च भिक्खवे रूपं? रुप्पतीति खो भिक्खवे तस्मा ‘रूपन्’ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति, रुप्पतीति खो भिक्खवे तस्मा ‘रुपन्’ति वुच्चती”ति. तत्थ रुप्पतीति कुप्पति घट्टियति पीळियति, भिज्जतीति अत्थो. भिज्जतीति विकारं आपज्जति, विकारापत्ति च सीतादिसन्निपाते विसदिसरूपप्पवत्तियेव. एत्थ च कुप्पतीति एतेन कत्तु-अत्थे रूपपदसिद्धिं दस्सेति, घट्टियति पीळियतीति एतेहि कम्मत्थे. कोपादिक्रियायेव हि रुप्पनक्रियाति, सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो नाम होतीति इमस्स अत्थस्स दस्सनत्थं “भिज्जतीति अत्थो”ति वुत्तं. अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति वुच्चति, तेनेव भिज्जतीति अत्थोति कम्मकत्तुत्थेन भिज्जतीति सद्देन अत्थं दस्सेति. तत्थ यदा कम्मत्थे “रुप्पती”ति पदं, तदा “सीतेना”ति-आदि कत्तु-अत्थे करणवचनं. यदा पन “रुप्पती”ति पदं कत्तु-अत्थे कम्मकत्तु-अत्थे वा, तदा हेतुम्हि करणवचनं दट्ठब्बं. रूपसद्दो खन्ध भव निमित्त पच्चय सरीर वण्णसण्ठानादीसु अत्थेसु वत्तति. अयञ्हि “यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नन्”ति एत्थ रूपक्खन्धे वत्तति. “रूपूपपत्तिया मग्गं भावेती”ति एत्थ रूपभवे. “अज्झत्तं अरूपसञ्ञी बहिद्धारूपानि पस्सती”ति एत्थ कसिणनिमित्ते. “सरूपा भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा, नो अरूपा”ति एत्थ पच्चये. “आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती”ति एत्थ सरीरे. “चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणन्”ति एत्थ वण्णे. “रूपप्पमाणो रूपप्पसन्नो”ति एत्थ सण्ठाने. इच्चेवं–
खन्धे भवे निमित्ते च, सरीरे पच्चयेपि च;
वण्णे सण्ठान-आदिम्हि, रूपसद्दो पवत्तति.
कुप कोपे. कुप्पति. कुप्पन्ति वातस्सपि एरितस्स. कोपो, पकोपो. वचीपकोपं रक्खेय्य. तप सन्तापे. तप्पति, सन्तप्पति. सन्तापो. तप पीणने. तप्पति. तप्पनं. दप हासे. दप्पति. दीप दित्तियं. दिप्पति. दीपो. लुप अदस्सने. लुप्पनं, लोपो, लुत्ति. खिप पेरणे. खिप्पति. खिप्पं. लुभ गिद्धियं. लुब्भति. अत्तनोयेव जण्णुकं ओलुब्भ तिट्ठति. लुब्भनं, लोभो, लुब्भित्वा, लुब्भित्वान, लुब्भिय, लुब्भियान, ओलुब्भित्वा, ओलुब्भित्वान, ओलुब्भिय, ओलुब्भियान, लुब्भितुं, ओलुब्भितुं. तत्थ लोभोति लुब्भन्ति तेन सत्ता, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. एत्थ पन “लोभो लुब्भना लुब्भितत्तं रागो तण्हा तसिणा मुच्छा एजा वनं वनथो” इच्चादीनि लोभस्स बहुनामानि वेदितब्बानि. खुभ सञ्चलने. खुब्भति, संखुब्भति. खुब्भित्थनगरं. सङ्खोभो. कारिते– खोभेति, खोभयति. समु उपसमे. चित्तं सम्मति, उपसम्मति, वूपसम्मति, समणो, सन्ति, सन्तो. एत्थ समणोति सम्मति सन्तचित्तो भवतीति समणो. कारितवसेन पन किलेसे समेति उपसमेतीति समणोति निब्बचनं दट्ठब्बं. तथा हि “यं समेतीति इदं अरियं. समयतीतिध सत्तानन्”ति द्वे कारितरूपानि. समु खेदे निरोधे च. खेदो. किलमनं. निरोधो अभावगमनं. अद्धानमग्गप्पटिपन्नस्स कायो सम्मति. अग्गि सम्मति. सन्तो. सन्तसद्दो “दीघं सन्तस्स योजनन्”ति-आदीसु किलन्तभावे आगतो. “अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता”ति-आदीसु निरुद्धभावे. “अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो”ति-आदीसु सन्तञाणगोचरतायं. “उपसन्तस्स सदा सतीमतो”ति-आदीसु किलेसवूपसमे. “सन्तो हवे सब्भि पवेदयन्ती”ति-आदीसु साधूसु. “पञ्चिमे भिक्खवे महाचोरा सन्तो संविज्जमाना”ति-आदीसु अत्थिभावे. एत्थेतं वुच्चति–
“किलन्तत्ते निरुद्धत्ते, सन्तधीगोचरत्तने;
किलेसूपसमे चेव, अत्थिभावे च साधुसु;
इमेसु छसु ठानेसु, सन्तसद्दो पनागतो”ति.
दमु दमने. दम्मति. दन्तो, दमो, दमनं. कारिते “चित्तं दमेति, दमयती”ति रूपानि. तत्थ दमोति इन्द्रियसंवरादीनं एतं नामं. “सच्चेन दन्तो दमसा उपेतो. वेदन्तगू वुसितब्रह्मचरियो”ति एत्थ हि इन्द्रियसंवरो “दमो”ति वुत्तो. “यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती”ति एत्थ पञ्ञा “दमो”ति वुत्ता. “दानेन दमेन संयमेन सच्चवज्जेना”ति एत्थ उपोसथकम्मं “दमो”ति वुत्तं. “दमुपसमेना”ति एत्थ खन्ति “दमो”ति वुत्ता. इच्चेवं–
“इन्द्रियसंवरो पञ्ञा, खन्ति चापि उपोसथो;
इमे अत्था पवुच्चन्ति, दमसद्देन सासने”ति.
या गतिपापुणेसु. यायति, यायन्ति. परियायो. यायमानो महाराजा, अद्दा सीदन्तरे नगे. यायन्तो. यायन्तमनुयायति. यातानुयायी. यायितुं, यायित्वा इच्चादीनि. एत्थ परियायसद्दस्स अत्थुद्धारो वुच्चते, परियायसद्दो वारदेसनाकारणेसु समन्ततो गन्तब्बट्ठाने च सदिसे च वत्तति. “कस्स नु खो आनन्द अज्ज परियायो भिक्खुनियो ओवदितुन्”ति-आदीसु हि वारे वत्तति. “मधुपिण्डिकपरियायोतिनं धारेही”ति-आदीसु देसनायं. “इमिनापि खो ते राजञ्ञ परियायेन एवं होतू”ति-आदीसु कारणे. “परियायपथो”ति-आदीसु समन्ततो गन्तब्बट्ठाने. “कोपसद्दो खोभपरियायो”ति-आदीसु सदिसे वत्तति. इच्चेवं–
परियायरवो वार-देसनाकारणेसु च;
समन्ततोव गन्तब्ब-ट्ठाने च सदिसे सिया.
रि वसने. रियति. विली विलीनभावे. सप्पि विलीयति. कारिते विलापयति. वा गतिगन्धनेसु. वायति. वायो, वातो. सिवु तन्तसन्ताने. सिब्बति, संसिब्बति. सिब्बं, सिब्बन्तो. कारिते– सिब्बेति, सिब्बयति, सिब्बापेति, सिब्बापयति. सिवु गतिसोसनेसु. सिब्बति. धिवु खिवु निदस्सने. धिब्बति. खिब्बति. सा तनुकरणे. सियति, सियन्ति. सा अन्तकम्मनि. सियति अनवसेसतो मानं सियति समुच्छिन्दतीति अग्गमग्गो मानसन्ति हि वुत्तं. सा अस्सादने. रसं सायति. सायितं, सायनं. सि पाणिप्पसवे. सूयति, पसूयति. पसूता गावी. कुसु हरणदित्तीसु. कुसयति. सिलिस आलिङ्गने. सिलिस्सति. सिलेसो. किलिस उपतापे. किलिस्सति, संकिलिस्सति. किलेसो, संकिलेसो. इकारलोपे क्लिस्सति क्लेसो इच्चादीनि. अपिच मलीनतापि किलिससद्देन वुच्चति, किलिट्ठवत्थं परिदहति. “चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा”ति-आदीसु धातूनं अनेकत्थताय. मस अप्पीभावे खमायञ्च. मस्सति. लीस अप्पीभावे. लिस्सति. लेसो. “लिस लेसने”तिपि पठन्ति आचरिया. तस पिपासायं. तस्सति, परितस्सति. परितस्सना, तसिणा, तसितो. दुस दोसने. दुस्सति. दोसो, दोसनं, दोसितो. दुस अप्पीतियं. दुस्सति, पदुस्सति. दोसो, पदोसो, दुट्ठो, पदुट्ठो, दूसको, दूसितो, दूसना. असु खेपे. खेपो खिपनं. अस्सति. निरस्सति-आदियति च धम्मं. इस्सासो. एत्थ च निरस्सतीति छड्डेति सत्थारं तथा धम्मक्खानादीनि. इस्सासोति उसुं अस्सति खिपतीति इस्सासो, धनुग्गहो. यसु पयतने. यस्सति. नियसकम्मं. एत्थ च येन विनयकम्मेन “निस्साय ते वत्थब्बन्”ति नियस्सियति भजापियतीति नियसो बालं, तं नियसकम्मं नाम. “करोहि मे यक्ख नियसकम्मन्”ति एत्थ पन निग्गहकम्मं नियसकम्मं नाम. भस्स भस्सने. भस्सति. भस्सं, भस्सकारको. वस सद्दे. सकुणो वस्सति. अधमो मिगजातानं, सिङ्गालो तात वस्सति. मण्डूको वस्सति. नस अदस्सने. नस्सनधम्मं नस्सति. पनस्सति. विनस्सति. नस्स वसलि, चर पिरे विनस्स. नट्ठो, विनट्ठो. कारिते– नासेति, नासयति. सुस सोसने. पण्णं सुस्सति. कारिते– वातो पण्णं सोसेति, सोसयति. कम्मे– वातेन पण्णं सोसियति. भावे क्रियापदमप्पसिद्धं. सोसो, सुक्खं कट्ठं. सुस्सं, सुस्सन्तो. सुस्समानो दहदो. तुस तुट्ठियं. तुस्सति, सन्तुस्सति. सन्तुट्ठि, सन्तोसो, तोसनं, तुट्ठब्बं, तुस्सितब्बं, तुसिता. कारिते “तोसेति” इच्चादीनि. हा परिहानियं. हायति, परिहायति. हायन्ति तत्थ वळवा. भावे “भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सती”ति च “रागो पहीयती”ति च रूपं. कम्मे क्रियापदमप्पसिद्धं. “रागो पहीयती”ति इदं पन “हा चागे”ति वुत्तस्स भूवादिगणिकधातुस्स रूपं “रागं पजहती”ति कत्तुपदस्स दस्सनतो. नह बन्धने. नय्हति. उपनय्हति. सन्नय्हति. सन्नाहो. सन्नद्धो. मुह वेचित्ते. मुय्हति, सम्मुय्हति, पमुय्हति. मोहो, पमोहो. मूळ्हो. मोमूहो पुरिसो. मोमूहं चित्तं. कारिते– मोहेति. पमोहको. एत्थ च मोमूहोति अविसदताय मोमूहो, महामूळ्होति अत्थो. सह सुह सत्तियं. सय्हति. सुय्हति. न्हा सोचेय्ये. न्हायति, अप्पक्खरानं बहुभावे नहायति. नहायित्वा, न्हायित्वा. नहानं, न्हानं. सीसं न्हातो. एत्थ च सीसं न्हातोति सीसं धोवित्वा न्हातोति अत्थो गहेतब्बो पोराणेहि अनुमतत्ता. सिनिह पीतियं. सिनिय्हति. सिनेहको, सिनेहितो, सिनिद्धो. पुत्ते सिनेहो अजायथ. इकारलोपेन स्नेहो. तथा हि “निस्नेहमभिकङ्खामी”ति पाळि दिस्सति. विरिळ लज्जायं चोदने च. विरिळितो. लज्जावसेन अत्थो पसिद्धो, न चोदनावसेन. तथा हि “विरिळितोति लज्जितो”ति अत्थसंवण्णका गरू वदन्ति “लज्जनाकारप्पत्तो”ति च.
दिवादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.
दिवादिगणोयं.